365betÓéÀÖ

Kavyalankara-sara-sangraha of Udbhata

by Narayana Daso Banhatti | 1925

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...

Warning! Page nr. 41 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kavyalamkarasarasamgrahah laghuvrttisametah | prathamo vargah | punaruktavadabhasam chekanuprasa eva ca | anuprasastridha latanupraso rupakam catuh || 1 || upama dipakam caiva prativastupama tatha | ityeta evalamkara vacam kaisvidudahrtah || 2 || yallaksmya hasitaih sitairdhavalitam namaktililajusah saurah sphitagabhasti kaustubharuca yacca kvacitpitalam | anyatra cchuritam yadambararuca hemaprabhadi praya tadvaksoksatasakracapasabalavyomabhamavyajjagat || 1 || mahisitavapusi suradvisi darsitabhayamabhayadam sadmabhyah | nanditasurendravanditamanghriyugam gauri tava vande || 2 || vidvadagracanmukulakadadhigamya vivicyate | pratiharendurajena kavyalamkarasamgrahah || 3 || atralamkara astavuddistah | tatra cadau catvarah sabdalamkara nirupitah | rupakadinam tu caturnamatrarthalamkarata | atranuprase 15 rupake yathakramam tridheti caturiti vacanam vipratipattinirasartham | bhamahi hi gramyopanagarikavrttibhedena dviprakaramevanuprasam vyakhyata- van | tatha rupakasya ye catvaro bheda vaksyante tanmadhyadadyameva bheda- dvitayam pradarsayat | atah svabhimatabhedopadarsanadvarenaivamvisvavipratipati-

Warning! Page nr. 42 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kavyalamkara sarasamgrahah [ prathamo nirasarthamuddesavasthayamevanuprasastridheti rupakam caturiti coktam | rupakam caturityatra rupakatvena sahaikasminnarthe vartamana satta rupakabhedesvavartamana pratiyate | atah pratiyamana yasau rupakatvaikarthasamaveta sattatmika bhavanakriya tadabhyavrttavayam-dvitricaturbhyah suc (pa . 5-4-18 ) iti 5 sucpratyayah | rupakam catursu bhedesu caturo varanbhedatmana bhavatityarthah | tatra punaruktavadabhasam procyate | punaruktabhasamabhinnavastvivodbhasi bhinnarupapadam | abhinam vastu yasminnudbhasate tadabhinnavastu | bhinnam rupam yayoh padayoste bhinnarupe | abhinnavastvi abhiksnamudbhasete bhinnarupe pade 1 . yasmimstadabhinnavastvivodbhasibhinnarupapadam | evamayam bahuvihidvitayagarbhah pacapado bahuvrihih | tatraikah abhinnavastviti bahuvrihih | aparastu bhinnarupa iti | tadrarbhasvayam bahuvrihira bhinnavastvitodbhasibhinnarupapadamiti | anena 1 yatra trirupe pade ekarthavadabhasate tatpunaruktabhasam kavyamalamkarya nirdistam | yadyapi punaruktavadabhasamityuddese vatih prayuktastathapi tasyeha 15 gamyamanarthatvadaprayogah | uddese tvevamanabhidhanamabhidhavaicitryapradarsana- rtham | karcitkhalu gamyamanarthanvayena abhidha pravartate kacit tvabhidhiya- manarthanvayena | tatroddese vatyabhidhiyamanasadrsyanvayena abhidha upa- darsita | iha tvarthasamarthyavaseyasadrsyanvayena | tadevamartha samarthyava seyena vatyarthenanvitam punaruktabhasamatra kavyamalamkaryam nirdistam | punarukta- � vadabhasamane ca pade tasyalamkarah | atralamkaryam yatkavyam taddharmatvena punaruktavadabhasamanayoh padayoralamkaratvamuktam na tu svatatrataya | phalam caivamabhidhanasya punaruktavadabhasamanapadasamanvayasya alamkaratakhyapa- nam | alamkarasya khalvalamkarya paratantrataya nirupane kriyamane susthu svarupam nirupitam bhavati svatmanyavasthitasya tasyanalamkaratvat samudrakasthita- 35 harakeyurapariharyayalamkaravat | atah punaruktavadabhasatvasyalamkarata- khyapanaya kavyaparatantrataya nirdeso yukta eva |

Warning! Page nr. 43 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 vargah ] tasyodaharanam | laghuvrttisametah | tadaprabhrti nihsangane nagakukharakrtibhut | sitikanthah kalagalatsatisokanalavyathah | * 1 || tadaprabhuti sativiyogadarabhya sa devah sitikantho nihsangah san divasanativahitavaniti vaksyamane sloke vakyarthaparisamaptih | krtti- svarma | kalavasena nivartamana sativiyogajanito yah sokavahnistadudava pida yasya sa tathoktah | atra nagakunjarasabdau sitikanthakalagalasabdau ca punaruktavata, amasete | tathahi | nagakunjarasabdayorupakramavasthayam gajavacisvena 10 ekarthatvam pratibhati | padarthanvayaparyalocanaya tu tadvadhyate | nagasabdah khalvatra hastivaci | kunjarasabdastu tatprasamsavagatihetuh | evam siti- kantakalagalasabdayorapi valivisesavacchinnasariravayavabhedopetarthabhidha- yitvatpaunaruktyam sambhavyamanam kalagaladititakaravamdhiparyalocanaya capasaryate | tenatra punaruktabhasatvam | 15 nanu chekanuprasalaksanadanantaram punaruktavadabhasodaharanam pampate | tatkatham punaruktavadabhasalaksanavyakhyanasamaya eva tasyopanyasah krtah | ucyate | udaharanapradarsanamantarena laksanarthasya duradhigamatvadihaiva tadupanyastamityadosah | evamuttaratrapi prameyasayyanusarena granthapathakramavi- paryasena vyakhyayam nasuyitavyam pathakramadarthasya kramasya baliyastvat | chekanuprasah | chekanuprasastu dvayordvayoh susadrsotikrtau || 3 || dvayordvayorajjhalasamudayayoh susthu sadrse uccarane kriyamane sati chekanupraso bhavati | tathavidha hi samudayastatralamkaratam pratipadyante 2 dvayordvayoriti svarthe avadharyamane anekasmin iti dvirvacanam | tatra svarthagrahanena vipsaya nirastatvanna yavantotra dvikah sambhavanti tesam sarvesameva susadrsatvam karyam kim tarhi katipayanameva | vipsa hi

Warning! Page nr. 44 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

15 25 kavyalamkarasarasamgrahah * [ prathamo sakalye sati bhavati | sa catra svarthasabdena nirasta | avadharyamana- grahanacca dvayordvayorevatra samudayayoh sadrsatvam natu trayanam trayana- miti drastavyam | anekasminniti vacanaca asakrdevamvidharupopanibandhe sati chekanuprasata na tu sakrditi mantavyam | parasparamekarupanvita 5 rasadyabhivyaktyanugunatvena labdhotkarsa varnastatsamudaya va sobhatisa- yahetutvena kavye ksipyamana anuprasasabdenanvarthenabhidhiyante | cheka- sabdena kulayabhiratanam paksinamabhidhanam | taduktam - chekangrhesvabhi ratanusanti mrgapaksinah - iti | tesam ca kulayabhiratatvadanyena kenacidanayasyamananamanenanuprasena sadrsi madhura vaguccarati | atoyamanuprasaschekairvyapadisyate chekanuprasa iti | athava cheka vidagdhastadvallabhatvadasya chekanuprasata | tasyodaharanam | sa devo divasaninye tasmisailendrakandare | garisthagosthiprathamaih pramathaih paryupasitah || 2 || kandaro guha | garistha gurutama | priyasthira0- ( pa . 6-4-157 ) itisthani gurusabde garadesah | gosthi vidagdhanamasanabandhah | prathamaih pradhanaih | pramathairganaih | paryupasitah sevitah | 1 atra sadevadivasasabdau indrakandarasabdau garisthagosthisabdau prathama- pramathasabdau pari-upasasabdau ca dvau dvau ajjhalsamudayau susadrsabu- ccaritau tena chekanuprasata | kvacittu ninye tasminnityatra ninyenya- sminniti pathah | tada caitadapyudaharanentarbhavatiti | anuprasah | sa ca trividho vrttisamsrayat | yadvaksyati - ( ka . sa . sam . pr . 6 pam . 22 ) sarupavyanjananyasam tisrsvetasu vrttisu | prthak prthaganuprasamusanti kavayah sada || iti | asyarthah | trisvetesu yathayogam rasayabhivyaktyanugunesu varnavya- baharesu yah samrupanam vyanjananam prthakprthagupanibandhastamanuprasa kavayah

Warning! Page nr. 45 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | samdecchantiti | atastastavaduttayo rasadyabhivyaktyanugunavarnavyavahara tmikah prathamamabhidhiyante | tasrva tisrah parusopanagarikagramyatvabhedat | tatra parusa | sasabhyam rephasamyogaistavargena ca yojita | parusa nama vrttih syat hrahvahyadyaisva samyuta || 4 || : sakarasakaradiyukto varnavyavaharah parusakhya vrttih | rephopa- laksitah samyogah krarkadayo rephasamyogah | takaropalaksito vargastavargah tathadadhaneti | asyam ca vrttau yonuprasah sa parusanuprasah | tasyodaharanam | tatra toyasayasesavyakositakusesaya | cakase salikimsarukapisasamukha sarat || 3 || toyasayesvasesam sakalyena vyakositani vikasitani kuse- sayani padmani yaya iti samasah | tatha salinam dhanyanam kimsa- rubhih sukaih kapisani pinjarani asamukhani digavakasa yasya- 15 miti samasah | ayam ca sakarasya sarupyenopanibandhatparusanuprasah | upanagarika | sarupasamyogayutam murdhni vargantyayogibhih | sparsairyutam ca manyante upanagarikam budhah || 5 || sarupanam varnanam ye samyogah kappa-cca ityadayastairyukta tatha 20 vargantyairda-a-na-na-maih i-ca-nta-nta-mpa- ityadirupataya upari ye yuktah kadayo makarantah sparsastairyukta upanagarika vrttih | esa khalu nagarikaya vaidagdhijusa vanitaya upamiyate tata upanagarika | nagarikaya upamita upanagariketi -avadayah kustadyarthe trtiyaya- (pa . 2 -2-18 sutrabhasyastham vartikam ) iti samasah | tasyamupanaga- 25 rikanuprasah | tasyodaharanam ca |

Warning! Page nr. 46 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kavyalamkarasarasamgrahah sandraravindavrndotthamakarandambubindubhih | [ prathamo syandibhih sundarasyandam nanditendindira kacit || *4 || atra dakarakhyah sparso nakarenoparivyavasthitena yuktah sarupye- gopanibaddhah | sandra dhana aravindavrndottha makarandambuvindava iti 5 sambandhah | sundarasyandam syandibhiriti samanyabhutassyandah sundarasyanda- miti visistena syandena visesito - raiposam pusnati - itivat | sundarah syando yasminniti hi samanyabhute syandane anyapadarthe sundaratavisistam syandanam vrttipadarthabhutam | indindira bhramarah 10 15 gramya | sesairvanairyathayogam kathitam komalakhyaya | gramyam vrttim prasamsanti kavyesvadrtabuddhayah || 6 || parusopa nagarikopayuktavarnavasistairvarnela karadibhirupani badhyamana gra- mya | tasya eva caparam namadheyam komaleti | komalakhyaya kathitamiti sambandhah | tasyam canupraso gramyanuprasah | tasyodaharanam | kelilolalimalanam kalaih kolahalah kvacit kurvati kananarudhasrinupuraravabhramam || 5 || kelilolah kridalampatah | kalairmadhuraih | bhramo bhrantirviparyaya- pratyayah | atra lakarakakararephah sarupyenopanibaddhah | evametastisro vrttayo vyakhyatah | tasu ca rasadyabhivyaktyanu- gunyena prthak prthaganupraso nibadhyate | tadaha- sarupavyanjananyasam tisrsvetasu vrttisu | prthak prthaganuprasamusanti kavayah sada || 7|| ayam slokah sodaharano vrttisvarupanirupanaprasangena vyakhyatah |

Warning! Page nr. 47 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah 1. latanuprasah | laghuvrttisametah | svaruparthavisesepi punaruktih phalantarat | sabdanam va padanam va latanuprasa isyate || 8 || sa padadvitayasthitya dvayorekasya purvavat | tadanyasya svatantratvadvayorvaikapadasrayat || 9 || svatantra padarupena dvayorvapi prayogatah | bhidyatenekadha bhedaih padabhyasakramena ca || 10 || sabdanamanupalabhyamana suptinam tatha padanamupalabhyamana suptina- mubhayesam ca sabdapadanam svarupasya varnatmanah abhidheyasya ca nirantara- 10 sabdavyaparagocarikrtasya vacyasyarthasyabhedepi phalantarattatparyabheda- spunaruktih sa latadesanivasijanavallabhatvallatanuprasobhidhiyate | sa ca prathamam tavattriprakarah | dvayoh svatatrayordvayoh paratayoh svatantraparatatrayosca bhavat | tatra yastavaddvayoh svatantrayoh sa dviprakarah ekaikasminpade padasamudayatmake ca pade bhavat | taduktam- 15 svatantrapadarupena dvayorvapi prayogatah | bhidyatenekadha bhedaih padabhyasakramena ca || iti | atra hi svatatrapadatmakatvena dvayoh prayogadekaikapadasrayo latanupraso- bhihitah | tasyodaharanam | kasah kasa iboddhamsi saramsiva saramsi ca | cetasyaciksipurvanam nimnaga iva nimnagah || 6 || bhaciksipurapahrtavantah | atra kasadayah sabda aparaih kasa- dibhih sabdairekarupa ekabhidheyasca | tatparyabhedena tu tesam punaruktih | tathahi | atra ekesam kasadisabdanam jatibhedoparaktadravya parataya

Warning! Page nr. 48 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 kavyalamkarasarasamgrahah [ prathamo prayogah | aparesam tu ananvayalamkaracchayaya upamanantaravyavrtti- parataya | atra ca svatantryam padanam kasadinamupalabhyamana suptina- rupatvat | ekaikarupataya ca avrtterupanibandhah | padasamudayatmakasya tu padasya svaruparthavisese tatparyabhedena puna- ruktau padabhyasaparipatya svatantrapadasrayo latanupraso bhavati | padabhyasakramena ceti kramagrahanena sakrdadvivisva padabhyase ye bheda- sambhavanti tatsvikarena padabhyase latanuprasasya pravrttih sucita ! tasyodaharanam | striyo mahati bhartrbhya agasyapi na cukrudhuh | bhartaropi sati stribhya agasyapi na cukrudhuh || 7 || mahatyapyagasiti sambandhah | tatha satyapyagasiti | bhartrbhya iti stribhya iti ca krudha heti ( pa . 1-4-37 ) sampradanata | atra ekatra pade nayakagataparadhavisayatvena strikartrkah krodhabhavah pratipaditah | aparatra tu nayikanam yo bhartrpranayatikramatmakoparadhastadvisayo 15 nayakakartrkah krodhabhavobhihitah | atastatparyabhedah svaruparthavisesasca padasamudayatmakasya ca padasyabhyasah | evamayam svatantrapadasrayo latanupraso dvividhabhihitah -- ekaika- padasrayah padasamudayasrayasva svatantrapadasrayo latanuprasah | dvayoranupalabhyamana suptinoh paratatrayoh sabdayoryo latanuprasa- 20 stasyapi dvaividhyam padadvitayasrayatve ekapadadharatvena ca | taduktam- sa padadvitayasthitya dvayoh - iti | sonekadha medairbhidyate iti sambandhah | tatha dvayorvaikapadasrayat iti | purvasyodaharanam | kacidutphullakamala kamalabhrantasatpada | 25 satpadakanamukhara mukharaspharasarasa || *8 ||

Warning! Page nr. 49 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargahh ] laghuvrttisametah | sarasa laksmanakhyah paksivisesah | atra kamalasatpadamukharasabdanam svaruparthabhedepi tatparyabhedena punaruktih padadvitayasrayitvam ca | tatparya - bhedasvatra kamalasatpadasabdayoh karakasaktibhedat | tathahi | purvah kamala- sabdotra vikasakriyakartrtvaparatayopattah | uttarastu bhramanakriyakartrbhuta- 5 satpadadharatvena | tatha purvah satpadasabdo bhramanakriyam prati kartrtvenopa- varnitah | uttarastu kvanakriya sambandhitvena | mukharasabdau tu visesanabhutam sasabdatvam bhinnarthanisthatayavagamayatah | tathahi | purvena mukharasabdena saranistham maukharyamavagamyate aparena tu sarasanistham | evamayam padadvitayaparatantrasabdadvayasrayo latanuprasobhihitah | eka- 1 . padasrayasabdadvitayavarti tu dvayorvaikapadasrayat ityuktah | tasyodaharanam | jitanyapuspa kinjalkakinjalka srenisobhitam | lebhevatamsatam narimukhendusvasitotpalam || 9 || atra narimukhendusviti yuvativadananam candrenopamitatvadasito- 15 tpalasya sasakarupata dhvanyate | kinjalkasabdayosvatra svaruparthabheda ekapadasrayatvam tatparyabhedasva | ekasya jiyamanatayopadanat | apa- rasya jayanakriyakartrbhuta yasau srenistatsambandhitvena | evamayam paratantrayoh sabdayorlatanupraso dvividho nirupitah | svatantra- paratatrayostu yatra ekasya sabdasya padantaranupravesah aparasyatu svatantryena 20 padarupatayavasthanam tatra bhavati | taduktam ekasya purvavattadanyasya svatantrasvat-iti | ekasya purvavatpadantarasrayenavasthanadityarthah | tasyodaharanam | padmini padminigadhasprhayagatya manasat | antardanturayamasurhasa hamsakula layat || 10 || 25 manasatsarovisesat | danturayamasuh mahatvacchuklatvacca unnatadanta iva cakruh | atra svaruparthabhedepi padminisabdayorham sasabdayosva 2 : sa . sam .

Warning! Page nr. 50 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

90 10 kavyalamkarasarasamgrahah [ prathama tatparyabhedatpunaruktih | ekasya padantaranupravesah aparasya ca svatamtra - tvam | tatparyabhedastu ekasya padminisabdasya karmarupatvadaparasyaca sprhavisayapratipadanarthatvat | tatha ekasya hamsasabdasya danturana- kriyakartrbhutarthabhidhayitvadaparasya tu kulasambandhitvat | evamayam pancavidho latanuprasah pratipaditah | svatantraparatantranam tasya pratyekam dvibhedatvat svataccaparatayosva samuditayorekaprakaratvat | rupakam | srutya sambandhavirahadyatpadena padantaram | gunavrttipradhanena yujyate rupakam tu tat || 11 || bandhastasya yatah srutya srutyarthabhya ca tena tat | samastavastuvisayamekadesavivarti ca || 12 || samasta vastuvisayam malarupakamucyate | yadvaikadesavrtti syatpararupena rupanat || 13 || padantarasya gunavrtteraparena padena yoge bhavati | nanvevam sati ni- 15 lamutpalamityatrapi nilasabdasya gunavrtterutpalasabdena yoge rupakata- prasanga ityasankayoktam srutya sambandhavirahat - iti | srutirnirantarartha- nisthah sabdavyaparah | taya srutya anupapadyamanapadantarasambandham sat padantaram gunavrtti yatraparena padena yujyate tatra rupakata | yatha- 20 jyotsnambunendukumbhena tarakusumasaritam | kramaso ratrikanyabhivyamodyanamasicyata || 11 || iti | atrambusabdo nirantararthanisthasabdavyaparagocarikrte udakatve vartamano jyotsnasabdena samanadhikaranyam nanubhavati ambutvanyo- tsnatvayorekarthasamavayabhavat | atombugatah sauklyahladakatvaprasa- ranasilatvadayo ye gunastatsadrsajyotsnagatagunavrttih sannambusabdo 25 jyotsnayam vartate | tenambusabdasya srutya nirantararthanisthena abhidhavya- parena yah padantarena jyotsnasabdena sambandhastacchunyatvadgunavrttitta |

Warning! Page nr. 51 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 11 atona rupakata | na caivam nilamutpala mityadau srutya sambandhavirahadgunavrtti- tvam kim tarhi svata eveti na rupakataprasangah | nanu viruddharthabhidhayinoh samanadhikaranayoh sabdayornirantarartha- nisthena abhidhavyaparena anupapadyamananyonyasamanvayatvadyadyekasya 5 laksanaya gunavrttitvamabhidhiyate evam sati paryayenatra gunavrttitvam prapnoti niyamakaranabhavat | tatasca yathambusabdasya jyotsnasabdasa- manadhikaranyadgunavrttitvamuktam tadvajjyotsnasabdasyapi ambusabdasa- manadhikaranyadgunavrttitvam katham na syadityasankayoktam pradhanena - iti | pradhanarthanurodhena upasarjanasya laksanaya gunavrttitvamupapannam pradhanavasa- 1 . vartitvadgunanamityabhiprayah | atasca prakaranikarthabhidhayitvatpradhana- rthavisayo ya jyotsnasabdastadanurodhena ambusabdasya aprakaranikartha- tvadapradhanarthasya gunavrttitvamupapannamiti na paryayena jyotsnambusabdayoh parasparanurodhena gunavrttitvaprasangah | nanu ca jyotsnambunetyatra ambunah pradhanyam jyotsnayasca gunabhavah | 15 tathahi | etasminsloke tadbhavadhyavasanena sekavacchaditarupataya sekatmakatvena yasau vyomno vyaptirasicyateti pratipadita taya svasadhanabhutam yattadambhopeksitam tadatra jyotsnaya visisyate jyotsnai- vambbiti | yadatra sekasadhanatvenambu apeksitam tajjyotsnaivetyarthah | uktam ca- 20 upasarjanopameyam krtva tu samasametayorubhayoh | yacca prayujyate tadrupakamanyatsamasoktam || iti | etayorubhayoriti 1 upamanopameyayorityarthah | tatkathamidamuktam jyotsnapadasya pradhanyattadvasenambusabdasya gunavrttitvam kalpyata iti | ucyate | atra khalu dve avasthe vidyete | eka tavat jyotsnaya 35 ambukaranavastha | apara tu ambutvamapaditaya jyotsnayah sekasam- bandharupa | tatra yada tavat jyotsna amburupatvamapadyate tada prakara- nikatvat jyotsna pradhanam ambu ca tadviparyayadgunah tadanim cambu-

Warning! Page nr. 52 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

12 kavyalamkarasarasamgrahah 1 [ prathamo sabdo jyotsnasabdanurodhenambugatasauklyadigunasadrsamunayogalaksana- ya jyotsnayam vrttimanubhavati | tada ca tasya pradhanarthanurodhadguna- vrttitvena rupakatvamuktam | yada tvasau amburabda apadita cubhavajyo- tsnabhidhayi san sekakriyaya samanvayamapadyamano yadetadatra sekasadha- 5 natvenambu upayujyate tajjyotsnaiveti jyotsnaya visisyate tada tasya na rupakavastha | purvavasthayamevanubhutagunavrttitvat | atastasyamava- sthayamasau atisayokticchayam bhajate | purvavasthapeksaya tvetadrupaka- muktam | pradhananurodhena tatra gunesu vartamanatvat | rupakatvam catradhyaro- pyamanagatena rupena adhyaropavisayasya vastuno rupavatah kriyamanatva- 10 danvartham drastavyam | atra copamanavartino ye gunastatsadrsagunadarsanadupameya upa- managatayoh sabdarupa yoraropah | tatra ca trayo darsanabhedah | kecidatra sabdaropapurvakamartharopam buvate apare svartharopapurvakam sabdaropam | anyaistu sabdaropartharopayoryogapadyamabhidhiyate | ayameva ca pakso yukta 15 iva drsyate | tadahuh- 20 25 1 sabdopacarattadrupam rupake kaisciducyate | tadrupyaropatascanyaih sabdaropotra kathyate || upamana gunaistulyanupameyagatan gunan | pasyatam tu sakrdbhati tatra tacchabdarupata | iti | tatreti | upameya ityarthah | tacchabdarupateti | upamanasabdaropa upamana- ruparopasva tasya ca rupakasya dviprakarata | svarkanthena sakalarupanabhidha- nadekah prakarah | taduktam bandhastasya yatah srutga tena tatsamasta- vastuvisayam-iti | srutirnirantararthanisthobhidhavyaparah | tasyodaharanam | 1 jyotsnambuna ( slo . 11 ) - ityadyuktam |

Warning! Page nr. 53 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] saritam sabalitam | laghuvrttisammetah | 13 . atra hi sarvesameva rupyatvenopattanam jyotsnendutararatrivyomnam yathakramamambu kumbhakusumakanyodyanani rupakatvena svakanthenopattani natvarthaksiptam kasyacidrupanam | tena srutyaivatra rupana | atah samastavastu- 5 visayatvam | samagrani hyatra rupyatvenabhimatani vastuni svakantheno- pattasya rupakasya visayah | ayamasavekah prakarah | 15 20 yatra tu kincitsvakanthena kincicarthadrupanam bhavati tatra srutyarthabhyam rupanadaparah prakaro bhavati | tatra caikadesavivartitvam | ekadesavisesena svakanthoktya vartanat | taduktam yatasca srutyarthabhyam tasya bandhastena tadekadesavivarti ca - iti | tasyodaharanam | utpatadbhih patadbhisca picchalivalasalibhih | rajahamsairavijyanta saradaiva saronrpah || 12 || picchalyah paksapanktayah | rajahamsa raktacancupada hamsah | avi- jyanteti | vijirdhatusvapathitopi sistaprayoganmili- khaci - klabi-ksapiva- dvatutaya drastavyah | atra dve rupane svakanthenabhihite picchalivalasa- libhiriti saronrpa iti ca | tathahi | ekatra picchalyo valarupatvena rupitah aparatra tu saramsi nrparupatvena | rajahamsanam camararupatvena rupana arthaksipta saradava prakrtaya nayikatvena | sarannayikaya kartrbhutaya rajahamsacamaraih picchalivalasalibhih saronrpa vijyante smeti hyatra vakyarthah | evametau rupakasya samastavisayaikadesavivartilaksanau dvau prakaravuktau | yadi va malarupakasya samastavastuvisayata | tatra hyekasmin rupaye samuccayena asyante ksipyante bahuni rupakani | taduktam samasta- 25 vastuvisayam malarupakamucyate | yadveti prakarantaropakseparthah | tasyodaharanam |

Warning! Page nr. 54 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 14 kavyalamkarasarasamgrahah banantadevatavenyah panthastrikalasrnkhalah | marapravirasilata bhrngamalacakasire || 13 || [ prathamo vananto vanaikadesah | venyah kesapasah | kalasrnkhala antaka- prayukta akarsanasrnkhalah | marapravira manmathasambandhino bhatah | atra bhrngamalanameva kevalanam rupyatvenopattanam tisro rupanah krtah vanantadektavenya ityevamadina | tenatra samastavastuvisayata eka- smin rupye samuccayena bahunam rupananam ksiptatvat | ekadevivartitu pararupena rupanadbhavati | taduktam ekadesavrtti smatpararupenarupanat iti | tasyodaharanam | asaradharavisikhairnabhobhagaprabhasibhih | prasadhyate sma dhavalairasarajyam balahakaih || 14 || asaro ve rvadvarsam | visikhah sarah | atra prasadhyate ityayam sabdah slesaccha |yaya dvayorarthayorvartate bhusanem uparjane ca | tatra bhusanam prakrtam | 15 saratsamayo hyatra prastutah | tatra ca suklairbalahakairdiso bhusyante | yadu- parjanam tadaprakrtatvadatra paramanyat | tasya ca parasyaprakrtasya uparjanasya yattadrupam karakakadambakam yena tadrupavat kriyate nrpavisikharajya- sangramabhumyatmakam tenatra yathakramam balahakasaradharadinnabhobhaganam rupyatvenamimatanam rupana vihita | tenatraikadesavrttitvam | ekadesavrtti- 20 tyatra hi ekada anyada isah prabhavisnuryosau vakyarthastadvrttitvam rupaka- syabhimatam | visesoktilaksane ca bhamahavivarane bhattodbhatena eka- desasabda evam vyakhyato yathehasmabhirnirupitah | tatra visesoktilaksanam- ekadesasya vigame ya gunantarasamstutih | visesaprathanayasau visesoktirmata yatha || iti | 15 tenatra visesoktilaksanavadekadesasabdena anyada prabhavisnurvakyartham

Warning! Page nr. 55 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah 1 laghuvrttisametah | pa ucyate | anyatra ca anyada prabhavisnuparjanam aprakrtam hi tat slesana- senatra nitam | tenatraikadesakrttita | dipakam | adimadhyantavisayah pradhanyetarayoginah | antargatopama dharma yatra taddipakam viduh || 14 || yatra antargatortha samarthyavaseyatvadupamanopameyabhavo yesam tathavi- dhanam dharmanamupanibandhastatra kavyam dipakam bhavati tathavidhakanyavi- sayatvaccadipakasya | tatkavyam dipakamityupacaratsamanadhikaranyam | atra ca dharmanamekavaramupanibandho drastavyah | asakrdupadane hi tesam prativastupamam vaksyati | ata eva ca ekadesavartinamapi tesam dharmanam yau dvau upamanopameyabhavena avasthitau vakyarthom bahavo va tatha- vidhastaduddipanahetutvaddipakata | yavacca tesam dharmanamupamanopameyabhava- samanvayenatropanibandhastavadbalatpradhanyetarayogitvamapatati upameyasya prakaranikataya pradhanyadupamanasya ca tadarthyena gunabhavat | evam ca 15 pradhanyetarayogina ityayamatranuvadah praptarthatvat | pradhanyam ca itaracca- pradhanyam tabhyam yogah sambandho vidyate yesam te tathoktah | asya ca dipakasya traividhyam tesam dharmanam adimadhyantavakyavisayatvena upani- bandhat | taduktam adimadhyantavisayah - iti | tatradidipakasyodaharanam | samjahara saratkalah kadambakusumasriyah | preyoviyogininam ca nihsesasukhasampadah || 15 || atra samharanatma dharmah kadambakusumasobhakarmakatvena virahini- sukhasampatkarmakatvena ca upanibadhyamanontargatopamah saratsamayasyopavarnya- manataya kadambakusumasrisamharasya prakaranikarthanisthatvadvirahini sukha- 25 sampatsamharasya caprakaranikarthavisayatvat | tenatrantargatopamatvam yatha preyoviyogininam mihsesah sukhasampadah samjahara tatha kadambakusuma sriyo -

Warning! Page nr. 56 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 16 kavyalamkarasarasamgrahah [ prathamo piti | saratkalasabdasya catra saratsamayah slesacchayayantakanuranjito vacyah samharasyantakakarmatvat | atra ca prathama eva vakye samjaharetyasyapanibaddhasya dvitiyavakye anusangacchayaya upajivyamana- tvadadidipakatvam | madhyadipakasyodaharanam | videsa vasatiryatapatika janadarsanam | duhkhaya kevalamabhuccharaccasaum pravasinam || 16 || yatapatikah prositabhartrkah | saradah prakaranikatvadvidesa vasati- yatapatika janadarsanayoscaprakaranikatvadatrantargatopamata | atra ca 1 . yatapatikajanadarsanam duhkhaya kevalamabhuditi madhyame vakye pravasi - duhkhaikahetutvalaksano dharma upattah sannadyantabhyam vakyabhyam purvavadupaji- vyate tena madhyadipakata | 10 15 10 antadipakasyodaharanam | tadanim sphitalavanyacandrikabharanirbharah | kantananendurindusca kasya nanandakobhavat || 17 || tadanim saratsamaye | atra induh prakaranikah saratsamayasya upava- rnyamanatvat | kantananendustvaprakaranikah | ante ca sarvasukhahetu- tvamupanibaddham satpurvatra upajivyate | tenatrantadipakata | evametaddipakam laksitamudahrtam ca | nanu upamaya upama dipakam ca iti purvamuddistatvadyathoddesa laksana- mitinyayattasya eva purva laksanam kartavyam pasvattu dipakasya tatkathamadau dapikam laksitamiti vyaktavyam | ucyate | anena granthakrta svoparacita- kumarasambhavaikadesotram udaharanatvenopanyastah | tatra purvam dipakasyo- daharanani | tadanusamdhanavicchedayatra uddesakramah parityaktah | uddesastu 25 tatha na krto vrttabhangabharyat | evamuttaratrapi laksanesuddesakramananusarena samadhirvacyah |

Warning! Page nr. 57 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] upama | laghuvrttisametah | yaccetohari sadharmyamupamanopameyayoh | mitho vibhinna kaladisabdayorupama tu tat || 15 || yathevasabdayogena sa srutyanvayamarhati | 5 sadrsadipadaslesadanyathetyudita dvidha || 16 || samksepabhihitapyesa samyavacakavicyutehh 1 samyopameyatadvaciviyogacca nibadhyate || 17 || upamanopameyoktau samyatadvacivicyavat | kvacitsamase tadvacivirahena kacicca sa || 18 || tathopamanadacare kyacpratyayabaloktitah | 17 kvacitsa karturacare kyana sa ca vipa kvacit || 19 || upamane karmani va kartari va yo namulkasadigatah | tadvacya sa vatina ca karmasamanyavacanena || 20 || sasthi saptamyantacca yo vatirnamatastadabhidheya | 15 kalpapprabhrtibhiranyaiscataddhitaih sa nibadhyate kavibhih| 21 | sadrsyasambandhitvenopadiyate yatprakaranikam tadupameyam | na khala prakaranikasyapi sadrsyasambandhitvena anupadiyamanasyopameyata | yatha rajnah purusamanayetyatra purusasya | purusotra aniyamanatvena caya . manatvatsatyapi prakaranikatve sadrsya sambandhitvenanupadiyamanatva- 20 nnopameyah | satyapi ca sadrsyasambandhitvenopadane yasya prakaranikatvam nasti tasyopamanatvam na tupameyatvamiti prakaranikamityuktam | tadevam sadrsyasambandhitvenopadiyamanam yatprakaranikam tadupameyam | taddhyupama- nena sadrsyapratipadanadvarena samipe ksipyate tasmadupameyam | aprakara- nikam tu tathavidhamevopamanam | tayorupamanopameyayoh yatsadharmya 25 samano dharmastena dharmena sambandho yah sa upamanopameyayoh sadrsyadvarena 3 ka . sa . sam .

Warning! Page nr. 58 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

8 kavyalamkara sarasamgrahah [ prathamo samipya paricchedahetutvadupama | tasyasvalamkaradhikaraccetoharitvam labdhameva kavyasabhavanam dharmanam gunavyatiriktatve satyalamkaratvat | gunah khalu kavyasobhahetavo dharmah | te ca madhuryojah prasadalaksanah | yesam tu gunopajanitasobhe kavye sobhatisayahetutvam telamkarah | 5 yadavocadbhattavamanah - kavyasobhayah kartaro dharma gunasta- datisayahetavastvalamkarah - iti | tenalamkaratvadevopamayasvetoha- ritvam labdham | atasvetoharityanuvadah praptarthatvat | upamanopameya- bhavasca natyantam sadharmyena upadane sati bhavati gaurivayam gauriti | ata uktam mithovibhanna kaladisabdayoriti | kaladayotra sabdapravrtti- 10 nimittabhuta vivaksitah | kesamcitkhalu sabdanam svarthe pravartamananam 1 kalah pravrttinimittam yatha vasantadinam | kesacittu dik yatha pracyadinam | kesamcijjatiryatha gavadinam | suklaprabhrtinam tu gunah | gacchatyadinam kriya | rajapurusadinam svasvamibhavadih sambandhah | evamanyadapyanusartavyam | mithah parasparam vibhinnah kaladayah 15 pravrttinimittabhuta yayoh sabdayostathavidhau sabdau vacakau yayorupa- manopameyayoriti bahuvrihigarbho bahuvrihih | gaurivarya gaurityabhidhane tu na pravrttinimittabhedah gotvasyaivaikasya pravrttinimittatvat | tenaivamvidha upamanopameyabhavo na bhavati | upama tu tat-ityatra vakye tusabdo- lamkarantare vyatireke upama punarevamprakaretyarthah 20 esa copama dvidha | purna lupta ca | purna yatra catustayamupadiyate- upamanamupameyam tayosca sadharano dharmah saundaryadirupamanopameya- bhavasya dyotaka ivadih | sa ca purna trividha vakyasamasataddhitava- seyatvat | tatra vakyavaseyayah srautatvarthatvabhedena dvaividhyam | abhya- yavaseya srauti | avyayam hi luptavibhaktikatvena upamanopameyayo- 25 rekataratrapyavisrantatvadubhayorapyupamanopameyayorupa mitikriyavisayataya yathayogam karmakaranabhavatmakam sambandhamavadyotayati | atastatra srauti upama | taduktam - yathevasabdayogena srutyanvayamarhati iti | yathe-

Warning! Page nr. 59 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 15 vargah ] laghuvrttisametah | 19 vasabdau catropalaksanam | anyayantaradapi vasabdadestena rupenopa- manopameyabhavasyavagateh | yatha- tam janiyah parimitakatham jivitam me dvitiyam dure bhute mayi sahacare cakravakimivaikam | gadhotkantham gurusu divasesvesu gacchatsu balam jatam manye sisiramathitam padminim vanyarupam || tatra yathasabdayoge tasya udaharanam | ksanam kamajvarotthityai bhuyah samtapavrddhaye | viyoginamabhuccandri candrika candanam yatha || 18 || atra candri candrika upameya | candanamupamanam | kamajvarotthi- tihetutvam samtapavrddhinibandhanatvam canavasthitam sadharano dharmah | yathasa- bdasvavyayatvena luptavibhaktikatvadupamanopameyayorekatarasminnapyavisrantah srautena rupenobhayadharamupamanopameyabhavamavadyotayati | teneyam sampurna srauti ca | evamivasabdayogepyudaharanam yojyam | netrairivotpalaih padmairmukhairiva sarah sriyah | tarunya iva bhanti sma cakravakaih stanairiva || 19 || evamiyamavyayopadarsita srauti sampurna vakyopamokta | ya tupama sadrsadibhih padaih slista tasyam na sratena rupena ubhaya- 20 nuyayitaya upamanopameyabhavovagamyate apitvarthat | sadrsadinam padanamupamanopameyayorekataratraivavisranteranyatra ca tadgatasadrsyaparyalo- canaya tatsambandhitvavagateh | tenasau arthi | taduktam - sahasadipada- slesadanyatha - iti | anyatheti | asrautena rupenetyarthah | 25 tasya udaharanam | 1 prabodhaddhavalam ratrau kinjalkalinasatpadam | purnendubimbapratimamasatkuिmudakananam || 20 ||

Warning! Page nr. 60 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

20 kavyalamkarasarasamgrahah [ prathamo atra kumudakananam vikasitam kinjalkalina satpadatvavisistamupameyam | purnendubimbamupamanam | dhavalatvam sadharano dharmah | pratimasabda upamano- pameyabhavavagatihetuh | sa ca upamane visrantah | tatha hi | purnendubimbam pratima pratibimbam sadrsamasyeti bahuvrihiratra kriyate tena pramitasabda 5 upamane visrantah | tena ca upamane visrantenapi arthadupameyasya sadrsyamavagamyate sadrsyasyobhayadhisthanatvat | yadapi ca purnendubimbena pratimamiti trtiyatatpurusastadapyupameye svakanthenabhihitam sadrsyam | upamane ca tasyarthatpratipattih | ato bahuvrihau upamanagatasadrsyapa- ryalocanaya upameyasyopameyatvamavagamyate | tatpuruse tu upameyavartisadr- syavicarena upamanasyopamanatvavagatirityarthitra upamanopameyabhavah | atra ca upameyavartikinjalkalinasatpadatvabhidhanasamarthyadaparamapa sadharmyamanabhihitamasitodaratvalaksanamaksitam | yatha purnendubimbam sasa- lanchanatvadasitodaramevam kumudakananamapi kinjalkalina satpadatvaditi | atositodaratvalaksanam dharmamapeksya maikadesatvalluptapiyamupama | 15 netrairivotpalairityadau tu yadyapi netrotpaladinam samanadharma dirghatva- nilatvadayah svasabdena nopattastathapi bhantityabhidhiyamanarthe tesamanu- pravesatsampurnatvamevopamayah catustayopalambhat | netradini hyatra upa- manani | utpaladinyupameyani | bhanam dirghatvanilatvadivisesanaparyantam sadharano dharmah | ivasabdasca upamanopameyabhavavagatihetuh | teneyamupama *. sampurneva | prabodhaddhavalamitiyam tvasitodaratvapeksaya luptatvenapyukta | samasopama caisa purnendubimbapratimamiti samasasya vihitatvat | yadatvatra vakyopama vivaksita bhavati tadaitadevodaharanam | tadu- daharanarthatvena- akhandenenduna tulyamasitkumudakananam || 21 || 25 ityevam parinamayitavyam | evamesa sampurna vakyavagamya dvividhopama pratipadita srauti arthi ca | samasavagamya tvarthatvena ekaprakaraivokta |

Warning! Page nr. 61 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 21 ya tu taddhitavaseya sampurna tasya api dvaividhyam srautatvarthatvabhedena | tatra tasyeva (pa . 5-1-116 ) ityanena hi yo vatirvidhiyate tasya ivarthe vidhiyamanatvadivasabdavacchautena rupena ubhayanuyayitaya upamanopameyabhavavagatinibandhanatvam | yah punah tena tulyam ( pa . 55-1-115 ) iti tulyarthe vatirvidhiyate tato brahmanena tulyamadhite brahmanavadadhite ksatriya ityupameye yattadadhyayanakriyadvarena visrantam tulyatvam tatparyalocanaya arthadupamanasyopamanatvamavagamyate tena artha- statra upamanopameyabhavah | taduktam- vatina ca karmasamanyavaca- nena | sasthi saptamyantacca yo vatirnamatastadabhidheya- iti | karma- 10 samanyavacano vatih - tena tulyam kriya cedvatih (pa . 5-1-115 ) iti kriyatulyatvebhidhanat | tena cabhidhiyate upama | vacyeti purvopakrantamatranusajyate | sasthyantatsaptamyantacca namato namnah prati- padikaditisambandhah | 15 tatra purvastha udaharanam | api sa sumukhi tisthaddrsteh pathi kathamcana | aprarthitopasampanna patitanabhravrstivat || 22 || 1 1 aprarthitopasampanna drsteh pathi kathamcana patita tisthediti sambandhah atranabhravrstirupamanam | sumukhi upameya | aprarthitopasampannatve sati drstigocarapatitatvenavasthanam sadharano dharmah | vatisva kriyatulyatve 20 vidhiyamana upameye kriyadvarena sabdena vrttena visrantah samstulyatva- paryalocanayopamanasyopamanatvamavagamayati | tatotrarthadupamanopameyabhavah pratiyate | teneyam sampurna arthi ca taddhitavaseya | 25 I dvitiyasya udaharanam | kim syurutkalika madvattasya api nirargalah | akandoddamaranangahata kena samarpitah || * 23 || akandoddamarah anavasare udbhatah | pracanda itipathantaram | utka- likah utkanthah | atrasmadartha upamanam | tacchabdartham upameyah |

Warning! Page nr. 62 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

22 kavyalamkara sarasamgrahah [ prathamo manmathena samarpita yasta nirargalah utkalikastatkartrkam bhavanam sadha- rano dharmah | vatisvevarthe vidhiyamanatvadivasabdavadupamanopameyayorekata- ratrapyavisrantah sritena rupenopamanopameyabhavamavadyotayati | teneyam sampurna srauti ca taddhitavaseya | atra tu tasya apiti pathe sasthyantadvatirvidheyah | 5 yada tu tasyamapiti pathastada saptamyantat | yaduktam - upamane yah samsayah sa upameyadvyavartate iti | evamesa vakyasamasataddhitavaseya sampurna trividhosama pratipadita | tatra ca vakyataddhitavaseyayorupamayoh pratyekam sratatvarthatvabhedena dvaivi- dhyamuktam| samasavaseyayastvarthatvameva | atah pancaprakaraisa sampurna | ya tu luptaikadesatvalluptopama sa samksepopama | tasyasca pancavidhatvam vakyasamasasubdhatukrttaddhitavaseyatvat | tatra vakye ya samksepopama sa purvamudahrta | akhandenenduna tulyam - iti | ( ka . sa . sam . - pa. 20 ) atra hyasitodtvasya anupattatvatsadharanadharmanupadanat lutaika- 15 desatvamapi vidyate | samasavaseya punah samksepopama trividha ekadvitrilope bhavat | eka- lope dvividha sadharanadharmavacina ivadervanupadanat | taduktam samya- vacakavicyuteriti tadvaciviraheneti ca | samyavacakah sadhara- nadharmavaci saundaryadih | tadvacyupamanopameyabhavavaci ca ivadih | atra 20 ca sarvatra prakarane samksepabhihitapyeseti kvacitsamasa iti nibadhyata iti ca trayam pratyekam yathopayogamanusajyate | 25 1 tatra samyavaciviyogena samase ya samksepopama tasyah purvamevoda- haranamuktam | purnendubimbapratimam - iti | ( ka . sa . sampa . 19 ) atra hasitodaratvamarthasamarthyavaseyatvacchabdena nopattam | ivadivi- yoge tu tasya udaharanam

Warning! Page nr. 63 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

99 vargah ] laghuvrttisametah | iti kale kalollapikadambakulasamkule | � tridasadhi sasardulah pascattapena dhurjatih || 24 || tam sasicchayavadanam nilotpaladaleksanam | sarojakarnikagauri gaurim prati mano dadhau || 25 || 23 kadambah paksibhedah | sarojakarnikagauri gaurimityatra sarojaka- rnika upamanam gauri upameya gauratvam sadharano dharmah | tacca trayam svaka- nthenopattam | ivadyarthastu upamanasya sadharanadharmavacina saha-upa- manani samanyavacanaih (pa . 2 - 1 - 55 ) iti yah samasastatsamarthya- davagamyate | teneyamivadisabdalopat luptaikadesa | 1 evamekalope sati dvividha samasopamokta | | dvitayalope tvekaprakara bhavati | sadharanadharmavacina ivadesva yuga- padaprayogat | taduktam - upamanopameyoktau samyatadvacivicya- vat | atra samyasabdena samyavaci sabdo laksyate | samyavicyava - syopamayamasambhavat | 15 tasya udaharanam | tridasadhisasardula iti - nilotpaladaleksanamiti ca | tridasadhisasardula ityatra ca tridasadhisa upameyah sardula upama- nam | tacca dvayam svakanthenopattam | ivadyarthah sadharanasca dharmastejasvi - tvadih samarthyadavasiyate | nilotpaladaleksanam-ityatra tu nilo- 2 . tpalapalasanamupamanatvam iksanayorupameyata | etayosva svakantheno- padanam | nilatvadirghatvadisadharano dharma ivadyarthasva upamanopameya- bhavatmakah svasabdena anupattopi samasavasenartha samarthyadavasiyate | tridasadhisasardula ityasmattu nilotpaladleksanamityasya bahuvihitva- krto visesah | tatra hi - upamitam vyaghradibhih (pa . 2-1-56 ) iti 25 tatpuruso vihitah | evamesa sadharanadharmavacina ivadesvaprayogat dvitayalope samase samksepopamokta

Warning! Page nr. 64 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

0 15 24 kavyalamkarasarasamgrahah [ prathamo tritayalope tu sadharanadharmavacina upameyabhidhayina upamanopameyabha- vaivacinasva ivaderyugapadaprayogatsamasavartini samksepopama bhavati | tadukta- samyopameyatadvaciviyogacca iti | atrapi purvavatsamyopameya- sabdabhyam tadvaci sabdo laksyate | tasya udaharanam | sasicchayavadanamiti | ( ka . sa . sam . - pa. 23 ) atra hi sasicchayatulya chaya yasya tathavidham vadanam yasya iti bahuvrihigarbhe bahuvrihau sasikantirupamanam vadanakantirupameya tayosca sadharano dharma alhadakatvadistulyatvam ceti catustayamavagamyate | sabda- sprstam tupamanameva sasicchayeti | taditarasyopameyadestritayasya samasa - samarthyenarthavaseyatvat | evamesa tritayalope samasavartini samksepopama udahrta | tadevamatra catuhprakara lupta samasopama pratipadita ekalope dve dvitayalope eka tritayalope caiketi | subdhatupratyayavaseya punarupama trividha kyac kyan- kvip-pra- tyayavaseyatvat | kyacpratyayavaseyapi dvividha karmopamanakatva- dadhikaranopamanakatvacca | taduktam tathopamanadacare kyacpatya- yabaloktitah - iti | yatha samase samksepabhihita upama samasasama- rthyadavagamyamana nibadhyate tatha kasmimscidvisaye upamanatkarmanah 20 adhikaranadva acararthe yathakramam sautrah ( pa . 3-1-10 ) aupasa- nkhyanikasva ( pa . 3-1-10 va . ) yah kyacpratyayastadbalena yasau bhanitistatsamarthyadavasiyamana nibadhyate | 25 tasya udaharanam | sa duhsthiyan krtarthopi nihsesaisvaryasampada | nikamakamaniyepi narakiyati kanane || * 26 || nihsesaisvarya sampada krtarthopiti sambandhah | atra duhsthamivatmana- macaraniti duhsthah kasviddaridryayupapluta upamanam bhagavadatma upameyah

Warning! Page nr. 65 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

15 vargah ] laghuvrttisametah | 25 acarakhyah sadharano dharmah kyacpratyayopattah | atra copamanasadha- ranadharmayoh sabdasprstatvam upameyasya upamanopameyabhavasya ca samarthya- devagatih | teneyam dvitayasya gamyamanarthatvadvitayalope sati subdhatupama | evamiyam karmopamanika subdhatupama udahrta | adhikaranopamani ka tu narakiyati kanane-iti | (ka .sa .sam .pa. 24 ) atra naraka upamanam kananamupameyam kyacpratyayopattastvacarah sa- dharano dharmah | ivadayastu kyacpratyayasamarthyenopamanopameyabhavasyavase- yatvadaprayuktah | teneyamekalope sati subdhatupama | evamesa kyacpratyayavagamya dvividha samksepopamokta | kyanpratyayasamarthyavagamya tu karmupamanika samksepopama bhavati | tadaha karturacare kyana sa - iti | tatheti upamanadacara iti kvaciditi ca purvoktasyatranusamgah | karturupamanaduttarenacaravisayena kyana (pa . 3-1-11 ) - sa samksepopama kvacinnibadhyata ityarthah | tasya udaharanam | krsanavajjagattasya pasyatastam priyam vina | khadyotayitumarabdham tatvajnanamahamahah || 27 | khadyoto jyotirmalika | atra khadyotayitumityadau khadyota u- pamanam tatvajnanam padarthasvarupayathatathyaparicchedah tadatmakam yattanmahadu- tkrstam mahastejastadupameyam kyanpratyayopattascacarah sadharano dharmah | 10 kyanpratyayasamarthyavaseyatvaccatrevaderaprayogah | teneyamekalopena subdha- tupamopanibaddha | kvacittu visaye kartripamanika sa samksepopama kipa nibadhyate | sa ca kvipu-sarvapratipadikebhya ityeke ( pa . 3-1-11 kasikastham vartikam )- ityanena vidhiyate | taduktam sa kiya kvacit-iti | atrapi tatheti 15 upamanadacara iti karturiti ca trayamanusajyate | tasya udaharanam | krsanavajjagaditi | ( ka . sa . sam . pa. 25 ) 4 ka . sa . sam .

Warning! Page nr. 66 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

26 kavyalamkarasarasamgrahah [ prathamo krsanusabdadacarakkibantacchatari rupam | atra krsanurupamanam jagadupameyam | acarasva sadharano dharmah kvipsamarthyadavagamyate | atra copamanopameyayoh sabdopattatvadivadinamacarasya ca arthasamarthyava seyatvattadvitayalopah | na khalvasruyamanasya kviporthabhidhayita vaktum 5 sakya | evamesa subdhatvavaseya trividha samksepopama pratipadita kyac kyan- kvip-pratyaya vaseyatvat | kyacpratyayasamarthyavasetha tu dvividha karmadhi- karanopamanakatvat | kyapratyasvavaseyatvekaprakara| vipupratyayava seyapyekaprakaraiva bhavati | tadevamesa caturvidha subdhatupratyayavaseya 1 . samksepopamokta | krtpratyayasamarthyavaseya samksepopama dvividha karmopamanika kapama- nika ca | taduktam-upamane karmani va kartari va yo namulkasa- digatah | tadvacya sa- iti | kasadigatah kasadyanuprayogaka ityarthah | karmopamanikayastasya udaharanam | 15 tasye tara manodahama dahatprajvalanmanah | umam prati tapahsaktyakrstabuddheh smaranalah || 28 || * atra itarasya prakrtasya sambandhi mana upamanam bhagavanmana upameyam dahyamanatvam sadharano dharmah | taca trayam sabdasprstam | upamanopameya- bhavastvatra namulsamarthyadivadinamaprayogepi gamyate | teneyamekalope 2 . samksepopama karmopamanika krtpratyayavaseya | karmupamanikayastu tasya udaharanam | sa dagdhavigrahenapi viryamattrasthitatmana | sprstah kamena samanyapranicintamacintayat || * 29 || vigrahah sariram | atra samanyabhutah prani gunatisayasunya upamanam 25 tacchabdanirdistasca bhagavanupameyah cintayitrtvam sadharano dharmah | namulsama- rthyacca ivaderaprayogepyupamanopameyabhavavasayah | teneyame kalope sati kapamanika samksepopama krtpratyayavaseya |

Warning! Page nr. 67 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | evamesa krtpratyayavaseya samksepopama dvividha pratipadita | 27 ya tu taddhitasamarthyavaseya vatisabdadavagamyate sa sampurnatvatpurva- mukta | anya svasampurna kalpavadestaddhitasya prayogadavasiyate | taduktam- kalpapprabhrtibhiranyaisva taddhitaih sa nibadhyate kavibhih - iti | 5 prabhrtisabdenatra - ivepratikrtau (pa . 5-3 - 96 ) - ityadivihitanam kanadinam parigrahah | tasya udaharanam | candalakalpe kandarpa va mayi tirohite | samjatatulanairasya kim sa sokanmrta bhavet || 30 || 10 atra candala upamanam mayityasmadartha upameyah kalpappratyayena ca sadrsyamupattam | prakrtyarthasadrse arthe bhagavatkatyayanadrsa kalpabadinam (pa . 5 -3 - 67 sutrasthavartikani ) - vidhanat | krauryadistu dharmah svasabdanupattopi samarthyadatravasiyate | teneyamekalope sati taddhi- tavagamya samksepopama | evamasvaka ityatrapi drastavyam ivarthopalaksite 15 sadrse kanovidhanat | ayahsulika ityadau tu tritayalopena taddhitasamarthyadupamavasayah | tatha hi | atrayah sulenanvicchatiti vigrhya-ayah suladandajinamyam (pa . 5-2-76 ) - iti ugvidhiyate | atra cayah sulamupamanam artha- nvesanopayah kasvidupameyah tiksnatvadi sadharano dharmah upamanopameya- 20 bhavasveti catustayamavagamyate | tanmadhyatsvasabdasprstamupamanamayah suleneti | sistasabdasya tu tritayasyatrarthasamarthyadavagatih | nanu catropamanenayah- sulenarthanvesanopayasyopameyasya tadbhavadhyavasanenapaditabhedasya prati- yamanatvadatisayoktiriyam na tupama | tatkathametadupamodaharanam | ucyate | yatha sasicchayavadanamityatra satyapi sasicchayavacchadi- 35 tarupatve vadhnacchayayah kathamcidbhedapratipattipurahsarikarenopamabhedatvamu- panyastam tathatrapi bhavisyatityadosah | tenayahsulika ityatra tritayalope sati taddhitavaseya samksepopama bhavati |

Warning! Page nr. 68 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

kavyalamkarasarasamgrahah prathamo evam sva mumursati kulam pipatisati ( pa . 3-1-7 sutrastham 12 vartikam ) - ityadavapi yadi maranapatanadyanugunyasya upameyabhutasya tadbha vadhyavasanatsanvacyaya icchayopamanabhutaya samapaditabhedasya pratiyamanasya bhedavagatinibandhanam kincidvidyate tadopamabhedatvam vacyam | 5 anyathatvatisayoktibhedatasyavaseya | yadaha sanvidhau bhagavankatya- yanah - asankayamacetanesupasankhyanam | na va tulyakaranatvadicchaya hi pravrttita upalabdhih - iti | upamanadva siddham - iti ca (pa 3-1-7 sutrasthani 12,13,14 vartikani ) | atra hi na va tulyakaranatva- dityadina tadbhavadhyavasanam sucitam | upamanadva siddhamiti tupa- 1 . manopameyabhavah pratipaditah | iyam ca dhatoh sanovidhanattadantasya ca dhatutvatsubdhatupamavaddhatudhatupamavaseya | evam vartamanasamipyadavapyupamabhedatvamatisayoktibhedatvam va yatha- pratiti yojyam | curnikarasya tvevamadau tadbhavadhyavasanasamasrayanenatisayoktibheda- 15 tvamevestam | yadaha--na tinantenapamanamasti - iti | ata eva dandina- limpativa tamongani varsativanjanam nabhah | asatpurusaseveva drstirnisphalatam gata || ityadergikrtatisayotpreksabhedatvameva mahata prapancanabhyadhayi | tena kada devadatta gramam gamisyasi esa gacchamityevamadavapi vartamana- 20 samipye vartamanarupataya bhavisyatkala sadhyavasanadatisayoktibhedatvameva vacyam | evamanyatrapyuhyam | evamesa vakyasamasasubdhatukrtaddhitavaseya samksepopama pamcavidha pratipadita | sampurna tu vakyasamasataddhitabhedena trividha purvamukta | asameva cavantarabheda anye nirdistah | tathahi | sampurnayorvakyata- 25 dvitopamayoh sratatvarthatvamedena pratyekam dvaividhyamuktam | samksepopamayasva samasopamaya ekadvayatrayalopena caturvidhatvam | ekalopasya hi tatra dvaividhyamuktanivadeh sadharanadharmavacinasca lopat | subdhatupamayasrca-

Warning! Page nr. 69 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 29 turvidhasvam kyac kyan kvip-pratyayavaseyatvat | kyacpratyayavaya hi karmadhikaranopamanakatvena dvividhokta | krtpratyayavayayasva kartrka- maupamanakatvena dvividhattvam | tadevamesa saptadasavidha granthakrta upama pratipadita | tadahuh- krttaddhitasamasebhyah subdhatoratha vakyatah | purna lutaikadesa ca gamyate dvividhopama || ekavayatrayanam ca lopatsyallopini tridha | purvau bhedau dvidha catra trtiyastvekarupakah || iti | 1 purvau bhedau dvidha catreti | sadharanadharmavacilopaccai kalopasya dvaivi - � dhyam | dvitayalopopi sadharanadharmavacivadiviyogattatha upameyavaci - vadiviyogadvividhah | esa copama vicitrabhedatve satyapi yatraiva ceto- haritvamasti tatraivalamkaratam pratipadyate na sarvatretyuktam || 15 prativastupama | upamanasamnidhane ca samyavacyucyate budhairyatra | upameyasya ca kavibhih sa prativastupama gadita ||22|| yatropamanopameyayoh samnidhane samyavacinah padasyasakrdupadanam kriyate sa prativastupama | nanu yadi samyavacinah padasya tatrasakrdu- padanam kriyate tatonekavakyatvamapatati | na canekasminvakya ivadi- ni prayujyante ekavakyanisthataya tesamabhidhasamarthyasyavasitatvat | 20 atasvevadinamaprayoge katham tatropamanopameyabhavavasaya ityasankyaha- prakaraniketaratvasthityaikasvopameyatam labhate | 25 upamanatvam capara ityupamavacisunyatvam || 23 || nana vakyatvadivadinamaprayogepi prakaranikatvaprakaranikatvaparya- locanaya arthasamarthyadatropamanopameyabhavovasiyata ityarthah | tadahuh- ivodarapratitapi sabdasamskaratah kvacit | upama laksyatenyatra kevalarthanibandhana || iti |

Warning! Page nr. 70 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

30 kanyalamkarasarasamgrahah [ prathamo vargah iha prakaratrayenopamayah pratipattih | kvacidivadisabdasamarthyadu- pama vacyabhuta pratiyate yatha candra iva mukhamasya ityadau | kvacittu tattadvisistasamskarasahayacchabdatsvarthabhidhanamukhena laksyamanaya- stasyah pratipattiryatha sastrisyameti ( pa . 2-1-55 sutrasthabhasyam ) | 5 atra hi samasanibandhanaikapadyadisamskarasahitabhyam sastrisyamasabdabhyam svarthabhidhanavyavadhanena laksyamanopama gamyate | kvacittupamanopame - yanibandhanasabda samskarabhavepi kevaladevartha samarthyattasyah pratipattiryatha rupakadipakaprativastupamadisvityarthah | atasvasyam prativastupamayam kevale- naivarthya samarthyenopamanopameyatvamavagamyate ityadosah | tasya udaharanam | viralastadrso loke sila saundarya sampadah | nisah kiyatyo varsepi yasvinduh purnamandalah || 31 || viralah svalpah | tadrsah parvativartinyo yah silasaundarya sampadasta- tsadrsyah | silam susvabhavata | saundarya lavanyam | 15 atra samvatsaramadhyavartinyokhandasasibimba ratrayo dvadasa upamanam silasaundaryayoh sambharah sakalalokotkrstah katipayajanajusa upameyah sadharanasca dharmo viralatvam | taccopamanasannidhane kiyatya ityupa- tam upameyasannidhane tu virala iti | ivadyanupadanepi ca praka- ranikatvaprakaranikatvaparyalocana yatropamanopameyabhavavasayah | tenayam vastuni vastuni sadharanopanibandhatprativastupama || 20 iti mahasripratiharendurajaviracitayamudbhatalamkara- sarasamgrahalaghuvrttau prathamo vargah |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: