Kavyalankara-sara-sangraha of Udbhata
by Narayana Daso Banhatti | 1925
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...
Chapter 1 (prathamo vargah)
kavyalamkarasarasamgrahah laghuvrttisametah | prathamo vargah | punaruktavadabhasam chekanuprasa eva ca | anuprasastridha latanupraso rupakam catuh || 1 || upama dipakam caiva prativastupama tatha | ityeta evalamkara vacam kaisvidudahrtah || 2 || yallaksmya hasitaih sitairdhavalitam namaktililajusah saurah sphitagabhasti kaustubharuca yacca kvacitpitalam | anyatra cchuritam yadambararuca hemaprabhadi praya tadvaksoksatasakracapasabalavyomabhamavyajjagat || 1 || mahisitavapusi suradvisi darsitabhayamabhayadam sadmabhyah | nanditasurendravanditamanghriyugam gauri tava vande || 2 || vidvadagracanmukulakadadhigamya vivicyate | pratiharendurajena kavyalamkarasamgrahah || 3 || atralamkara astavuddistah | tatra cadau catvarah sabdalamkara nirupitah | rupakadinam tu caturnamatrarthalamkarata | atranuprase 15 rupake yathakramam tridheti caturiti vacanam vipratipattinirasartham | bhamahi hi gramyopanagarikavrttibhedena dviprakaramevanuprasam vyakhyata- van | tatha rupakasya ye catvaro bheda vaksyante tanmadhyadadyameva bheda- dvitayam pradarsayat | atah svabhimatabhedopadarsanadvarenaivamvisvavipratipati-
kavyalamkara sarasamgrahah [ prathamo nirasarthamuddesavasthayamevanuprasastridheti rupakam caturiti coktam | rupakam caturityatra rupakatvena sahaikasminnarthe vartamana satta rupakabhedesvavartamana pratiyate | atah pratiyamana yasau rupakatvaikarthasamaveta sattatmika bhavanakriya tadabhyavrttavayam-dvitricaturbhyah suc (pa . 5-4-18 ) iti 5 sucpratyayah | rupakam catursu bhedesu caturo varanbhedatmana bhavatityarthah | tatra punaruktavadabhasam procyate | punaruktabhasamabhinnavastvivodbhasi bhinnarupapadam | abhinam vastu yasminnudbhasate tadabhinnavastu | bhinnam rupam yayoh padayoste bhinnarupe | abhinnavastvi abhiksnamudbhasete bhinnarupe pade 1 . yasmimstadabhinnavastvivodbhasibhinnarupapadam | evamayam bahuvihidvitayagarbhah pacapado bahuvrihih | tatraikah abhinnavastviti bahuvrihih | aparastu bhinnarupa iti | tadrarbhasvayam bahuvrihira bhinnavastvitodbhasibhinnarupapadamiti | anena 1 yatra trirupe pade ekarthavadabhasate tatpunaruktabhasam kavyamalamkarya nirdistam | yadyapi punaruktavadabhasamityuddese vatih prayuktastathapi tasyeha 15 gamyamanarthatvadaprayogah | uddese tvevamanabhidhanamabhidhavaicitryapradarsana- rtham | karcitkhalu gamyamanarthanvayena abhidha pravartate kacit tvabhidhiya- manarthanvayena | tatroddese vatyabhidhiyamanasadrsyanvayena abhidha upa- darsita | iha tvarthasamarthyavaseyasadrsyanvayena | tadevamartha samarthyava seyena vatyarthenanvitam punaruktabhasamatra kavyamalamkaryam nirdistam | punarukta- � vadabhasamane ca pade tasyalamkarah | atralamkaryam yatkavyam taddharmatvena punaruktavadabhasamanayoh padayoralamkaratvamuktam na tu svatatrataya | phalam caivamabhidhanasya punaruktavadabhasamanapadasamanvayasya alamkaratakhyapa- nam | alamkarasya khalvalamkarya paratantrataya nirupane kriyamane susthu svarupam nirupitam bhavati svatmanyavasthitasya tasyanalamkaratvat samudrakasthita- 35 harakeyurapariharyayalamkaravat | atah punaruktavadabhasatvasyalamkarata- khyapanaya kavyaparatantrataya nirdeso yukta eva |
5 vargah ] tasyodaharanam | laghuvrttisametah | tadaprabhrti nihsangane nagakukharakrtibhut | sitikanthah kalagalatsatisokanalavyathah | * 1 || tadaprabhuti sativiyogadarabhya sa devah sitikantho nihsangah san divasanativahitavaniti vaksyamane sloke vakyarthaparisamaptih | krtti- svarma | kalavasena nivartamana sativiyogajanito yah sokavahnistadudava pida yasya sa tathoktah | atra nagakunjarasabdau sitikanthakalagalasabdau ca punaruktavata, amasete | tathahi | nagakunjarasabdayorupakramavasthayam gajavacisvena 10 ekarthatvam pratibhati | padarthanvayaparyalocanaya tu tadvadhyate | nagasabdah khalvatra hastivaci | kunjarasabdastu tatprasamsavagatihetuh | evam siti- kantakalagalasabdayorapi valivisesavacchinnasariravayavabhedopetarthabhidha- yitvatpaunaruktyam sambhavyamanam kalagaladititakaravamdhiparyalocanaya capasaryate | tenatra punaruktabhasatvam | 15 nanu chekanuprasalaksanadanantaram punaruktavadabhasodaharanam pampate | tatkatham punaruktavadabhasalaksanavyakhyanasamaya eva tasyopanyasah krtah | ucyate | udaharanapradarsanamantarena laksanarthasya duradhigamatvadihaiva tadupanyastamityadosah | evamuttaratrapi prameyasayyanusarena granthapathakramavi- paryasena vyakhyayam nasuyitavyam pathakramadarthasya kramasya baliyastvat | chekanuprasah | chekanuprasastu dvayordvayoh susadrsotikrtau || 3 || dvayordvayorajjhalasamudayayoh susthu sadrse uccarane kriyamane sati chekanupraso bhavati | tathavidha hi samudayastatralamkaratam pratipadyante 2 dvayordvayoriti svarthe avadharyamane anekasmin iti dvirvacanam | tatra svarthagrahanena vipsaya nirastatvanna yavantotra dvikah sambhavanti tesam sarvesameva susadrsatvam karyam kim tarhi katipayanameva | vipsa hi
15 25 kavyalamkarasarasamgrahah * [ prathamo sakalye sati bhavati | sa catra svarthasabdena nirasta | avadharyamana- grahanacca dvayordvayorevatra samudayayoh sadrsatvam natu trayanam trayana- miti drastavyam | anekasminniti vacanaca asakrdevamvidharupopanibandhe sati chekanuprasata na tu sakrditi mantavyam | parasparamekarupanvita 5 rasadyabhivyaktyanugunatvena labdhotkarsa varnastatsamudaya va sobhatisa- yahetutvena kavye ksipyamana anuprasasabdenanvarthenabhidhiyante | cheka- sabdena kulayabhiratanam paksinamabhidhanam | taduktam - chekangrhesvabhi ratanusanti mrgapaksinah - iti | tesam ca kulayabhiratatvadanyena kenacidanayasyamananamanenanuprasena sadrsi madhura vaguccarati | atoyamanuprasaschekairvyapadisyate chekanuprasa iti | athava cheka vidagdhastadvallabhatvadasya chekanuprasata | tasyodaharanam | sa devo divasaninye tasmisailendrakandare | garisthagosthiprathamaih pramathaih paryupasitah || 2 || kandaro guha | garistha gurutama | priyasthira0- ( pa . 6-4-157 ) itisthani gurusabde garadesah | gosthi vidagdhanamasanabandhah | prathamaih pradhanaih | pramathairganaih | paryupasitah sevitah | 1 atra sadevadivasasabdau indrakandarasabdau garisthagosthisabdau prathama- pramathasabdau pari-upasasabdau ca dvau dvau ajjhalsamudayau susadrsabu- ccaritau tena chekanuprasata | kvacittu ninye tasminnityatra ninyenya- sminniti pathah | tada caitadapyudaharanentarbhavatiti | anuprasah | sa ca trividho vrttisamsrayat | yadvaksyati - ( ka . sa . sam . pr . 6 pam . 22 ) sarupavyanjananyasam tisrsvetasu vrttisu | prthak prthaganuprasamusanti kavayah sada || iti | asyarthah | trisvetesu yathayogam rasayabhivyaktyanugunesu varnavya- baharesu yah samrupanam vyanjananam prthakprthagupanibandhastamanuprasa kavayah
vargah ] laghuvrttisametah | samdecchantiti | atastastavaduttayo rasadyabhivyaktyanugunavarnavyavahara tmikah prathamamabhidhiyante | tasrva tisrah parusopanagarikagramyatvabhedat | tatra parusa | sasabhyam rephasamyogaistavargena ca yojita | parusa nama vrttih syat hrahvahyadyaisva samyuta || 4 || : sakarasakaradiyukto varnavyavaharah parusakhya vrttih | rephopa- laksitah samyogah krarkadayo rephasamyogah | takaropalaksito vargastavargah tathadadhaneti | asyam ca vrttau yonuprasah sa parusanuprasah | tasyodaharanam | tatra toyasayasesavyakositakusesaya | cakase salikimsarukapisasamukha sarat || 3 || toyasayesvasesam sakalyena vyakositani vikasitani kuse- sayani padmani yaya iti samasah | tatha salinam dhanyanam kimsa- rubhih sukaih kapisani pinjarani asamukhani digavakasa yasya- 15 miti samasah | ayam ca sakarasya sarupyenopanibandhatparusanuprasah | upanagarika | sarupasamyogayutam murdhni vargantyayogibhih | sparsairyutam ca manyante upanagarikam budhah || 5 || sarupanam varnanam ye samyogah kappa-cca ityadayastairyukta tatha 20 vargantyairda-a-na-na-maih i-ca-nta-nta-mpa- ityadirupataya upari ye yuktah kadayo makarantah sparsastairyukta upanagarika vrttih | esa khalu nagarikaya vaidagdhijusa vanitaya upamiyate tata upanagarika | nagarikaya upamita upanagariketi -avadayah kustadyarthe trtiyaya- (pa . 2 -2-18 sutrabhasyastham vartikam ) iti samasah | tasyamupanaga- 25 rikanuprasah | tasyodaharanam ca |
kavyalamkarasarasamgrahah sandraravindavrndotthamakarandambubindubhih | [ prathamo syandibhih sundarasyandam nanditendindira kacit || *4 || atra dakarakhyah sparso nakarenoparivyavasthitena yuktah sarupye- gopanibaddhah | sandra dhana aravindavrndottha makarandambuvindava iti 5 sambandhah | sundarasyandam syandibhiriti samanyabhutassyandah sundarasyanda- miti visistena syandena visesito - raiposam pusnati - itivat | sundarah syando yasminniti hi samanyabhute syandane anyapadarthe sundaratavisistam syandanam vrttipadarthabhutam | indindira bhramarah 10 15 gramya | sesairvanairyathayogam kathitam komalakhyaya | gramyam vrttim prasamsanti kavyesvadrtabuddhayah || 6 || parusopa nagarikopayuktavarnavasistairvarnela karadibhirupani badhyamana gra- mya | tasya eva caparam namadheyam komaleti | komalakhyaya kathitamiti sambandhah | tasyam canupraso gramyanuprasah | tasyodaharanam | kelilolalimalanam kalaih kolahalah kvacit kurvati kananarudhasrinupuraravabhramam || 5 || kelilolah kridalampatah | kalairmadhuraih | bhramo bhrantirviparyaya- pratyayah | atra lakarakakararephah sarupyenopanibaddhah | evametastisro vrttayo vyakhyatah | tasu ca rasadyabhivyaktyanu- gunyena prthak prthaganupraso nibadhyate | tadaha- sarupavyanjananyasam tisrsvetasu vrttisu | prthak prthaganuprasamusanti kavayah sada || 7|| ayam slokah sodaharano vrttisvarupanirupanaprasangena vyakhyatah |
vargah 1. latanuprasah | laghuvrttisametah | svaruparthavisesepi punaruktih phalantarat | sabdanam va padanam va latanuprasa isyate || 8 || sa padadvitayasthitya dvayorekasya purvavat | tadanyasya svatantratvadvayorvaikapadasrayat || 9 || svatantra padarupena dvayorvapi prayogatah | bhidyatenekadha bhedaih padabhyasakramena ca || 10 || sabdanamanupalabhyamana suptinam tatha padanamupalabhyamana suptina- mubhayesam ca sabdapadanam svarupasya varnatmanah abhidheyasya ca nirantara- 10 sabdavyaparagocarikrtasya vacyasyarthasyabhedepi phalantarattatparyabheda- spunaruktih sa latadesanivasijanavallabhatvallatanuprasobhidhiyate | sa ca prathamam tavattriprakarah | dvayoh svatatrayordvayoh paratayoh svatantraparatatrayosca bhavat | tatra yastavaddvayoh svatantrayoh sa dviprakarah ekaikasminpade padasamudayatmake ca pade bhavat | taduktam- 15 svatantrapadarupena dvayorvapi prayogatah | bhidyatenekadha bhedaih padabhyasakramena ca || iti | atra hi svatatrapadatmakatvena dvayoh prayogadekaikapadasrayo latanupraso- bhihitah | tasyodaharanam | kasah kasa iboddhamsi saramsiva saramsi ca | cetasyaciksipurvanam nimnaga iva nimnagah || 6 || bhaciksipurapahrtavantah | atra kasadayah sabda aparaih kasa- dibhih sabdairekarupa ekabhidheyasca | tatparyabhedena tu tesam punaruktih | tathahi | atra ekesam kasadisabdanam jatibhedoparaktadravya parataya
10 kavyalamkarasarasamgrahah [ prathamo prayogah | aparesam tu ananvayalamkaracchayaya upamanantaravyavrtti- parataya | atra ca svatantryam padanam kasadinamupalabhyamana suptina- rupatvat | ekaikarupataya ca avrtterupanibandhah | padasamudayatmakasya tu padasya svaruparthavisese tatparyabhedena puna- ruktau padabhyasaparipatya svatantrapadasrayo latanupraso bhavati | padabhyasakramena ceti kramagrahanena sakrdadvivisva padabhyase ye bheda- sambhavanti tatsvikarena padabhyase latanuprasasya pravrttih sucita ! tasyodaharanam | striyo mahati bhartrbhya agasyapi na cukrudhuh | bhartaropi sati stribhya agasyapi na cukrudhuh || 7 || mahatyapyagasiti sambandhah | tatha satyapyagasiti | bhartrbhya iti stribhya iti ca krudha heti ( pa . 1-4-37 ) sampradanata | atra ekatra pade nayakagataparadhavisayatvena strikartrkah krodhabhavah pratipaditah | aparatra tu nayikanam yo bhartrpranayatikramatmakoparadhastadvisayo 15 nayakakartrkah krodhabhavobhihitah | atastatparyabhedah svaruparthavisesasca padasamudayatmakasya ca padasyabhyasah | evamayam svatantrapadasrayo latanupraso dvividhabhihitah -- ekaika- padasrayah padasamudayasrayasva svatantrapadasrayo latanuprasah | dvayoranupalabhyamana suptinoh paratatrayoh sabdayoryo latanuprasa- 20 stasyapi dvaividhyam padadvitayasrayatve ekapadadharatvena ca | taduktam- sa padadvitayasthitya dvayoh - iti | sonekadha medairbhidyate iti sambandhah | tatha dvayorvaikapadasrayat iti | purvasyodaharanam | kacidutphullakamala kamalabhrantasatpada | 25 satpadakanamukhara mukharaspharasarasa || *8 ||
vargahh ] laghuvrttisametah | sarasa laksmanakhyah paksivisesah | atra kamalasatpadamukharasabdanam svaruparthabhedepi tatparyabhedena punaruktih padadvitayasrayitvam ca | tatparya - bhedasvatra kamalasatpadasabdayoh karakasaktibhedat | tathahi | purvah kamala- sabdotra vikasakriyakartrtvaparatayopattah | uttarastu bhramanakriyakartrbhuta- 5 satpadadharatvena | tatha purvah satpadasabdo bhramanakriyam prati kartrtvenopa- varnitah | uttarastu kvanakriya sambandhitvena | mukharasabdau tu visesanabhutam sasabdatvam bhinnarthanisthatayavagamayatah | tathahi | purvena mukharasabdena saranistham maukharyamavagamyate aparena tu sarasanistham | evamayam padadvitayaparatantrasabdadvayasrayo latanuprasobhihitah | eka- 1 . padasrayasabdadvitayavarti tu dvayorvaikapadasrayat ityuktah | tasyodaharanam | jitanyapuspa kinjalkakinjalka srenisobhitam | lebhevatamsatam narimukhendusvasitotpalam || 9 || atra narimukhendusviti yuvativadananam candrenopamitatvadasito- 15 tpalasya sasakarupata dhvanyate | kinjalkasabdayosvatra svaruparthabheda ekapadasrayatvam tatparyabhedasva | ekasya jiyamanatayopadanat | apa- rasya jayanakriyakartrbhuta yasau srenistatsambandhitvena | evamayam paratantrayoh sabdayorlatanupraso dvividho nirupitah | svatantra- paratatrayostu yatra ekasya sabdasya padantaranupravesah aparasyatu svatantryena 20 padarupatayavasthanam tatra bhavati | taduktam ekasya purvavattadanyasya svatantrasvat-iti | ekasya purvavatpadantarasrayenavasthanadityarthah | tasyodaharanam | padmini padminigadhasprhayagatya manasat | antardanturayamasurhasa hamsakula layat || 10 || 25 manasatsarovisesat | danturayamasuh mahatvacchuklatvacca unnatadanta iva cakruh | atra svaruparthabhedepi padminisabdayorham sasabdayosva 2 : sa . sam .
90 10 kavyalamkarasarasamgrahah [ prathama tatparyabhedatpunaruktih | ekasya padantaranupravesah aparasya ca svatamtra - tvam | tatparyabhedastu ekasya padminisabdasya karmarupatvadaparasyaca sprhavisayapratipadanarthatvat | tatha ekasya hamsasabdasya danturana- kriyakartrbhutarthabhidhayitvadaparasya tu kulasambandhitvat | evamayam pancavidho latanuprasah pratipaditah | svatantraparatantranam tasya pratyekam dvibhedatvat svataccaparatayosva samuditayorekaprakaratvat | rupakam | srutya sambandhavirahadyatpadena padantaram | gunavrttipradhanena yujyate rupakam tu tat || 11 || bandhastasya yatah srutya srutyarthabhya ca tena tat | samastavastuvisayamekadesavivarti ca || 12 || samasta vastuvisayam malarupakamucyate | yadvaikadesavrtti syatpararupena rupanat || 13 || padantarasya gunavrtteraparena padena yoge bhavati | nanvevam sati ni- 15 lamutpalamityatrapi nilasabdasya gunavrtterutpalasabdena yoge rupakata- prasanga ityasankayoktam srutya sambandhavirahat - iti | srutirnirantarartha- nisthah sabdavyaparah | taya srutya anupapadyamanapadantarasambandham sat padantaram gunavrtti yatraparena padena yujyate tatra rupakata | yatha- 20 jyotsnambunendukumbhena tarakusumasaritam | kramaso ratrikanyabhivyamodyanamasicyata || 11 || iti | atrambusabdo nirantararthanisthasabdavyaparagocarikrte udakatve vartamano jyotsnasabdena samanadhikaranyam nanubhavati ambutvanyo- tsnatvayorekarthasamavayabhavat | atombugatah sauklyahladakatvaprasa- ranasilatvadayo ye gunastatsadrsajyotsnagatagunavrttih sannambusabdo 25 jyotsnayam vartate | tenambusabdasya srutya nirantararthanisthena abhidhavya- parena yah padantarena jyotsnasabdena sambandhastacchunyatvadgunavrttitta |
vargah ] laghuvrttisametah | 11 atona rupakata | na caivam nilamutpala mityadau srutya sambandhavirahadgunavrtti- tvam kim tarhi svata eveti na rupakataprasangah | nanu viruddharthabhidhayinoh samanadhikaranayoh sabdayornirantarartha- nisthena abhidhavyaparena anupapadyamananyonyasamanvayatvadyadyekasya 5 laksanaya gunavrttitvamabhidhiyate evam sati paryayenatra gunavrttitvam prapnoti niyamakaranabhavat | tatasca yathambusabdasya jyotsnasabdasa- manadhikaranyadgunavrttitvamuktam tadvajjyotsnasabdasyapi ambusabdasa- manadhikaranyadgunavrttitvam katham na syadityasankayoktam pradhanena - iti | pradhanarthanurodhena upasarjanasya laksanaya gunavrttitvamupapannam pradhanavasa- 1 . vartitvadgunanamityabhiprayah | atasca prakaranikarthabhidhayitvatpradhana- rthavisayo ya jyotsnasabdastadanurodhena ambusabdasya aprakaranikartha- tvadapradhanarthasya gunavrttitvamupapannamiti na paryayena jyotsnambusabdayoh parasparanurodhena gunavrttitvaprasangah | nanu ca jyotsnambunetyatra ambunah pradhanyam jyotsnayasca gunabhavah | 15 tathahi | etasminsloke tadbhavadhyavasanena sekavacchaditarupataya sekatmakatvena yasau vyomno vyaptirasicyateti pratipadita taya svasadhanabhutam yattadambhopeksitam tadatra jyotsnaya visisyate jyotsnai- vambbiti | yadatra sekasadhanatvenambu apeksitam tajjyotsnaivetyarthah | uktam ca- 20 upasarjanopameyam krtva tu samasametayorubhayoh | yacca prayujyate tadrupakamanyatsamasoktam || iti | etayorubhayoriti 1 upamanopameyayorityarthah | tatkathamidamuktam jyotsnapadasya pradhanyattadvasenambusabdasya gunavrttitvam kalpyata iti | ucyate | atra khalu dve avasthe vidyete | eka tavat jyotsnaya 35 ambukaranavastha | apara tu ambutvamapaditaya jyotsnayah sekasam- bandharupa | tatra yada tavat jyotsna amburupatvamapadyate tada prakara- nikatvat jyotsna pradhanam ambu ca tadviparyayadgunah tadanim cambu-
12 kavyalamkarasarasamgrahah 1 [ prathamo sabdo jyotsnasabdanurodhenambugatasauklyadigunasadrsamunayogalaksana- ya jyotsnayam vrttimanubhavati | tada ca tasya pradhanarthanurodhadguna- vrttitvena rupakatvamuktam | yada tvasau amburabda apadita cubhavajyo- tsnabhidhayi san sekakriyaya samanvayamapadyamano yadetadatra sekasadha- 5 natvenambu upayujyate tajjyotsnaiveti jyotsnaya visisyate tada tasya na rupakavastha | purvavasthayamevanubhutagunavrttitvat | atastasyamava- sthayamasau atisayokticchayam bhajate | purvavasthapeksaya tvetadrupaka- muktam | pradhananurodhena tatra gunesu vartamanatvat | rupakatvam catradhyaro- pyamanagatena rupena adhyaropavisayasya vastuno rupavatah kriyamanatva- 10 danvartham drastavyam | atra copamanavartino ye gunastatsadrsagunadarsanadupameya upa- managatayoh sabdarupa yoraropah | tatra ca trayo darsanabhedah | kecidatra sabdaropapurvakamartharopam buvate apare svartharopapurvakam sabdaropam | anyaistu sabdaropartharopayoryogapadyamabhidhiyate | ayameva ca pakso yukta 15 iva drsyate | tadahuh- 20 25 1 sabdopacarattadrupam rupake kaisciducyate | tadrupyaropatascanyaih sabdaropotra kathyate || upamana gunaistulyanupameyagatan gunan | pasyatam tu sakrdbhati tatra tacchabdarupata | iti | tatreti | upameya ityarthah | tacchabdarupateti | upamanasabdaropa upamana- ruparopasva tasya ca rupakasya dviprakarata | svarkanthena sakalarupanabhidha- nadekah prakarah | taduktam bandhastasya yatah srutga tena tatsamasta- vastuvisayam-iti | srutirnirantararthanisthobhidhavyaparah | tasyodaharanam | 1 jyotsnambuna ( slo . 11 ) - ityadyuktam |
vargah ] saritam sabalitam | laghuvrttisammetah | 13 . atra hi sarvesameva rupyatvenopattanam jyotsnendutararatrivyomnam yathakramamambu kumbhakusumakanyodyanani rupakatvena svakanthenopattani natvarthaksiptam kasyacidrupanam | tena srutyaivatra rupana | atah samastavastu- 5 visayatvam | samagrani hyatra rupyatvenabhimatani vastuni svakantheno- pattasya rupakasya visayah | ayamasavekah prakarah | 15 20 yatra tu kincitsvakanthena kincicarthadrupanam bhavati tatra srutyarthabhyam rupanadaparah prakaro bhavati | tatra caikadesavivartitvam | ekadesavisesena svakanthoktya vartanat | taduktam yatasca srutyarthabhyam tasya bandhastena tadekadesavivarti ca - iti | tasyodaharanam | utpatadbhih patadbhisca picchalivalasalibhih | rajahamsairavijyanta saradaiva saronrpah || 12 || picchalyah paksapanktayah | rajahamsa raktacancupada hamsah | avi- jyanteti | vijirdhatusvapathitopi sistaprayoganmili- khaci - klabi-ksapiva- dvatutaya drastavyah | atra dve rupane svakanthenabhihite picchalivalasa- libhiriti saronrpa iti ca | tathahi | ekatra picchalyo valarupatvena rupitah aparatra tu saramsi nrparupatvena | rajahamsanam camararupatvena rupana arthaksipta saradava prakrtaya nayikatvena | sarannayikaya kartrbhutaya rajahamsacamaraih picchalivalasalibhih saronrpa vijyante smeti hyatra vakyarthah | evametau rupakasya samastavisayaikadesavivartilaksanau dvau prakaravuktau | yadi va malarupakasya samastavastuvisayata | tatra hyekasmin rupaye samuccayena asyante ksipyante bahuni rupakani | taduktam samasta- 25 vastuvisayam malarupakamucyate | yadveti prakarantaropakseparthah | tasyodaharanam |
5 14 kavyalamkarasarasamgrahah banantadevatavenyah panthastrikalasrnkhalah | marapravirasilata bhrngamalacakasire || 13 || [ prathamo vananto vanaikadesah | venyah kesapasah | kalasrnkhala antaka- prayukta akarsanasrnkhalah | marapravira manmathasambandhino bhatah | atra bhrngamalanameva kevalanam rupyatvenopattanam tisro rupanah krtah vanantadektavenya ityevamadina | tenatra samastavastuvisayata eka- smin rupye samuccayena bahunam rupananam ksiptatvat | ekadevivartitu pararupena rupanadbhavati | taduktam ekadesavrtti smatpararupenarupanat iti | tasyodaharanam | asaradharavisikhairnabhobhagaprabhasibhih | prasadhyate sma dhavalairasarajyam balahakaih || 14 || asaro ve rvadvarsam | visikhah sarah | atra prasadhyate ityayam sabdah slesaccha |yaya dvayorarthayorvartate bhusanem uparjane ca | tatra bhusanam prakrtam | 15 saratsamayo hyatra prastutah | tatra ca suklairbalahakairdiso bhusyante | yadu- parjanam tadaprakrtatvadatra paramanyat | tasya ca parasyaprakrtasya uparjanasya yattadrupam karakakadambakam yena tadrupavat kriyate nrpavisikharajya- sangramabhumyatmakam tenatra yathakramam balahakasaradharadinnabhobhaganam rupyatvenamimatanam rupana vihita | tenatraikadesavrttitvam | ekadesavrtti- 20 tyatra hi ekada anyada isah prabhavisnuryosau vakyarthastadvrttitvam rupaka- syabhimatam | visesoktilaksane ca bhamahavivarane bhattodbhatena eka- desasabda evam vyakhyato yathehasmabhirnirupitah | tatra visesoktilaksanam- ekadesasya vigame ya gunantarasamstutih | visesaprathanayasau visesoktirmata yatha || iti | 15 tenatra visesoktilaksanavadekadesasabdena anyada prabhavisnurvakyartham
vargah 1 laghuvrttisametah | pa ucyate | anyatra ca anyada prabhavisnuparjanam aprakrtam hi tat slesana- senatra nitam | tenatraikadesakrttita | dipakam | adimadhyantavisayah pradhanyetarayoginah | antargatopama dharma yatra taddipakam viduh || 14 || yatra antargatortha samarthyavaseyatvadupamanopameyabhavo yesam tathavi- dhanam dharmanamupanibandhastatra kavyam dipakam bhavati tathavidhakanyavi- sayatvaccadipakasya | tatkavyam dipakamityupacaratsamanadhikaranyam | atra ca dharmanamekavaramupanibandho drastavyah | asakrdupadane hi tesam prativastupamam vaksyati | ata eva ca ekadesavartinamapi tesam dharmanam yau dvau upamanopameyabhavena avasthitau vakyarthom bahavo va tatha- vidhastaduddipanahetutvaddipakata | yavacca tesam dharmanamupamanopameyabhava- samanvayenatropanibandhastavadbalatpradhanyetarayogitvamapatati upameyasya prakaranikataya pradhanyadupamanasya ca tadarthyena gunabhavat | evam ca 15 pradhanyetarayogina ityayamatranuvadah praptarthatvat | pradhanyam ca itaracca- pradhanyam tabhyam yogah sambandho vidyate yesam te tathoktah | asya ca dipakasya traividhyam tesam dharmanam adimadhyantavakyavisayatvena upani- bandhat | taduktam adimadhyantavisayah - iti | tatradidipakasyodaharanam | samjahara saratkalah kadambakusumasriyah | preyoviyogininam ca nihsesasukhasampadah || 15 || atra samharanatma dharmah kadambakusumasobhakarmakatvena virahini- sukhasampatkarmakatvena ca upanibadhyamanontargatopamah saratsamayasyopavarnya- manataya kadambakusumasrisamharasya prakaranikarthanisthatvadvirahini sukha- 25 sampatsamharasya caprakaranikarthavisayatvat | tenatrantargatopamatvam yatha preyoviyogininam mihsesah sukhasampadah samjahara tatha kadambakusuma sriyo -
5 16 kavyalamkarasarasamgrahah [ prathamo piti | saratkalasabdasya catra saratsamayah slesacchayayantakanuranjito vacyah samharasyantakakarmatvat | atra ca prathama eva vakye samjaharetyasyapanibaddhasya dvitiyavakye anusangacchayaya upajivyamana- tvadadidipakatvam | madhyadipakasyodaharanam | videsa vasatiryatapatika janadarsanam | duhkhaya kevalamabhuccharaccasaum pravasinam || 16 || yatapatikah prositabhartrkah | saradah prakaranikatvadvidesa vasati- yatapatika janadarsanayoscaprakaranikatvadatrantargatopamata | atra ca 1 . yatapatikajanadarsanam duhkhaya kevalamabhuditi madhyame vakye pravasi - duhkhaikahetutvalaksano dharma upattah sannadyantabhyam vakyabhyam purvavadupaji- vyate tena madhyadipakata | 10 15 10 antadipakasyodaharanam | tadanim sphitalavanyacandrikabharanirbharah | kantananendurindusca kasya nanandakobhavat || 17 || tadanim saratsamaye | atra induh prakaranikah saratsamayasya upava- rnyamanatvat | kantananendustvaprakaranikah | ante ca sarvasukhahetu- tvamupanibaddham satpurvatra upajivyate | tenatrantadipakata | evametaddipakam laksitamudahrtam ca | nanu upamaya upama dipakam ca iti purvamuddistatvadyathoddesa laksana- mitinyayattasya eva purva laksanam kartavyam pasvattu dipakasya tatkathamadau dapikam laksitamiti vyaktavyam | ucyate | anena granthakrta svoparacita- kumarasambhavaikadesotram udaharanatvenopanyastah | tatra purvam dipakasyo- daharanani | tadanusamdhanavicchedayatra uddesakramah parityaktah | uddesastu 25 tatha na krto vrttabhangabharyat | evamuttaratrapi laksanesuddesakramananusarena samadhirvacyah |
vargah ] upama | laghuvrttisametah | yaccetohari sadharmyamupamanopameyayoh | mitho vibhinna kaladisabdayorupama tu tat || 15 || yathevasabdayogena sa srutyanvayamarhati | 5 sadrsadipadaslesadanyathetyudita dvidha || 16 || samksepabhihitapyesa samyavacakavicyutehh 1 samyopameyatadvaciviyogacca nibadhyate || 17 || upamanopameyoktau samyatadvacivicyavat | kvacitsamase tadvacivirahena kacicca sa || 18 || tathopamanadacare kyacpratyayabaloktitah | 17 kvacitsa karturacare kyana sa ca vipa kvacit || 19 || upamane karmani va kartari va yo namulkasadigatah | tadvacya sa vatina ca karmasamanyavacanena || 20 || sasthi saptamyantacca yo vatirnamatastadabhidheya | 15 kalpapprabhrtibhiranyaiscataddhitaih sa nibadhyate kavibhih| 21 | sadrsyasambandhitvenopadiyate yatprakaranikam tadupameyam | na khala prakaranikasyapi sadrsyasambandhitvena anupadiyamanasyopameyata | yatha rajnah purusamanayetyatra purusasya | purusotra aniyamanatvena caya . manatvatsatyapi prakaranikatve sadrsya sambandhitvenanupadiyamanatva- 20 nnopameyah | satyapi ca sadrsyasambandhitvenopadane yasya prakaranikatvam nasti tasyopamanatvam na tupameyatvamiti prakaranikamityuktam | tadevam sadrsyasambandhitvenopadiyamanam yatprakaranikam tadupameyam | taddhyupama- nena sadrsyapratipadanadvarena samipe ksipyate tasmadupameyam | aprakara- nikam tu tathavidhamevopamanam | tayorupamanopameyayoh yatsadharmya 25 samano dharmastena dharmena sambandho yah sa upamanopameyayoh sadrsyadvarena 3 ka . sa . sam .
8 kavyalamkara sarasamgrahah [ prathamo samipya paricchedahetutvadupama | tasyasvalamkaradhikaraccetoharitvam labdhameva kavyasabhavanam dharmanam gunavyatiriktatve satyalamkaratvat | gunah khalu kavyasobhahetavo dharmah | te ca madhuryojah prasadalaksanah | yesam tu gunopajanitasobhe kavye sobhatisayahetutvam telamkarah | 5 yadavocadbhattavamanah - kavyasobhayah kartaro dharma gunasta- datisayahetavastvalamkarah - iti | tenalamkaratvadevopamayasvetoha- ritvam labdham | atasvetoharityanuvadah praptarthatvat | upamanopameya- bhavasca natyantam sadharmyena upadane sati bhavati gaurivayam gauriti | ata uktam mithovibhanna kaladisabdayoriti | kaladayotra sabdapravrtti- 10 nimittabhuta vivaksitah | kesamcitkhalu sabdanam svarthe pravartamananam 1 kalah pravrttinimittam yatha vasantadinam | kesacittu dik yatha pracyadinam | kesamcijjatiryatha gavadinam | suklaprabhrtinam tu gunah | gacchatyadinam kriya | rajapurusadinam svasvamibhavadih sambandhah | evamanyadapyanusartavyam | mithah parasparam vibhinnah kaladayah 15 pravrttinimittabhuta yayoh sabdayostathavidhau sabdau vacakau yayorupa- manopameyayoriti bahuvrihigarbho bahuvrihih | gaurivarya gaurityabhidhane tu na pravrttinimittabhedah gotvasyaivaikasya pravrttinimittatvat | tenaivamvidha upamanopameyabhavo na bhavati | upama tu tat-ityatra vakye tusabdo- lamkarantare vyatireke upama punarevamprakaretyarthah 20 esa copama dvidha | purna lupta ca | purna yatra catustayamupadiyate- upamanamupameyam tayosca sadharano dharmah saundaryadirupamanopameya- bhavasya dyotaka ivadih | sa ca purna trividha vakyasamasataddhitava- seyatvat | tatra vakyavaseyayah srautatvarthatvabhedena dvaividhyam | abhya- yavaseya srauti | avyayam hi luptavibhaktikatvena upamanopameyayo- 25 rekataratrapyavisrantatvadubhayorapyupamanopameyayorupa mitikriyavisayataya yathayogam karmakaranabhavatmakam sambandhamavadyotayati | atastatra srauti upama | taduktam - yathevasabdayogena srutyanvayamarhati iti | yathe-
10 15 vargah ] laghuvrttisametah | 19 vasabdau catropalaksanam | anyayantaradapi vasabdadestena rupenopa- manopameyabhavasyavagateh | yatha- tam janiyah parimitakatham jivitam me dvitiyam dure bhute mayi sahacare cakravakimivaikam | gadhotkantham gurusu divasesvesu gacchatsu balam jatam manye sisiramathitam padminim vanyarupam || tatra yathasabdayoge tasya udaharanam | ksanam kamajvarotthityai bhuyah samtapavrddhaye | viyoginamabhuccandri candrika candanam yatha || 18 || atra candri candrika upameya | candanamupamanam | kamajvarotthi- tihetutvam samtapavrddhinibandhanatvam canavasthitam sadharano dharmah | yathasa- bdasvavyayatvena luptavibhaktikatvadupamanopameyayorekatarasminnapyavisrantah srautena rupenobhayadharamupamanopameyabhavamavadyotayati | teneyam sampurna srauti ca | evamivasabdayogepyudaharanam yojyam | netrairivotpalaih padmairmukhairiva sarah sriyah | tarunya iva bhanti sma cakravakaih stanairiva || 19 || evamiyamavyayopadarsita srauti sampurna vakyopamokta | ya tupama sadrsadibhih padaih slista tasyam na sratena rupena ubhaya- 20 nuyayitaya upamanopameyabhavovagamyate apitvarthat | sadrsadinam padanamupamanopameyayorekataratraivavisranteranyatra ca tadgatasadrsyaparyalo- canaya tatsambandhitvavagateh | tenasau arthi | taduktam - sahasadipada- slesadanyatha - iti | anyatheti | asrautena rupenetyarthah | 25 tasya udaharanam | 1 prabodhaddhavalam ratrau kinjalkalinasatpadam | purnendubimbapratimamasatkuिmudakananam || 20 ||
20 kavyalamkarasarasamgrahah [ prathamo atra kumudakananam vikasitam kinjalkalina satpadatvavisistamupameyam | purnendubimbamupamanam | dhavalatvam sadharano dharmah | pratimasabda upamano- pameyabhavavagatihetuh | sa ca upamane visrantah | tatha hi | purnendubimbam pratima pratibimbam sadrsamasyeti bahuvrihiratra kriyate tena pramitasabda 5 upamane visrantah | tena ca upamane visrantenapi arthadupameyasya sadrsyamavagamyate sadrsyasyobhayadhisthanatvat | yadapi ca purnendubimbena pratimamiti trtiyatatpurusastadapyupameye svakanthenabhihitam sadrsyam | upamane ca tasyarthatpratipattih | ato bahuvrihau upamanagatasadrsyapa- ryalocanaya upameyasyopameyatvamavagamyate | tatpuruse tu upameyavartisadr- syavicarena upamanasyopamanatvavagatirityarthitra upamanopameyabhavah | atra ca upameyavartikinjalkalinasatpadatvabhidhanasamarthyadaparamapa sadharmyamanabhihitamasitodaratvalaksanamaksitam | yatha purnendubimbam sasa- lanchanatvadasitodaramevam kumudakananamapi kinjalkalina satpadatvaditi | atositodaratvalaksanam dharmamapeksya maikadesatvalluptapiyamupama | 15 netrairivotpalairityadau tu yadyapi netrotpaladinam samanadharma dirghatva- nilatvadayah svasabdena nopattastathapi bhantityabhidhiyamanarthe tesamanu- pravesatsampurnatvamevopamayah catustayopalambhat | netradini hyatra upa- manani | utpaladinyupameyani | bhanam dirghatvanilatvadivisesanaparyantam sadharano dharmah | ivasabdasca upamanopameyabhavavagatihetuh | teneyamupama *. sampurneva | prabodhaddhavalamitiyam tvasitodaratvapeksaya luptatvenapyukta | samasopama caisa purnendubimbapratimamiti samasasya vihitatvat | yadatvatra vakyopama vivaksita bhavati tadaitadevodaharanam | tadu- daharanarthatvena- akhandenenduna tulyamasitkumudakananam || 21 || 25 ityevam parinamayitavyam | evamesa sampurna vakyavagamya dvividhopama pratipadita srauti arthi ca | samasavagamya tvarthatvena ekaprakaraivokta |
vargah ] laghuvrttisametah | 21 ya tu taddhitavaseya sampurna tasya api dvaividhyam srautatvarthatvabhedena | tatra tasyeva (pa . 5-1-116 ) ityanena hi yo vatirvidhiyate tasya ivarthe vidhiyamanatvadivasabdavacchautena rupena ubhayanuyayitaya upamanopameyabhavavagatinibandhanatvam | yah punah tena tulyam ( pa . 55-1-115 ) iti tulyarthe vatirvidhiyate tato brahmanena tulyamadhite brahmanavadadhite ksatriya ityupameye yattadadhyayanakriyadvarena visrantam tulyatvam tatparyalocanaya arthadupamanasyopamanatvamavagamyate tena artha- statra upamanopameyabhavah | taduktam- vatina ca karmasamanyavaca- nena | sasthi saptamyantacca yo vatirnamatastadabhidheya- iti | karma- 10 samanyavacano vatih - tena tulyam kriya cedvatih (pa . 5-1-115 ) iti kriyatulyatvebhidhanat | tena cabhidhiyate upama | vacyeti purvopakrantamatranusajyate | sasthyantatsaptamyantacca namato namnah prati- padikaditisambandhah | 15 tatra purvastha udaharanam | api sa sumukhi tisthaddrsteh pathi kathamcana | aprarthitopasampanna patitanabhravrstivat || 22 || 1 1 aprarthitopasampanna drsteh pathi kathamcana patita tisthediti sambandhah atranabhravrstirupamanam | sumukhi upameya | aprarthitopasampannatve sati drstigocarapatitatvenavasthanam sadharano dharmah | vatisva kriyatulyatve 20 vidhiyamana upameye kriyadvarena sabdena vrttena visrantah samstulyatva- paryalocanayopamanasyopamanatvamavagamayati | tatotrarthadupamanopameyabhavah pratiyate | teneyam sampurna arthi ca taddhitavaseya | 25 I dvitiyasya udaharanam | kim syurutkalika madvattasya api nirargalah | akandoddamaranangahata kena samarpitah || * 23 || akandoddamarah anavasare udbhatah | pracanda itipathantaram | utka- likah utkanthah | atrasmadartha upamanam | tacchabdartham upameyah |
22 kavyalamkara sarasamgrahah [ prathamo manmathena samarpita yasta nirargalah utkalikastatkartrkam bhavanam sadha- rano dharmah | vatisvevarthe vidhiyamanatvadivasabdavadupamanopameyayorekata- ratrapyavisrantah sritena rupenopamanopameyabhavamavadyotayati | teneyam sampurna srauti ca taddhitavaseya | atra tu tasya apiti pathe sasthyantadvatirvidheyah | 5 yada tu tasyamapiti pathastada saptamyantat | yaduktam - upamane yah samsayah sa upameyadvyavartate iti | evamesa vakyasamasataddhitavaseya sampurna trividhosama pratipadita | tatra ca vakyataddhitavaseyayorupamayoh pratyekam sratatvarthatvabhedena dvaivi- dhyamuktam| samasavaseyayastvarthatvameva | atah pancaprakaraisa sampurna | ya tu luptaikadesatvalluptopama sa samksepopama | tasyasca pancavidhatvam vakyasamasasubdhatukrttaddhitavaseyatvat | tatra vakye ya samksepopama sa purvamudahrta | akhandenenduna tulyam - iti | ( ka . sa . sam . - pa. 20 ) atra hyasitodtvasya anupattatvatsadharanadharmanupadanat lutaika- 15 desatvamapi vidyate | samasavaseya punah samksepopama trividha ekadvitrilope bhavat | eka- lope dvividha sadharanadharmavacina ivadervanupadanat | taduktam samya- vacakavicyuteriti tadvaciviraheneti ca | samyavacakah sadhara- nadharmavaci saundaryadih | tadvacyupamanopameyabhavavaci ca ivadih | atra 20 ca sarvatra prakarane samksepabhihitapyeseti kvacitsamasa iti nibadhyata iti ca trayam pratyekam yathopayogamanusajyate | 25 1 tatra samyavaciviyogena samase ya samksepopama tasyah purvamevoda- haranamuktam | purnendubimbapratimam - iti | ( ka . sa . sampa . 19 ) atra hasitodaratvamarthasamarthyavaseyatvacchabdena nopattam | ivadivi- yoge tu tasya udaharanam
99 vargah ] laghuvrttisametah | iti kale kalollapikadambakulasamkule | � tridasadhi sasardulah pascattapena dhurjatih || 24 || tam sasicchayavadanam nilotpaladaleksanam | sarojakarnikagauri gaurim prati mano dadhau || 25 || 23 kadambah paksibhedah | sarojakarnikagauri gaurimityatra sarojaka- rnika upamanam gauri upameya gauratvam sadharano dharmah | tacca trayam svaka- nthenopattam | ivadyarthastu upamanasya sadharanadharmavacina saha-upa- manani samanyavacanaih (pa . 2 - 1 - 55 ) iti yah samasastatsamarthya- davagamyate | teneyamivadisabdalopat luptaikadesa | 1 evamekalope sati dvividha samasopamokta | | dvitayalope tvekaprakara bhavati | sadharanadharmavacina ivadesva yuga- padaprayogat | taduktam - upamanopameyoktau samyatadvacivicya- vat | atra samyasabdena samyavaci sabdo laksyate | samyavicyava - syopamayamasambhavat | 15 tasya udaharanam | tridasadhisasardula iti - nilotpaladaleksanamiti ca | tridasadhisasardula ityatra ca tridasadhisa upameyah sardula upama- nam | tacca dvayam svakanthenopattam | ivadyarthah sadharanasca dharmastejasvi - tvadih samarthyadavasiyate | nilotpaladaleksanam-ityatra tu nilo- 2 . tpalapalasanamupamanatvam iksanayorupameyata | etayosva svakantheno- padanam | nilatvadirghatvadisadharano dharma ivadyarthasva upamanopameya- bhavatmakah svasabdena anupattopi samasavasenartha samarthyadavasiyate | tridasadhisasardula ityasmattu nilotpaladleksanamityasya bahuvihitva- krto visesah | tatra hi - upamitam vyaghradibhih (pa . 2-1-56 ) iti 25 tatpuruso vihitah | evamesa sadharanadharmavacina ivadesvaprayogat dvitayalope samase samksepopamokta
0 15 24 kavyalamkarasarasamgrahah [ prathamo tritayalope tu sadharanadharmavacina upameyabhidhayina upamanopameyabha- vaivacinasva ivaderyugapadaprayogatsamasavartini samksepopama bhavati | tadukta- samyopameyatadvaciviyogacca iti | atrapi purvavatsamyopameya- sabdabhyam tadvaci sabdo laksyate | tasya udaharanam | sasicchayavadanamiti | ( ka . sa . sam . - pa. 23 ) atra hi sasicchayatulya chaya yasya tathavidham vadanam yasya iti bahuvrihigarbhe bahuvrihau sasikantirupamanam vadanakantirupameya tayosca sadharano dharma alhadakatvadistulyatvam ceti catustayamavagamyate | sabda- sprstam tupamanameva sasicchayeti | taditarasyopameyadestritayasya samasa - samarthyenarthavaseyatvat | evamesa tritayalope samasavartini samksepopama udahrta | tadevamatra catuhprakara lupta samasopama pratipadita ekalope dve dvitayalope eka tritayalope caiketi | subdhatupratyayavaseya punarupama trividha kyac kyan- kvip-pra- tyayavaseyatvat | kyacpratyayavaseyapi dvividha karmopamanakatva- dadhikaranopamanakatvacca | taduktam tathopamanadacare kyacpatya- yabaloktitah - iti | yatha samase samksepabhihita upama samasasama- rthyadavagamyamana nibadhyate tatha kasmimscidvisaye upamanatkarmanah 20 adhikaranadva acararthe yathakramam sautrah ( pa . 3-1-10 ) aupasa- nkhyanikasva ( pa . 3-1-10 va . ) yah kyacpratyayastadbalena yasau bhanitistatsamarthyadavasiyamana nibadhyate | 25 tasya udaharanam | sa duhsthiyan krtarthopi nihsesaisvaryasampada | nikamakamaniyepi narakiyati kanane || * 26 || nihsesaisvarya sampada krtarthopiti sambandhah | atra duhsthamivatmana- macaraniti duhsthah kasviddaridryayupapluta upamanam bhagavadatma upameyah
15 vargah ] laghuvrttisametah | 25 acarakhyah sadharano dharmah kyacpratyayopattah | atra copamanasadha- ranadharmayoh sabdasprstatvam upameyasya upamanopameyabhavasya ca samarthya- devagatih | teneyam dvitayasya gamyamanarthatvadvitayalope sati subdhatupama | evamiyam karmopamanika subdhatupama udahrta | adhikaranopamani ka tu narakiyati kanane-iti | (ka .sa .sam .pa. 24 ) atra naraka upamanam kananamupameyam kyacpratyayopattastvacarah sa- dharano dharmah | ivadayastu kyacpratyayasamarthyenopamanopameyabhavasyavase- yatvadaprayuktah | teneyamekalope sati subdhatupama | evamesa kyacpratyayavagamya dvividha samksepopamokta | kyanpratyayasamarthyavagamya tu karmupamanika samksepopama bhavati | tadaha karturacare kyana sa - iti | tatheti upamanadacara iti kvaciditi ca purvoktasyatranusamgah | karturupamanaduttarenacaravisayena kyana (pa . 3-1-11 ) - sa samksepopama kvacinnibadhyata ityarthah | tasya udaharanam | krsanavajjagattasya pasyatastam priyam vina | khadyotayitumarabdham tatvajnanamahamahah || 27 | khadyoto jyotirmalika | atra khadyotayitumityadau khadyota u- pamanam tatvajnanam padarthasvarupayathatathyaparicchedah tadatmakam yattanmahadu- tkrstam mahastejastadupameyam kyanpratyayopattascacarah sadharano dharmah | 10 kyanpratyayasamarthyavaseyatvaccatrevaderaprayogah | teneyamekalopena subdha- tupamopanibaddha | kvacittu visaye kartripamanika sa samksepopama kipa nibadhyate | sa ca kvipu-sarvapratipadikebhya ityeke ( pa . 3-1-11 kasikastham vartikam )- ityanena vidhiyate | taduktam sa kiya kvacit-iti | atrapi tatheti 15 upamanadacara iti karturiti ca trayamanusajyate | tasya udaharanam | krsanavajjagaditi | ( ka . sa . sam . pa. 25 ) 4 ka . sa . sam .
26 kavyalamkarasarasamgrahah [ prathamo krsanusabdadacarakkibantacchatari rupam | atra krsanurupamanam jagadupameyam | acarasva sadharano dharmah kvipsamarthyadavagamyate | atra copamanopameyayoh sabdopattatvadivadinamacarasya ca arthasamarthyava seyatvattadvitayalopah | na khalvasruyamanasya kviporthabhidhayita vaktum 5 sakya | evamesa subdhatvavaseya trividha samksepopama pratipadita kyac kyan- kvip-pratyaya vaseyatvat | kyacpratyayasamarthyavasetha tu dvividha karmadhi- karanopamanakatvat | kyapratyasvavaseyatvekaprakara| vipupratyayava seyapyekaprakaraiva bhavati | tadevamesa caturvidha subdhatupratyayavaseya 1 . samksepopamokta | krtpratyayasamarthyavaseya samksepopama dvividha karmopamanika kapama- nika ca | taduktam-upamane karmani va kartari va yo namulkasa- digatah | tadvacya sa- iti | kasadigatah kasadyanuprayogaka ityarthah | karmopamanikayastasya udaharanam | 15 tasye tara manodahama dahatprajvalanmanah | umam prati tapahsaktyakrstabuddheh smaranalah || 28 || * atra itarasya prakrtasya sambandhi mana upamanam bhagavanmana upameyam dahyamanatvam sadharano dharmah | taca trayam sabdasprstam | upamanopameya- bhavastvatra namulsamarthyadivadinamaprayogepi gamyate | teneyamekalope 2 . samksepopama karmopamanika krtpratyayavaseya | karmupamanikayastu tasya udaharanam | sa dagdhavigrahenapi viryamattrasthitatmana | sprstah kamena samanyapranicintamacintayat || * 29 || vigrahah sariram | atra samanyabhutah prani gunatisayasunya upamanam 25 tacchabdanirdistasca bhagavanupameyah cintayitrtvam sadharano dharmah | namulsama- rthyacca ivaderaprayogepyupamanopameyabhavavasayah | teneyame kalope sati kapamanika samksepopama krtpratyayavaseya |
vargah ] laghuvrttisametah | evamesa krtpratyayavaseya samksepopama dvividha pratipadita | 27 ya tu taddhitasamarthyavaseya vatisabdadavagamyate sa sampurnatvatpurva- mukta | anya svasampurna kalpavadestaddhitasya prayogadavasiyate | taduktam- kalpapprabhrtibhiranyaisva taddhitaih sa nibadhyate kavibhih - iti | 5 prabhrtisabdenatra - ivepratikrtau (pa . 5-3 - 96 ) - ityadivihitanam kanadinam parigrahah | tasya udaharanam | candalakalpe kandarpa va mayi tirohite | samjatatulanairasya kim sa sokanmrta bhavet || 30 || 10 atra candala upamanam mayityasmadartha upameyah kalpappratyayena ca sadrsyamupattam | prakrtyarthasadrse arthe bhagavatkatyayanadrsa kalpabadinam (pa . 5 -3 - 67 sutrasthavartikani ) - vidhanat | krauryadistu dharmah svasabdanupattopi samarthyadatravasiyate | teneyamekalope sati taddhi- tavagamya samksepopama | evamasvaka ityatrapi drastavyam ivarthopalaksite 15 sadrse kanovidhanat | ayahsulika ityadau tu tritayalopena taddhitasamarthyadupamavasayah | tatha hi | atrayah sulenanvicchatiti vigrhya-ayah suladandajinamyam (pa . 5-2-76 ) - iti ugvidhiyate | atra cayah sulamupamanam artha- nvesanopayah kasvidupameyah tiksnatvadi sadharano dharmah upamanopameya- 20 bhavasveti catustayamavagamyate | tanmadhyatsvasabdasprstamupamanamayah suleneti | sistasabdasya tu tritayasyatrarthasamarthyadavagatih | nanu catropamanenayah- sulenarthanvesanopayasyopameyasya tadbhavadhyavasanenapaditabhedasya prati- yamanatvadatisayoktiriyam na tupama | tatkathametadupamodaharanam | ucyate | yatha sasicchayavadanamityatra satyapi sasicchayavacchadi- 35 tarupatve vadhnacchayayah kathamcidbhedapratipattipurahsarikarenopamabhedatvamu- panyastam tathatrapi bhavisyatityadosah | tenayahsulika ityatra tritayalope sati taddhitavaseya samksepopama bhavati |
kavyalamkarasarasamgrahah prathamo evam sva mumursati kulam pipatisati ( pa . 3-1-7 sutrastham 12 vartikam ) - ityadavapi yadi maranapatanadyanugunyasya upameyabhutasya tadbha vadhyavasanatsanvacyaya icchayopamanabhutaya samapaditabhedasya pratiyamanasya bhedavagatinibandhanam kincidvidyate tadopamabhedatvam vacyam | 5 anyathatvatisayoktibhedatasyavaseya | yadaha sanvidhau bhagavankatya- yanah - asankayamacetanesupasankhyanam | na va tulyakaranatvadicchaya hi pravrttita upalabdhih - iti | upamanadva siddham - iti ca (pa 3-1-7 sutrasthani 12,13,14 vartikani ) | atra hi na va tulyakaranatva- dityadina tadbhavadhyavasanam sucitam | upamanadva siddhamiti tupa- 1 . manopameyabhavah pratipaditah | iyam ca dhatoh sanovidhanattadantasya ca dhatutvatsubdhatupamavaddhatudhatupamavaseya | evam vartamanasamipyadavapyupamabhedatvamatisayoktibhedatvam va yatha- pratiti yojyam | curnikarasya tvevamadau tadbhavadhyavasanasamasrayanenatisayoktibheda- 15 tvamevestam | yadaha--na tinantenapamanamasti - iti | ata eva dandina- limpativa tamongani varsativanjanam nabhah | asatpurusaseveva drstirnisphalatam gata || ityadergikrtatisayotpreksabhedatvameva mahata prapancanabhyadhayi | tena kada devadatta gramam gamisyasi esa gacchamityevamadavapi vartamana- 20 samipye vartamanarupataya bhavisyatkala sadhyavasanadatisayoktibhedatvameva vacyam | evamanyatrapyuhyam | evamesa vakyasamasasubdhatukrtaddhitavaseya samksepopama pamcavidha pratipadita | sampurna tu vakyasamasataddhitabhedena trividha purvamukta | asameva cavantarabheda anye nirdistah | tathahi | sampurnayorvakyata- 25 dvitopamayoh sratatvarthatvamedena pratyekam dvaividhyamuktam | samksepopamayasva samasopamaya ekadvayatrayalopena caturvidhatvam | ekalopasya hi tatra dvaividhyamuktanivadeh sadharanadharmavacinasca lopat | subdhatupamayasrca-
vargah ] laghuvrttisametah | 29 turvidhasvam kyac kyan kvip-pratyayavaseyatvat | kyacpratyayavaya hi karmadhikaranopamanakatvena dvividhokta | krtpratyayavayayasva kartrka- maupamanakatvena dvividhattvam | tadevamesa saptadasavidha granthakrta upama pratipadita | tadahuh- krttaddhitasamasebhyah subdhatoratha vakyatah | purna lutaikadesa ca gamyate dvividhopama || ekavayatrayanam ca lopatsyallopini tridha | purvau bhedau dvidha catra trtiyastvekarupakah || iti | 1 purvau bhedau dvidha catreti | sadharanadharmavacilopaccai kalopasya dvaivi - � dhyam | dvitayalopopi sadharanadharmavacivadiviyogattatha upameyavaci - vadiviyogadvividhah | esa copama vicitrabhedatve satyapi yatraiva ceto- haritvamasti tatraivalamkaratam pratipadyate na sarvatretyuktam || 15 prativastupama | upamanasamnidhane ca samyavacyucyate budhairyatra | upameyasya ca kavibhih sa prativastupama gadita ||22|| yatropamanopameyayoh samnidhane samyavacinah padasyasakrdupadanam kriyate sa prativastupama | nanu yadi samyavacinah padasya tatrasakrdu- padanam kriyate tatonekavakyatvamapatati | na canekasminvakya ivadi- ni prayujyante ekavakyanisthataya tesamabhidhasamarthyasyavasitatvat | 20 atasvevadinamaprayoge katham tatropamanopameyabhavavasaya ityasankyaha- prakaraniketaratvasthityaikasvopameyatam labhate | 25 upamanatvam capara ityupamavacisunyatvam || 23 || nana vakyatvadivadinamaprayogepi prakaranikatvaprakaranikatvaparya- locanaya arthasamarthyadatropamanopameyabhavovasiyata ityarthah | tadahuh- ivodarapratitapi sabdasamskaratah kvacit | upama laksyatenyatra kevalarthanibandhana || iti |
30 kanyalamkarasarasamgrahah [ prathamo vargah iha prakaratrayenopamayah pratipattih | kvacidivadisabdasamarthyadu- pama vacyabhuta pratiyate yatha candra iva mukhamasya ityadau | kvacittu tattadvisistasamskarasahayacchabdatsvarthabhidhanamukhena laksyamanaya- stasyah pratipattiryatha sastrisyameti ( pa . 2-1-55 sutrasthabhasyam ) | 5 atra hi samasanibandhanaikapadyadisamskarasahitabhyam sastrisyamasabdabhyam svarthabhidhanavyavadhanena laksyamanopama gamyate | kvacittupamanopame - yanibandhanasabda samskarabhavepi kevaladevartha samarthyattasyah pratipattiryatha rupakadipakaprativastupamadisvityarthah | atasvasyam prativastupamayam kevale- naivarthya samarthyenopamanopameyatvamavagamyate ityadosah | tasya udaharanam | viralastadrso loke sila saundarya sampadah | nisah kiyatyo varsepi yasvinduh purnamandalah || 31 || viralah svalpah | tadrsah parvativartinyo yah silasaundarya sampadasta- tsadrsyah | silam susvabhavata | saundarya lavanyam | 15 atra samvatsaramadhyavartinyokhandasasibimba ratrayo dvadasa upamanam silasaundaryayoh sambharah sakalalokotkrstah katipayajanajusa upameyah sadharanasca dharmo viralatvam | taccopamanasannidhane kiyatya ityupa- tam upameyasannidhane tu virala iti | ivadyanupadanepi ca praka- ranikatvaprakaranikatvaparyalocana yatropamanopameyabhavavasayah | tenayam vastuni vastuni sadharanopanibandhatprativastupama || 20 iti mahasripratiharendurajaviracitayamudbhatalamkara- sarasamgrahalaghuvrttau prathamo vargah |