Kavyalankara-sara-sangraha of Udbhata
by Narayana Daso Banhatti | 1925
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...
Chapter 2 (dvitiyo vargah)
dvitiyo vargah | akseporthantaranyaso vyatireko vibhavana | samasatisayokti cetyalamkaranpare viduh || 1 || (24 ) samasatisayokti cetyatra samasatisayasabdayorutisabdah pratyeka- mabhisambadhyate | 5 aksepah | pratisedha ivestasya yovisesabhidhitsaya | aksepa iti tam santah samsanti kavayah sada || 2 || (25 ) iha kacidvakramanitistathavidha sambhavati yasyam vidhitsitorthe nisedhavyajena samskriyate na tu nisidhyate | tatra vidhitsitasyarthasya yah 10 pratisedhah kriyate sa pratisedha iva bhavati na tu pratisedha eva avantara- vakyarthatvena tatra vakyasyaparyavasanat | avantaravakyarthata ca tatra nisedhasya vidhitsitarthavirodhadbhavati | tatra hi vidhitsitarthah purvopa- kantatvena sthemnavatisthamanah svaviruddhatvena nisedham nisedhatatparya- spracyavya svagatavisesabhidhanayavantaravakyarthikaroti | atonantaro- 15 tena prakarenestasyarthasya visesamabhidhatum yatra nisedha iva na tu nisedha eva asavistarthanirakaranasya lesena sambhavadaksepasamjnakolamkarah satkavibhira- bhidhiyate | santah kavaya iti sambandhah 20 tasya bhedvitayo padarsanayaha | vaksyamanoktavisayah sa ca dvividha isyate | vaksyamanamuktam cestamasritya nisedhabhidhanadaksepo vividha ityarthah | nanu pratisedha ivestasya - ityaksepalaksanamuktam | istatvam cecchaka- rmata | yasya ca vastunah icchakarmata tasya navasyamuktikriyam prati karmatvam bhavati | isyamanam hi kadaciducyate kadacinna | atasvestasyo-
32 kavyalamkarasarasamgrahah [ dvitiyo ktikarmatamasritya yadetadaksepasya vaksyamanoktavisayataya dvaividhyamuktam tanna samgacchata ityasankayaha | nisedheneva tadvadho vidheyasya ca kirtitah || 3 || (26 ) vidheyasya vidhatum jnapayitumabhimatasya yo nisedha iva tenayam vaksya- 5 manoktavisaya aksepo nibadhyate | etaduktam bhavati | vidhanakarmatadva- renaivatra istatvamavasiyate nibandhanantarabhavat | vidhanakarmata ca vidha- natmikaya ukteh karmata | saca dvividha arthi sabdica | yamtra svasabdavyaparamantarenapi sabdantaravyaparasahayanisedhamukhenaiva vidhi - tsitorthovagamyate tatrarthi | tatra ca vaksyamanavisaya aksepah | yatra tu 10 vidhimukhenaiva vaktumistasyarthasyopadanam kriyate tatra sabdi | tatra cokta- visayata aksepasya | evam canantaroditaya nitya sabdenarthena ca vidhina yadavasitamistam tasyoktikriyakarmatva sambhavaduktikriyayah karmabhuto yorthastadasrayam vaksyamanavisayatvamuktavisayatvam caksepasya na virudhyate | 15 tatra vaksyamanavisayasyaksepasyodaharanam | aho smarasya mahatmyam yadudrepi dasedrsi | iyadastam samudrambhah kumbhairmane tu ke vayam || 1 || aho iti vismaye | atra manmathamahatmyam tadavasthavisesasamsparsana pratipadayitumistam | tacca tasya tathapratipadanamiyadastamityadina 20 nisiddham | nisedhasvatrabhidheyatvavirodhat | abhidheyatvena ca virodha anantyena tasya tathavidhasya vaktumasakyatvat | rudrepi nama idrsi daseti hi samanyarupatvena manmathamahatmyam pratipaditam na tu visesa- rupataya | ato vaktumistanam smaramahatmyavasthavisesanamayamanantye- nabhidhananisedha iva na tu nisedha eva vivaksitarthavirodhenavantarava- 25 kyarthatvat | tathahyatra samudrambhasah kumbhairmatumasakyatvam yadasmadarthaka- kamabhihitam tatsadrsyenanantyavisistatvenotkarsayitumistanam manmatha-
laghuvrttisametah | 33 vargah ] mahatmyavasthavisesanam purvam pratipipadayesitatvena labdhapratisthanam va- kyarthatvam | atasva tadabhidhananisedhasya tadvirodhadatravantaravakyarthata | na cavantaravakyartho vakyavisrantisthanataya vaktum sakyah | na khalu raktah pato bhavatityatra raktatvavacchinnapatabhavanaparatvadvakyasya patabhavana- 5 paryavasanamatratvam subhanam | atotrapi nisedhasyavantaravakyarthatvena vakyavisrantisthanatvabhavannisedharupatvamitra na tu nisedharupata | sa ca nisedhotravantaravakyarthatvatpradhanavakyarthanugunyena pravartamanah svakanthenabhidhanam manmathamahatmyavasthavisesanam nisedhati na punarartha- samarthyavaseyamapi | atasca samudrambhasah kumbhairmatumasakyatvamasmadarthaka- 10 rtrkam svakanthenabhihitam yattatsadrsyenavasite samvijnanapadasunye smara- mahatmyavasthavisesanamanantyalaksane visese vakyasya paryavasanam | tenayamistamatha pratisedhavyajena visesevasthapayati tasmadaksepah | atra va - aho smarasya mahatmyam yadrudrepi dase drsi - ityetacchabdavyaparasahayena iyadastam-itinisedhenaiva svakanthenanupattanamapi manmathamahatmya- 15 vasthavisesanam vaksyamanataya sucanam | tesam ca tathasucitanam nise- dhavyajena samvijnanapadasunyanantyabhedapratipadanam | ato vaksyamanavi- sayata aksepasya | 20 25 uktavisayasya tu tasyodaharanam | iti cintayatastasya citram cintavadhirna yat | ka va kamavikalpanamantah kalasya ceksitah || 2 || atra citratvasyoktasyoktih kva veti prasiddhatvadaksipyate | purvatra khalu viruddhatvamaksepanibandhanamuktam iha tu prasiddhatvam | dvabhyameva ca praka- rabhyamaksepo bhavati viruddhatvena prasiddhatvena ca | uktam ca- vastu prasiddhamiti yadviruddhamiti vasya vacanamaksipya | anyattathatvasiddhyai yatra bruyatsa aksepah || iti | ( rudrata ka . 8-99 ) prasiddhatvam catra samarthayitum kalasadrsyamuktam | yatha kalasyante 5 ka . sa . sam .
34 kavyalamkarasarasamgrahah [ dvitiyo neksyate tadvatkamavikalpanam | ato naivatra citratvamanyatrapyasya rupasya paridrstatvaditi | kalatulyataya catra kamavikalpanamanantyatmako visesah samvijnana padasunyobhibhitsitah | tasya ca citrataya samanyena purvamupakrantasyadhuna nisedhavasena samvijnanapadasunyena vivaksitena rupena 5 vakyarthibhutatvannisedhasya purvavadavantaravakyarthata | tena kva betyayam nisedha iva na tu nisedha eva | tenatroktavisayata aksepasya | tadahuh- sabdasprstethavapyarthe vaktumiste nisiddhata | tadangam tadvirodhena yatraksepo bhavedasau || iti | sabdena sprsyate vaktumista uktavisaye aksepe | vaksyamanavisaye tu viva- 10 ksitasyarthata sabdantaravyaparasahayanisedhamukhena tasyopasthapyamana- tvat | yasvatrobhayatrapi nisedhah kriyate sa vivaksitarthavirodhatsvata- tparyam tyaktva vivaksitamevartham samskurvamstadangatam pratipadyate | atotra dvividha aksepo bhavatityarthah | 15 20 arthantaranyasah | samarthakasya purvam yadvaconyasya ca prsthatah | 'viparyayena va yatsyaddhisabdoktyanyathapiva ||4|| (27 ) jneyah sorthantaranyasah | yatra samarthyasamarthakabhavah sorthantaranyasah | tatra hi samarthakasya samarthakatavagatihetum vyaptim paksadharmatvam canupanyasyarthantarasyaivopanyasah 2 . kriyate vyaptipaksadharmatvayoh svasabdenanupattayorapi garbhikrtatvat | atosavarthantaranyasah | sa ca caturvidhah | tatra samarthake purvamabhihite samarthyasya yatra pascadabhidhanam tatra dvau prakarau bhavatah | hisabdabhivya- ktatvam samarthya samarthaka bhavasyaikah prakarah | taduktam samarthakasya purvam ya- dvaconyasya ca prsthatah iti | hisabdoktya - iti ca | 25 tasyodaharanam | tannasti yanna kurute loko hatyantakaryikah | esam sarvopi bhagavanbatubhuya sma vartate || 3 ||
1 vargah 1 laghuvrttisametah | 35 batubhuya acirakrtopanayanatvamapadya | atra sarvasya sarvalokatisayino batubhavena vrttimanupapadyamanatayasankaya tatsamarthanaya samarthakam purvamevo- panyastam - tannasti yanna kurute iti | atyanta karyikatvadanucitamapi rupamanubhutavan sarvastadanyaivamvidhapurusavaditi | atra ca hisabdenabhivyaktah 5 samarthya samarthakabhavah | yatra purvenaiva kramena samarthya samarthakayo rupanyaso hisabdasrvartha samarthya- vaseyarthatvanna prayujyate tatra dvitiyorthantaranyasabhedo bhavati | taduktam - anyathapi va iti | hisabdoktimantarenapityarthah | tasyodaharanam | pracchanna sasyate vrttih strinam bhavapariksane | pratasthe dhurjatiratastanum svikrtya batavim || 4 || bhava asayah | batavim brahmacarisambamdhinim | atra dhurjatebatuvesala- mbanena pracchanna vrttiranupapannetyasankaya tatsamarthanaya purvameva samarthaka- mabhihitam-pracchanna sasyate vrttih - ityadina | yosidasayapariksana pravrtta- 15 tvaddhurjatih pracchannam vrttimasritavaniti | hisabdasvatratah sabdasamarthya- na yasmadityasyarthasyavagatatvannopattah | evametau samarthaka purvepanyasavarthantaranyasau dvavevoktau | yatrapi caitadviparyayena samarthyasya purvamupanyasah pascatsamarthakasya tatra- pi samarthya samarthakabhave hisabdavagaterthaksipte ca sati dvaividhyam | taduktam 20 - viparyayena va yatsyadvisabdoktyanyathapi va iti | purvasyodaharanam | harotha dhyanamatasthau samsthapyatmanamatmana | visamvadeddhi pratyaksam nirdhyatam dhyanato na tu || 5 || atra harasya vyavahitayarthavisayatvenapratihatabahyendriyavrttitvatsati- 25 bahyendriyajanyapratyaksa sambhave dhyanasrayanamayuktatvena sambhavya tatsamartha-
36 kavyalamkarasarasamgrahah [ dvitiyo nayoktam-- visamvadeddhipratyaksamityadi | atyantavisamvada ko palabdhayupaya- rthitvaddhyanamasthitavan hara iti | hisabdanabhivyakte tu samarthya samarthakabhave yatra samarthyasya purvamupanya - sastatrodaharanam | apasyaccatikastani tapyamanam tapasyumam | asambhavyapaticchanam kanyanam ka para gatih || * 6 || bahunamabhimatavarapraptyupayanam prarthanadinam sambhave kasmadbhagavati tapasa sariramayasitavatityasankya tatsamarthanayabhihitam - asambha- vyapaticchanamiti | duhprapabhatrabhilasitvattapah samasritavati | tapamsi � bhagavatim khedayanti tani punah sa tathavidhanyuparjayati atastapastapyate | tapastapah karmakasyaiva ( pa . 3-1-87-88 ) - iti kartuh karmavadbhavah | evamesa caturvidhorthantaranyasobhihitah | nanu yadi samarthya samarthaka bhave satyarthantaranyaso bhavati evam satya- prastutaprasamsadrstantayorapi samarthya samarthaka bhavasadbhavadarthantaranyasata- 15 prasangah | tatha hi- prinitapranayi svadu kale parinatam bahu | vina purusakarena phalam pasyata sakhinam || ityasyamaprastutaprasamsayam visesatsamanyasya pratipattiryatha secanadikam purusavyaparamantarena banasakhinam vividhagunopetasya phalasya prasutirdeva- 3 . pradhana evametatsarvam jagati daivapradhanamiti | atra ca samarthya samarthaka bhavo vidyate | sarvam jagancestitam devapradhanam purusakaranvayavyatirekananuvidha- thitvadvanasakhiphalavaditi | tatasca tatrapyarthantaranyasatvamasadalaksya- vyatirlaksana dosah | drstantepi ca samarthya samarthaka bhavo vidyate | tatha hi- 1 tvayi drsta eva tasya nirvati mano manobhavajvalitam | aloke hi sitamsorvikasati kumudam kumudvatyah || ityatra yatha candragunapaksapatitvena kumudinyascandraloke kumudam vikesati 1
vargah ] laghuvrttisametah | 37 tadvattvadgunapaksapatitvattasyastvaddarsane mano manmathagniprajvalitamusamya- titi samarthya samarthaka bhavavagamyate | tena drstantepyarthantaranya sataprasanga ityasankyaha- prakrtarthasamarthanat | 5 aprastutaprasamsaya drstantacca prthak sthitah ||5|| (28 ) satyamaprastutaprasamsayam drstante ca samarthya samarthaka bhavovagamyate | na tu tatrarthantaranyasavatsamarthya samarthaka bhavasya sambhavah | arthantaranyase hi samarthyasya yathayogam purvottarakalabhavitvena svakanthenopattasya samarthanam | aprastutaprasamsayam tvaprakrtasamarthyena prakrtamaksipyate na tu svakantheno- tu padiyate | yatha purvopavarnite udaharane | tatra hi vanasakhinam phala- darsanenaprakrtena devapradhanena samagra jagadgocaram daivapradhanyam prakrtamaksipyate | na tu tasyarthantaranyasavatsva kanthenopadanam | atasca tatra satyapi samarthya samarthaka bhave sabdopakrantaprakrtarthanisthatvabhavannarthantaranyasatva- m | drstantepi ca dvayorapi samarthya samarthakayoh svakanthenopattatvatsatyapa 15 svakanthopattaprakrtarthanisthatve drstantasya samarthya samarthaka bhavapurassarikare- napravartamanatvanna bhavatyarthantaranyasatvam | na khalu tasya samarthya samarthaka- bhavapurassarikarena pravrttih bimbapratibimbabhavamatrasya sabdasprstatvat | arthaddhi tatra samarthyasamarthaka bhavavasayah | arthantaranyase tu samarthya sa- marthaka bhavenaivopakramah | tena yatra samarthya samarthaka bhavopakramamarthantaropa- 20 danam tatrarthantaranyasatvaddrstantasyarthantaranyasa taprasango na bhavati | tadidamuktam - prakrtarthasamarthanat iti | atra prakrtasabdah svakantho- pattaprakrtarthanistho drastavyah | samarthanam catropakramavasthavartyapattam || vyatirekah | 25 - visesapadanam yatsyadupamanopameyayoh | nimittadrstidrstibhyam vyatireko dvidha tu sah||6|| (29 ) upamanopameyayoh parasparam yatra visesah khyapyate sa vyatirekah ... tatra pamanadupameyasyopameyadupamanasya va kenacidvisesenatireka a
38 kavyalamkarasarasamgrahah [ dvitiyo dhikyam tasmadvyatirekah | sa ca dvividhah | tatra visesakhyapananimittasyartha- samarthyada ksepadekah prakarah | aparastu tasya svasabdena pratipadanat | taduktam - nimittadrstidrstibhyam dvidha - iti | etavapi ca bhedau pratyekam dvividhau | kvaciddhi arthasamarthyatpratiyamane upamanopameyabhave purvoktana 5 prakaradvayena vyatirekah khyapyate kvacittu ivadibhirupattaih | 10 tatrarthasamarthyena yatropamanopameyabhavovagamyate tatra purvasminprakara - dvaye purvabhedasyodaharanam | sa gauri sikharam gatva dadarsomam tapahkrsam | rahupitaprabhasyendorjayantim duratastanum || 7 || rahuna pita dravadravyasyodakadeh svagala bilantarbhavanam yattadvada- tmabhyantarikrta prabha yasya sa tathoktah | atra rahupitaprabhatvavisista- syendostanurupamanam | tapahkrsa parvatyupameya | anayoh sadharano dharmah svabhavatah saundarye sati nimittavasadicchayatvam | tacca svakanthe- nanupattamapi padarthasvarupaparyalocanaya labhyate | evamivadyabhavepyupamano- 15 pameyabhavasyatra samarthyatpratipattih | jayantimiti ca upamanadupameyasya visesah khyapitah | tasya ca visesasya khyapyamanasya nirmittamatra na 'svakanthenopattam | arthasamarthyattu tadavagamyate | rahurinduprabhapane tatha na samarthah yatha tapah satisayatvatparvatyah ksamatve iti rahutopi tapah- satisayatvamupamanadupameyasya visesanimittamatravagamyate | evamayamanu- 20 pattanimitto vyatirekah | upattanimittastu | padmam ca nisi nihsrikam diva candram ca nisprabham | sphuracchayena satatam mukhenadhah prakurvatim || 8 || mukhamupameyam | padmaminduvopamanam | taccatra dvayam svakanthasprstam 25 tayostu sadharano dharmah kantimattadirupamanopameyabhavascetyetadubhayam sa- marthyadavagamyate | na khalvatra vaksyamanavyatirekavadupamanopameyabhavasya
10 15 vargahh ] laghuvrttisametah | 39 . dyotaka ivadaya upattah | adhah prakurvatimiti copamanadupameyasya visesah khyapitah | tatra ca nimittamupattamupamanopameyobhayadharatvena | upamanayo- stavatpadmacandrayornisi diva ca yathakramam nihsrikatvanisprabhatve | upameye tu ratrindivam sphuracchayata | ato visese nimittadarsanenayam vyatirekah | tadevam yatrevadinopamanopameyabhavo navayotitastatra dvividho vyati- reko darsitah | ivadyupatte tupamanopameyabhave yo vyatirekastamaha- yo vaidharmyena drstanto yathevadisamanvitah | vyatirekotra sopisto visesapadananvayat || 7 || (30 ) yo vaidharmyena drstanta iti visesapadananvayaditi ca vyatireka- laksanam yojitam | vaidhamrmyam pameyadharmasyopamane vigamah | yathevadisama- nvita ityanena mathevadyavadyotitatvamupamanopameyabhavasyaha | tasyodaharanam | sirnaparnambuvatacakastepi tapasi sthitam | samudvahantim napurva garvamanyatapasvivat || 9 || sirnaparnambuvatanamaso bhaksanam | atranyatapasvina upamanam | bhagavatyupameya | sadharanasva dharmah kaste tapasyavasthitvaccetasah solla- sata | vatisvatra garvodvahananibamdhanam yattaccetasah sollasatvam tannibandhana- mupamanopameyabhavamavagamayati | garva na samudvahantimityupamanadupameyasya 2 � visesah pratipaditah | anye kila tapasvinah satisayata povasatsamulla- sitacittah santo garvam samudvahanti | bhagavati tvatyantamupasantacittatvanna tatha | evam catra garvapakramavasthapeksamupamanopameyayoh sadrsyam tadani- vahattapamanadupameyasya vyatirekah | anirvahe ca nimittamatra svakanthena- nupattamapyarthasamarthyadavagamyate atyantopasantacittatvam nama | 25 evamayam nimittadarsane vatyupattopamanopameyabhavo vyatireka udahrtah | nimittopadane tu tasyodaharanamunneyam |
40 ' kavyalamkarasarasamgrahah [ dvitiyo evamete catvaro vyatirekah pratipaditah | nimittadarsanadarsanabhyam yau vyatirekau tayoh pratyekamupamanopameyabhavasya ivadyupadananupada- nabhyam dvibhedatvat | esamapi caturnam vyatirekanam slistoktiyogyasabdopadane sati " punarampare purvopakrantenaiva rupena catvaro bheda bhavanti | tadaha- slistoktiyogyasabdasya prthakprthagudahrtau | 10 15 20 Y visesapadanam yatsyadvyatirekah sa ca smrtah || 8 || (31 ) ekaprayatnoccaryanamityadivaksyamanalaksanam slistam | slistalamkara- samucitam yaduccaranam tatsamucitasya sabdasya yada tantrena sadrsasabdanta- 'ropadanahetutaya va prayogo na kriyate api tu prthakprthaguccaranam tada | visesapadane sati vyatireko bhavati | tasyodaharanam | ya saisiri sristapasa masenaikena visruta | tapasa tam sudirghena duradvidadhatimadhah || * 10 || atra sisirasobha upamanam | bhagavati upameya | tayosca sadharano dharmastapoyuktatvam nama | ekatra tapa magho masah aparatra tvabhyudayahetuh krchracaranam | ivadayascatranupatta api samarthyadavagamyante | vyati- rekastu - duradvidadhatimadhah - iti | tasya ca nimittam masaikyam dirghatvam ca tapasoh | tacca yathakramamupamanopameyagatatvenopattam | tatra ca vatyadina anupatte upamanopameyabhave nimittadarsanena vyatireka udahrtah | evamanaya disanyadapi slistoktiyogyasabdanibandhe sati vyatireka- sya purvoktanayena bhedatrayamudaharyam || vibhavana | kriyayah pratisedhe ya tatphalasya vibhavana | jneya vibhavanaivasau samadhau sulabhe sati || 9 || (32 )
vargah ] laghuvrttisametah | k iha yatkimcijjayate tatsarvam kriyaphalam kriyamukhena karanebhyah ka- yatpatteh pratitikena rupena paridrsyamanatvat | sarvesam phalabhutanam kriyaivanyavahitam karanam | yatra ca kriya pratisidhyate atha ca kriya- phalasyotpattirupadisyate tatra vibhavanakhyolamkarah | karanavigame kila 5 karyasya tatrotpattirupavarnyate ato viruddhabhasa bhavana utpadana tena vibhavana | nanvevam sati vyarthadosatvaprasangah - viruddhartham matam vyartham- iti | ata aha- samadhau sulabhe sati - iti | samadhih pariharah | yatra virodhasya sulabhah parihara ityarthah | tasya udaharanam | angalekhama kasmira samalambhanapinjaram | analaktakatamrabhamosthamudram ca vibhratim || 11 || angalekha sarirayastih | kasmiram kunkumam | yeyam pitacchayata sarirasya sa nayikanam kunkumasamalambhanalaksanakriyakarya prayena paridrsyate | bhagavatyastu sarire pitacchayatvam na kunkumasamalambhane- 15 notpaditam | atah kunkumasamalambhanalaksanayah kriyaya vigame phalasya pitacchayatvasyatropadesah | pariharascatra svabhavikataya taccha- yatvamiti | teneyam vibhavana | analaktakatamrabhamityatralaktakakarani- kaya ragakriyaya nisedhastatphalasya lauhityasyotpattih svabhaviki nirdista ato vibhavana ! atra ca kunkumadisampadyena pinjaratvadina 20 upamanabhutena svabhavikasya pinjaratvaderupameyabhutasyabhedadhyavasayoti- sayoktya drastavyah || samasoktih | prakrtarthena vakyena tatsamanairvisesanaih | aprastutarthakathanam samasoktirudahrta ||10|| (33 ) 15 yatra prastutarthanistham vakyam tatsamanairvisesanaistenaprakrtenarthena tulya- ni yani visesanani taddvarena sadrsyavasadaprastutamarthamupamanabhutam ka thayati sa samksepenopamanopameyalaksanarthadvitayabhidhanatsamasoktih | 6 ka . sa . sam .
42 tasya udaharanam | kavyalamkara sarasamgrahah [ dvitiyo dantaprabhasumanasam panipallavasobhinim | tanvim vanagatam linajatapatcaranavalim || 12 || 1 atra dantaprabhapanijata bhagavativisesanabhuta yathakramam latagata- 5 . sumanahpallavasatcaranarupena lataya tadbhavamapadyante | tanutvam tu bhagavati- latayoh sadharano dharmah | vanasabdena ca rupakapratibhotpattihetuna slesena bhagavatitapascaryadharabhutamudakam latadharena kananena rupyate | ata eta- nyatra prakrtaya bhagavatya aprakrtaya lataya samanani visesanani | tatsamarthyena ca prakrtaya bhagavatya upameyabhutaya lata upamanatvena- 50 ksipyate | teneyam samasoktih || 15 atisayoktih | nimittato yattu vaco lokatikrantagocaram | manyantetisayoktim tamalamkarataya budhah || 11|| (34 ) bhedenanyatvamanyatra nanatvam yatra vadhyate | tatha sambhavyamanarthanibandhetisayoktigih || 12 || (35 ) karyakaranayoryatra paurvaparyaviparyayat asubhavam samalambya badhyate sopi purvavat || 13|| (36 ) yadvacanam kimcitkaranamasritya lokatikrantagocaramupanibadhyate satisayoktih | tasyasca catvaro bhedah | yatra bhede anyatve ananyatva- 20 maikyam sa ekah | anyatrabhede aikye nanatvam bhedo yatra sa dvitiyah | tatha bahiravidyamanasyarthasya sambhavanamatrenopanibandhe trtiyah | karya- karanayostu karyasya sighramevotpadatpaurvaparyaviparyayena caturtho bhedah | tatradyasya bhedasyodaharanam | 25 tapastejahsphuritaya nijalavanya sampada | krsamapyakrsameva drsyamanamasamsayam || 13 ||
vargah ] laghuvrttisamaitah | atra ya savakasyavastha bhagavatyah purvamabhuttato bhinnamapi tapoja- nitam kartham tadabhedenopanibaddhamakusameveti | tatra ca nimittam tapaste- jasa savisesatvamapaditah saundaryasambharah | ato nimittavasena loka- tikranto gocarosya vakyasya | teneyamatisayoktih | dvitiyasya tu bhedasyodaharanam | acintayacca bhagavanaho nu ramaniyata | tapasasyah krtanyatvam kaumaradyena laksyate || * 14 || atra bhagavati kumaribhavepi vartamana taduttarakalabhavini yasaum yauvanavastha tadyuktatvenopanibaddha kaumaradanyatvamiti | nimittam catra tapojanita ramaniyata | tenayamabhede bhedopanibandhah | trtiyasya punarbhedasyodaharanam | patedyadi sasidyotacchata pajhe vikasini | muktaphalaksamalayah karesyah syattadopama || 15 || sasidyotacchata candraprakasaprakarah | asyah kare muktaphalaksama- 15 layastada upama syaditi sambandhah | atra rajanikarakarasamparke sati kamalasya samkocavalokanadvikasitvam bahirasambhavadapi kaviprajapatina pratibhopajanitena svavyaparena sambhavadrupataya pradarsitam | atotra sambha- vyamanarthanibandhah | tasya ca lokatikrantagocarasyarthasya sambhavanaya nimittam bhagavati karadharataya muktaphalaksamalavalokanam | tathahyayam 20 tavallokatikrantoparidrstapurvo smabhirgauri karamuktaphalaksamalayoradhara- dheyabhavovalokitah | tatsajatiyasya padmasya vikasinasvandrakaranam ca yadyadharadheyabhavah syattadatropamanopameyabhavo bhavediti sambhavana pra- vrtta | atotra sajatiyapadarthadarsanadva harasambhavadapi vastu sambhavadrupatayo pavarnyate | ekasmin khalu padarthe paridrste anyasminnanavalokisepi tatsa- 25 jatiya sambhavana pravartate | tatha daksinatyasyaikasminnuste paridrste satya- paridrstostrantarasambhavana | atotra sambhavana sanimitta | anena ca praka- renatropamanabhavah prakrtasya vastunah pradarsyate nastyamyatkimcidasyosa- 1
tu kavyalamkara sarasamgrahah [ dvitiya manamiti | ata eva sambhavyamanatayarthasyopanibaddhasya niracikirsa- ya yadisabdah prayuktah | yadisabdena yatrasanka dyotyate | asanka canisvitasadbhave vastuni bhavati | yaccaniscita sadbhavam kavivedhasa sambhavadrupatayopadarsitam vastu tasya puranaprajapatinirmita padarthavisayaya " tadviruddhaya lokapratitya yavannirakriyamanatvam tavannirupamatvam pratiyate | evamayam trtiyo bhedah || 5. caturthastu | manye ca nipatantyasyah kataksa diksu prsthatah | prayenagre tu gacchanti smaravanaparamparah || 16 || atra diksu kataksapatah karanam | smarabanaparamparagamanam ta karyam | tu karyakaranayostu karanasya naisargikam pragbhavitvam karyasya tu pasvaddha- visvam | iha tu viparyayah karyasya pragbhavenopanibandhanat pascadbhavitvena ca karanasya kataksa diksu prsthatah pascatpatanti agre smarabanaparampara gacchantiti | atra nimittam karyasya sighramevotpadah | tenedam nimittato 15 lokatikantagocaram vacanam | atotisayoktih | iti mahasri pratiharendurajaviracitayamudbhatalamkara- sarasamgrahalaghuvrttau dvitiyo vargah ||