365betÓéÀÖ

Kavyalankara-sara-sangraha of Udbhata

by Narayana Daso Banhatti | 1925

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...

Warning! Page nr. 71 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

dvitiyo vargah | akseporthantaranyaso vyatireko vibhavana | samasatisayokti cetyalamkaranpare viduh || 1 || (24 ) samasatisayokti cetyatra samasatisayasabdayorutisabdah pratyeka- mabhisambadhyate | 5 aksepah | pratisedha ivestasya yovisesabhidhitsaya | aksepa iti tam santah samsanti kavayah sada || 2 || (25 ) iha kacidvakramanitistathavidha sambhavati yasyam vidhitsitorthe nisedhavyajena samskriyate na tu nisidhyate | tatra vidhitsitasyarthasya yah 10 pratisedhah kriyate sa pratisedha iva bhavati na tu pratisedha eva avantara- vakyarthatvena tatra vakyasyaparyavasanat | avantaravakyarthata ca tatra nisedhasya vidhitsitarthavirodhadbhavati | tatra hi vidhitsitarthah purvopa- kantatvena sthemnavatisthamanah svaviruddhatvena nisedham nisedhatatparya- spracyavya svagatavisesabhidhanayavantaravakyarthikaroti | atonantaro- 15 tena prakarenestasyarthasya visesamabhidhatum yatra nisedha iva na tu nisedha eva asavistarthanirakaranasya lesena sambhavadaksepasamjnakolamkarah satkavibhira- bhidhiyate | santah kavaya iti sambandhah 20 tasya bhedvitayo padarsanayaha | vaksyamanoktavisayah sa ca dvividha isyate | vaksyamanamuktam cestamasritya nisedhabhidhanadaksepo vividha ityarthah | nanu pratisedha ivestasya - ityaksepalaksanamuktam | istatvam cecchaka- rmata | yasya ca vastunah icchakarmata tasya navasyamuktikriyam prati karmatvam bhavati | isyamanam hi kadaciducyate kadacinna | atasvestasyo-

Warning! Page nr. 72 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

32 kavyalamkarasarasamgrahah [ dvitiyo ktikarmatamasritya yadetadaksepasya vaksyamanoktavisayataya dvaividhyamuktam tanna samgacchata ityasankayaha | nisedheneva tadvadho vidheyasya ca kirtitah || 3 || (26 ) vidheyasya vidhatum jnapayitumabhimatasya yo nisedha iva tenayam vaksya- 5 manoktavisaya aksepo nibadhyate | etaduktam bhavati | vidhanakarmatadva- renaivatra istatvamavasiyate nibandhanantarabhavat | vidhanakarmata ca vidha- natmikaya ukteh karmata | saca dvividha arthi sabdica | yamtra svasabdavyaparamantarenapi sabdantaravyaparasahayanisedhamukhenaiva vidhi - tsitorthovagamyate tatrarthi | tatra ca vaksyamanavisaya aksepah | yatra tu 10 vidhimukhenaiva vaktumistasyarthasyopadanam kriyate tatra sabdi | tatra cokta- visayata aksepasya | evam canantaroditaya nitya sabdenarthena ca vidhina yadavasitamistam tasyoktikriyakarmatva sambhavaduktikriyayah karmabhuto yorthastadasrayam vaksyamanavisayatvamuktavisayatvam caksepasya na virudhyate | 15 tatra vaksyamanavisayasyaksepasyodaharanam | aho smarasya mahatmyam yadudrepi dasedrsi | iyadastam samudrambhah kumbhairmane tu ke vayam || 1 || aho iti vismaye | atra manmathamahatmyam tadavasthavisesasamsparsana pratipadayitumistam | tacca tasya tathapratipadanamiyadastamityadina 20 nisiddham | nisedhasvatrabhidheyatvavirodhat | abhidheyatvena ca virodha anantyena tasya tathavidhasya vaktumasakyatvat | rudrepi nama idrsi daseti hi samanyarupatvena manmathamahatmyam pratipaditam na tu visesa- rupataya | ato vaktumistanam smaramahatmyavasthavisesanamayamanantye- nabhidhananisedha iva na tu nisedha eva vivaksitarthavirodhenavantarava- 25 kyarthatvat | tathahyatra samudrambhasah kumbhairmatumasakyatvam yadasmadarthaka- kamabhihitam tatsadrsyenanantyavisistatvenotkarsayitumistanam manmatha-

Warning! Page nr. 73 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

laghuvrttisametah | 33 vargah ] mahatmyavasthavisesanam purvam pratipipadayesitatvena labdhapratisthanam va- kyarthatvam | atasva tadabhidhananisedhasya tadvirodhadatravantaravakyarthata | na cavantaravakyartho vakyavisrantisthanataya vaktum sakyah | na khalu raktah pato bhavatityatra raktatvavacchinnapatabhavanaparatvadvakyasya patabhavana- 5 paryavasanamatratvam subhanam | atotrapi nisedhasyavantaravakyarthatvena vakyavisrantisthanatvabhavannisedharupatvamitra na tu nisedharupata | sa ca nisedhotravantaravakyarthatvatpradhanavakyarthanugunyena pravartamanah svakanthenabhidhanam manmathamahatmyavasthavisesanam nisedhati na punarartha- samarthyavaseyamapi | atasca samudrambhasah kumbhairmatumasakyatvamasmadarthaka- 10 rtrkam svakanthenabhihitam yattatsadrsyenavasite samvijnanapadasunye smara- mahatmyavasthavisesanamanantyalaksane visese vakyasya paryavasanam | tenayamistamatha pratisedhavyajena visesevasthapayati tasmadaksepah | atra va - aho smarasya mahatmyam yadrudrepi dase drsi - ityetacchabdavyaparasahayena iyadastam-itinisedhenaiva svakanthenanupattanamapi manmathamahatmya- 15 vasthavisesanam vaksyamanataya sucanam | tesam ca tathasucitanam nise- dhavyajena samvijnanapadasunyanantyabhedapratipadanam | ato vaksyamanavi- sayata aksepasya | 20 25 uktavisayasya tu tasyodaharanam | iti cintayatastasya citram cintavadhirna yat | ka va kamavikalpanamantah kalasya ceksitah || 2 || atra citratvasyoktasyoktih kva veti prasiddhatvadaksipyate | purvatra khalu viruddhatvamaksepanibandhanamuktam iha tu prasiddhatvam | dvabhyameva ca praka- rabhyamaksepo bhavati viruddhatvena prasiddhatvena ca | uktam ca- vastu prasiddhamiti yadviruddhamiti vasya vacanamaksipya | anyattathatvasiddhyai yatra bruyatsa aksepah || iti | ( rudrata ka . 8-99 ) prasiddhatvam catra samarthayitum kalasadrsyamuktam | yatha kalasyante 5 ka . sa . sam .

Warning! Page nr. 74 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

34 kavyalamkarasarasamgrahah [ dvitiyo neksyate tadvatkamavikalpanam | ato naivatra citratvamanyatrapyasya rupasya paridrstatvaditi | kalatulyataya catra kamavikalpanamanantyatmako visesah samvijnana padasunyobhibhitsitah | tasya ca citrataya samanyena purvamupakrantasyadhuna nisedhavasena samvijnanapadasunyena vivaksitena rupena 5 vakyarthibhutatvannisedhasya purvavadavantaravakyarthata | tena kva betyayam nisedha iva na tu nisedha eva | tenatroktavisayata aksepasya | tadahuh- sabdasprstethavapyarthe vaktumiste nisiddhata | tadangam tadvirodhena yatraksepo bhavedasau || iti | sabdena sprsyate vaktumista uktavisaye aksepe | vaksyamanavisaye tu viva- 10 ksitasyarthata sabdantaravyaparasahayanisedhamukhena tasyopasthapyamana- tvat | yasvatrobhayatrapi nisedhah kriyate sa vivaksitarthavirodhatsvata- tparyam tyaktva vivaksitamevartham samskurvamstadangatam pratipadyate | atotra dvividha aksepo bhavatityarthah | 15 20 arthantaranyasah | samarthakasya purvam yadvaconyasya ca prsthatah | 'viparyayena va yatsyaddhisabdoktyanyathapiva ||4|| (27 ) jneyah sorthantaranyasah | yatra samarthyasamarthakabhavah sorthantaranyasah | tatra hi samarthakasya samarthakatavagatihetum vyaptim paksadharmatvam canupanyasyarthantarasyaivopanyasah 2 . kriyate vyaptipaksadharmatvayoh svasabdenanupattayorapi garbhikrtatvat | atosavarthantaranyasah | sa ca caturvidhah | tatra samarthake purvamabhihite samarthyasya yatra pascadabhidhanam tatra dvau prakarau bhavatah | hisabdabhivya- ktatvam samarthya samarthaka bhavasyaikah prakarah | taduktam samarthakasya purvam ya- dvaconyasya ca prsthatah iti | hisabdoktya - iti ca | 25 tasyodaharanam | tannasti yanna kurute loko hatyantakaryikah | esam sarvopi bhagavanbatubhuya sma vartate || 3 ||

Warning! Page nr. 75 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1 vargah 1 laghuvrttisametah | 35 batubhuya acirakrtopanayanatvamapadya | atra sarvasya sarvalokatisayino batubhavena vrttimanupapadyamanatayasankaya tatsamarthanaya samarthakam purvamevo- panyastam - tannasti yanna kurute iti | atyanta karyikatvadanucitamapi rupamanubhutavan sarvastadanyaivamvidhapurusavaditi | atra ca hisabdenabhivyaktah 5 samarthya samarthakabhavah | yatra purvenaiva kramena samarthya samarthakayo rupanyaso hisabdasrvartha samarthya- vaseyarthatvanna prayujyate tatra dvitiyorthantaranyasabhedo bhavati | taduktam - anyathapi va iti | hisabdoktimantarenapityarthah | tasyodaharanam | pracchanna sasyate vrttih strinam bhavapariksane | pratasthe dhurjatiratastanum svikrtya batavim || 4 || bhava asayah | batavim brahmacarisambamdhinim | atra dhurjatebatuvesala- mbanena pracchanna vrttiranupapannetyasankaya tatsamarthanaya purvameva samarthaka- mabhihitam-pracchanna sasyate vrttih - ityadina | yosidasayapariksana pravrtta- 15 tvaddhurjatih pracchannam vrttimasritavaniti | hisabdasvatratah sabdasamarthya- na yasmadityasyarthasyavagatatvannopattah | evametau samarthaka purvepanyasavarthantaranyasau dvavevoktau | yatrapi caitadviparyayena samarthyasya purvamupanyasah pascatsamarthakasya tatra- pi samarthya samarthakabhave hisabdavagaterthaksipte ca sati dvaividhyam | taduktam 20 - viparyayena va yatsyadvisabdoktyanyathapi va iti | purvasyodaharanam | harotha dhyanamatasthau samsthapyatmanamatmana | visamvadeddhi pratyaksam nirdhyatam dhyanato na tu || 5 || atra harasya vyavahitayarthavisayatvenapratihatabahyendriyavrttitvatsati- 25 bahyendriyajanyapratyaksa sambhave dhyanasrayanamayuktatvena sambhavya tatsamartha-

Warning! Page nr. 76 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

36 kavyalamkarasarasamgrahah [ dvitiyo nayoktam-- visamvadeddhipratyaksamityadi | atyantavisamvada ko palabdhayupaya- rthitvaddhyanamasthitavan hara iti | hisabdanabhivyakte tu samarthya samarthakabhave yatra samarthyasya purvamupanya - sastatrodaharanam | apasyaccatikastani tapyamanam tapasyumam | asambhavyapaticchanam kanyanam ka para gatih || * 6 || bahunamabhimatavarapraptyupayanam prarthanadinam sambhave kasmadbhagavati tapasa sariramayasitavatityasankya tatsamarthanayabhihitam - asambha- vyapaticchanamiti | duhprapabhatrabhilasitvattapah samasritavati | tapamsi � bhagavatim khedayanti tani punah sa tathavidhanyuparjayati atastapastapyate | tapastapah karmakasyaiva ( pa . 3-1-87-88 ) - iti kartuh karmavadbhavah | evamesa caturvidhorthantaranyasobhihitah | nanu yadi samarthya samarthaka bhave satyarthantaranyaso bhavati evam satya- prastutaprasamsadrstantayorapi samarthya samarthaka bhavasadbhavadarthantaranyasata- 15 prasangah | tatha hi- prinitapranayi svadu kale parinatam bahu | vina purusakarena phalam pasyata sakhinam || ityasyamaprastutaprasamsayam visesatsamanyasya pratipattiryatha secanadikam purusavyaparamantarena banasakhinam vividhagunopetasya phalasya prasutirdeva- 3 . pradhana evametatsarvam jagati daivapradhanamiti | atra ca samarthya samarthaka bhavo vidyate | sarvam jagancestitam devapradhanam purusakaranvayavyatirekananuvidha- thitvadvanasakhiphalavaditi | tatasca tatrapyarthantaranyasatvamasadalaksya- vyatirlaksana dosah | drstantepi ca samarthya samarthaka bhavo vidyate | tatha hi- 1 tvayi drsta eva tasya nirvati mano manobhavajvalitam | aloke hi sitamsorvikasati kumudam kumudvatyah || ityatra yatha candragunapaksapatitvena kumudinyascandraloke kumudam vikesati 1

Warning! Page nr. 77 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 37 tadvattvadgunapaksapatitvattasyastvaddarsane mano manmathagniprajvalitamusamya- titi samarthya samarthaka bhavavagamyate | tena drstantepyarthantaranya sataprasanga ityasankyaha- prakrtarthasamarthanat | 5 aprastutaprasamsaya drstantacca prthak sthitah ||5|| (28 ) satyamaprastutaprasamsayam drstante ca samarthya samarthaka bhavovagamyate | na tu tatrarthantaranyasavatsamarthya samarthaka bhavasya sambhavah | arthantaranyase hi samarthyasya yathayogam purvottarakalabhavitvena svakanthenopattasya samarthanam | aprastutaprasamsayam tvaprakrtasamarthyena prakrtamaksipyate na tu svakantheno- tu padiyate | yatha purvopavarnite udaharane | tatra hi vanasakhinam phala- darsanenaprakrtena devapradhanena samagra jagadgocaram daivapradhanyam prakrtamaksipyate | na tu tasyarthantaranyasavatsva kanthenopadanam | atasca tatra satyapi samarthya samarthaka bhave sabdopakrantaprakrtarthanisthatvabhavannarthantaranyasatva- m | drstantepi ca dvayorapi samarthya samarthakayoh svakanthenopattatvatsatyapa 15 svakanthopattaprakrtarthanisthatve drstantasya samarthya samarthaka bhavapurassarikare- napravartamanatvanna bhavatyarthantaranyasatvam | na khalu tasya samarthya samarthaka- bhavapurassarikarena pravrttih bimbapratibimbabhavamatrasya sabdasprstatvat | arthaddhi tatra samarthyasamarthaka bhavavasayah | arthantaranyase tu samarthya sa- marthaka bhavenaivopakramah | tena yatra samarthya samarthaka bhavopakramamarthantaropa- 20 danam tatrarthantaranyasatvaddrstantasyarthantaranyasa taprasango na bhavati | tadidamuktam - prakrtarthasamarthanat iti | atra prakrtasabdah svakantho- pattaprakrtarthanistho drastavyah | samarthanam catropakramavasthavartyapattam || vyatirekah | 25 - visesapadanam yatsyadupamanopameyayoh | nimittadrstidrstibhyam vyatireko dvidha tu sah||6|| (29 ) upamanopameyayoh parasparam yatra visesah khyapyate sa vyatirekah ... tatra pamanadupameyasyopameyadupamanasya va kenacidvisesenatireka a

Warning! Page nr. 78 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

38 kavyalamkarasarasamgrahah [ dvitiyo dhikyam tasmadvyatirekah | sa ca dvividhah | tatra visesakhyapananimittasyartha- samarthyada ksepadekah prakarah | aparastu tasya svasabdena pratipadanat | taduktam - nimittadrstidrstibhyam dvidha - iti | etavapi ca bhedau pratyekam dvividhau | kvaciddhi arthasamarthyatpratiyamane upamanopameyabhave purvoktana 5 prakaradvayena vyatirekah khyapyate kvacittu ivadibhirupattaih | 10 tatrarthasamarthyena yatropamanopameyabhavovagamyate tatra purvasminprakara - dvaye purvabhedasyodaharanam | sa gauri sikharam gatva dadarsomam tapahkrsam | rahupitaprabhasyendorjayantim duratastanum || 7 || rahuna pita dravadravyasyodakadeh svagala bilantarbhavanam yattadvada- tmabhyantarikrta prabha yasya sa tathoktah | atra rahupitaprabhatvavisista- syendostanurupamanam | tapahkrsa parvatyupameya | anayoh sadharano dharmah svabhavatah saundarye sati nimittavasadicchayatvam | tacca svakanthe- nanupattamapi padarthasvarupaparyalocanaya labhyate | evamivadyabhavepyupamano- 15 pameyabhavasyatra samarthyatpratipattih | jayantimiti ca upamanadupameyasya visesah khyapitah | tasya ca visesasya khyapyamanasya nirmittamatra na 'svakanthenopattam | arthasamarthyattu tadavagamyate | rahurinduprabhapane tatha na samarthah yatha tapah satisayatvatparvatyah ksamatve iti rahutopi tapah- satisayatvamupamanadupameyasya visesanimittamatravagamyate | evamayamanu- 20 pattanimitto vyatirekah | upattanimittastu | padmam ca nisi nihsrikam diva candram ca nisprabham | sphuracchayena satatam mukhenadhah prakurvatim || 8 || mukhamupameyam | padmaminduvopamanam | taccatra dvayam svakanthasprstam 25 tayostu sadharano dharmah kantimattadirupamanopameyabhavascetyetadubhayam sa- marthyadavagamyate | na khalvatra vaksyamanavyatirekavadupamanopameyabhavasya

Warning! Page nr. 79 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 15 vargahh ] laghuvrttisametah | 39 . dyotaka ivadaya upattah | adhah prakurvatimiti copamanadupameyasya visesah khyapitah | tatra ca nimittamupattamupamanopameyobhayadharatvena | upamanayo- stavatpadmacandrayornisi diva ca yathakramam nihsrikatvanisprabhatve | upameye tu ratrindivam sphuracchayata | ato visese nimittadarsanenayam vyatirekah | tadevam yatrevadinopamanopameyabhavo navayotitastatra dvividho vyati- reko darsitah | ivadyupatte tupamanopameyabhave yo vyatirekastamaha- yo vaidharmyena drstanto yathevadisamanvitah | vyatirekotra sopisto visesapadananvayat || 7 || (30 ) yo vaidharmyena drstanta iti visesapadananvayaditi ca vyatireka- laksanam yojitam | vaidhamrmyam pameyadharmasyopamane vigamah | yathevadisama- nvita ityanena mathevadyavadyotitatvamupamanopameyabhavasyaha | tasyodaharanam | sirnaparnambuvatacakastepi tapasi sthitam | samudvahantim napurva garvamanyatapasvivat || 9 || sirnaparnambuvatanamaso bhaksanam | atranyatapasvina upamanam | bhagavatyupameya | sadharanasva dharmah kaste tapasyavasthitvaccetasah solla- sata | vatisvatra garvodvahananibamdhanam yattaccetasah sollasatvam tannibandhana- mupamanopameyabhavamavagamayati | garva na samudvahantimityupamanadupameyasya 2 � visesah pratipaditah | anye kila tapasvinah satisayata povasatsamulla- sitacittah santo garvam samudvahanti | bhagavati tvatyantamupasantacittatvanna tatha | evam catra garvapakramavasthapeksamupamanopameyayoh sadrsyam tadani- vahattapamanadupameyasya vyatirekah | anirvahe ca nimittamatra svakanthena- nupattamapyarthasamarthyadavagamyate atyantopasantacittatvam nama | 25 evamayam nimittadarsane vatyupattopamanopameyabhavo vyatireka udahrtah | nimittopadane tu tasyodaharanamunneyam |

Warning! Page nr. 80 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

40 ' kavyalamkarasarasamgrahah [ dvitiyo evamete catvaro vyatirekah pratipaditah | nimittadarsanadarsanabhyam yau vyatirekau tayoh pratyekamupamanopameyabhavasya ivadyupadananupada- nabhyam dvibhedatvat | esamapi caturnam vyatirekanam slistoktiyogyasabdopadane sati " punarampare purvopakrantenaiva rupena catvaro bheda bhavanti | tadaha- slistoktiyogyasabdasya prthakprthagudahrtau | 10 15 20 Y visesapadanam yatsyadvyatirekah sa ca smrtah || 8 || (31 ) ekaprayatnoccaryanamityadivaksyamanalaksanam slistam | slistalamkara- samucitam yaduccaranam tatsamucitasya sabdasya yada tantrena sadrsasabdanta- 'ropadanahetutaya va prayogo na kriyate api tu prthakprthaguccaranam tada | visesapadane sati vyatireko bhavati | tasyodaharanam | ya saisiri sristapasa masenaikena visruta | tapasa tam sudirghena duradvidadhatimadhah || * 10 || atra sisirasobha upamanam | bhagavati upameya | tayosca sadharano dharmastapoyuktatvam nama | ekatra tapa magho masah aparatra tvabhyudayahetuh krchracaranam | ivadayascatranupatta api samarthyadavagamyante | vyati- rekastu - duradvidadhatimadhah - iti | tasya ca nimittam masaikyam dirghatvam ca tapasoh | tacca yathakramamupamanopameyagatatvenopattam | tatra ca vatyadina anupatte upamanopameyabhave nimittadarsanena vyatireka udahrtah | evamanaya disanyadapi slistoktiyogyasabdanibandhe sati vyatireka- sya purvoktanayena bhedatrayamudaharyam || vibhavana | kriyayah pratisedhe ya tatphalasya vibhavana | jneya vibhavanaivasau samadhau sulabhe sati || 9 || (32 )

Warning! Page nr. 81 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | k iha yatkimcijjayate tatsarvam kriyaphalam kriyamukhena karanebhyah ka- yatpatteh pratitikena rupena paridrsyamanatvat | sarvesam phalabhutanam kriyaivanyavahitam karanam | yatra ca kriya pratisidhyate atha ca kriya- phalasyotpattirupadisyate tatra vibhavanakhyolamkarah | karanavigame kila 5 karyasya tatrotpattirupavarnyate ato viruddhabhasa bhavana utpadana tena vibhavana | nanvevam sati vyarthadosatvaprasangah - viruddhartham matam vyartham- iti | ata aha- samadhau sulabhe sati - iti | samadhih pariharah | yatra virodhasya sulabhah parihara ityarthah | tasya udaharanam | angalekhama kasmira samalambhanapinjaram | analaktakatamrabhamosthamudram ca vibhratim || 11 || angalekha sarirayastih | kasmiram kunkumam | yeyam pitacchayata sarirasya sa nayikanam kunkumasamalambhanalaksanakriyakarya prayena paridrsyate | bhagavatyastu sarire pitacchayatvam na kunkumasamalambhane- 15 notpaditam | atah kunkumasamalambhanalaksanayah kriyaya vigame phalasya pitacchayatvasyatropadesah | pariharascatra svabhavikataya taccha- yatvamiti | teneyam vibhavana | analaktakatamrabhamityatralaktakakarani- kaya ragakriyaya nisedhastatphalasya lauhityasyotpattih svabhaviki nirdista ato vibhavana ! atra ca kunkumadisampadyena pinjaratvadina 20 upamanabhutena svabhavikasya pinjaratvaderupameyabhutasyabhedadhyavasayoti- sayoktya drastavyah || samasoktih | prakrtarthena vakyena tatsamanairvisesanaih | aprastutarthakathanam samasoktirudahrta ||10|| (33 ) 15 yatra prastutarthanistham vakyam tatsamanairvisesanaistenaprakrtenarthena tulya- ni yani visesanani taddvarena sadrsyavasadaprastutamarthamupamanabhutam ka thayati sa samksepenopamanopameyalaksanarthadvitayabhidhanatsamasoktih | 6 ka . sa . sam .

Warning! Page nr. 82 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

42 tasya udaharanam | kavyalamkara sarasamgrahah [ dvitiyo dantaprabhasumanasam panipallavasobhinim | tanvim vanagatam linajatapatcaranavalim || 12 || 1 atra dantaprabhapanijata bhagavativisesanabhuta yathakramam latagata- 5 . sumanahpallavasatcaranarupena lataya tadbhavamapadyante | tanutvam tu bhagavati- latayoh sadharano dharmah | vanasabdena ca rupakapratibhotpattihetuna slesena bhagavatitapascaryadharabhutamudakam latadharena kananena rupyate | ata eta- nyatra prakrtaya bhagavatya aprakrtaya lataya samanani visesanani | tatsamarthyena ca prakrtaya bhagavatya upameyabhutaya lata upamanatvena- 50 ksipyate | teneyam samasoktih || 15 atisayoktih | nimittato yattu vaco lokatikrantagocaram | manyantetisayoktim tamalamkarataya budhah || 11|| (34 ) bhedenanyatvamanyatra nanatvam yatra vadhyate | tatha sambhavyamanarthanibandhetisayoktigih || 12 || (35 ) karyakaranayoryatra paurvaparyaviparyayat asubhavam samalambya badhyate sopi purvavat || 13|| (36 ) yadvacanam kimcitkaranamasritya lokatikrantagocaramupanibadhyate satisayoktih | tasyasca catvaro bhedah | yatra bhede anyatve ananyatva- 20 maikyam sa ekah | anyatrabhede aikye nanatvam bhedo yatra sa dvitiyah | tatha bahiravidyamanasyarthasya sambhavanamatrenopanibandhe trtiyah | karya- karanayostu karyasya sighramevotpadatpaurvaparyaviparyayena caturtho bhedah | tatradyasya bhedasyodaharanam | 25 tapastejahsphuritaya nijalavanya sampada | krsamapyakrsameva drsyamanamasamsayam || 13 ||

Warning! Page nr. 83 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisamaitah | atra ya savakasyavastha bhagavatyah purvamabhuttato bhinnamapi tapoja- nitam kartham tadabhedenopanibaddhamakusameveti | tatra ca nimittam tapaste- jasa savisesatvamapaditah saundaryasambharah | ato nimittavasena loka- tikranto gocarosya vakyasya | teneyamatisayoktih | dvitiyasya tu bhedasyodaharanam | acintayacca bhagavanaho nu ramaniyata | tapasasyah krtanyatvam kaumaradyena laksyate || * 14 || atra bhagavati kumaribhavepi vartamana taduttarakalabhavini yasaum yauvanavastha tadyuktatvenopanibaddha kaumaradanyatvamiti | nimittam catra tapojanita ramaniyata | tenayamabhede bhedopanibandhah | trtiyasya punarbhedasyodaharanam | patedyadi sasidyotacchata pajhe vikasini | muktaphalaksamalayah karesyah syattadopama || 15 || sasidyotacchata candraprakasaprakarah | asyah kare muktaphalaksama- 15 layastada upama syaditi sambandhah | atra rajanikarakarasamparke sati kamalasya samkocavalokanadvikasitvam bahirasambhavadapi kaviprajapatina pratibhopajanitena svavyaparena sambhavadrupataya pradarsitam | atotra sambha- vyamanarthanibandhah | tasya ca lokatikrantagocarasyarthasya sambhavanaya nimittam bhagavati karadharataya muktaphalaksamalavalokanam | tathahyayam 20 tavallokatikrantoparidrstapurvo smabhirgauri karamuktaphalaksamalayoradhara- dheyabhavovalokitah | tatsajatiyasya padmasya vikasinasvandrakaranam ca yadyadharadheyabhavah syattadatropamanopameyabhavo bhavediti sambhavana pra- vrtta | atotra sajatiyapadarthadarsanadva harasambhavadapi vastu sambhavadrupatayo pavarnyate | ekasmin khalu padarthe paridrste anyasminnanavalokisepi tatsa- 25 jatiya sambhavana pravartate | tatha daksinatyasyaikasminnuste paridrste satya- paridrstostrantarasambhavana | atotra sambhavana sanimitta | anena ca praka- renatropamanabhavah prakrtasya vastunah pradarsyate nastyamyatkimcidasyosa- 1

Warning! Page nr. 84 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tu kavyalamkara sarasamgrahah [ dvitiya manamiti | ata eva sambhavyamanatayarthasyopanibaddhasya niracikirsa- ya yadisabdah prayuktah | yadisabdena yatrasanka dyotyate | asanka canisvitasadbhave vastuni bhavati | yaccaniscita sadbhavam kavivedhasa sambhavadrupatayopadarsitam vastu tasya puranaprajapatinirmita padarthavisayaya " tadviruddhaya lokapratitya yavannirakriyamanatvam tavannirupamatvam pratiyate | evamayam trtiyo bhedah || 5. caturthastu | manye ca nipatantyasyah kataksa diksu prsthatah | prayenagre tu gacchanti smaravanaparamparah || 16 || atra diksu kataksapatah karanam | smarabanaparamparagamanam ta karyam | tu karyakaranayostu karanasya naisargikam pragbhavitvam karyasya tu pasvaddha- visvam | iha tu viparyayah karyasya pragbhavenopanibandhanat pascadbhavitvena ca karanasya kataksa diksu prsthatah pascatpatanti agre smarabanaparampara gacchantiti | atra nimittam karyasya sighramevotpadah | tenedam nimittato 15 lokatikantagocaram vacanam | atotisayoktih | iti mahasri pratiharendurajaviracitayamudbhatalamkara- sarasamgrahalaghuvrttau dvitiyo vargah ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: