Kavyalankara-sara-sangraha of Udbhata
by Narayana Daso Banhatti | 1925
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...
Chapter 3 (trtiyo vargah)
trtiyo vargah | yathasamkhyamathotpreksam svabhavoktim tathaiva ca | apare trinalamkaran giramahuralamkrtau || 1 || ( 37 ) yathasamkhyam | bhuyasamupadistanamarthanamasadharmanam | 1 kramaso yo nirdeso yathasamkhyam taducyate || 2 || (38 ) purvamuddistanamarthanam yada kramenarthantaranyanunirdisyante tada yatha- samkhya khyalamkarah | tatra hi samkhyopalaksitakramanatikramena sabdenanu- patopi padarthanamanvayah samasriyate | ato yathakramam padarthanamanva- yadhvananadetasyalamkarasya yathasamkhyata | sa calamkaro bahunamalpaso- pyupanibadhyamano yatah sobhabaddho bhavatyato bhuyasabhityuktam | dvayorhi tasyopanibadhyamanasya yavaccaturgunatvadi rupatayopanibandho na krtah tavacchobhopetatvam na bhavati | bhuyasam punararthanam tadyathasamkhyamalpenaiva prayasena ramyam bhavati | tatra hi tasya dvigunasya trigunasya vopanibandhe sobhatisayo jayate | yaduktam- tadvigunam trigunam va bahusuddistesu jayate ramyam | yattesu tathaiva tato dvayostu bahuso nibadhniyat || iti | ( rudratah- ka . 7-35 ) nanu mrnalamhasetyadavupavarnayisyamane udaharane mrnaladibhya upamanebhyo bahradinamupameyanam visesakhyapanadvayatirekalamkarena sa- 1 . hrdayahrdayanyavarnyante na tu yathasamkhyena tatkatham yathasakhyammalamkara ityasayoktam- asadharmanam iti | yatrapi hi sadharmyabhavadupama- nopameyabhavabhavena vyatirekaderupanibandhabhavastatrapyayam sobhatisaya- mavahatityarthah |
5 46 kavyalamkarasarasamgrahah kajjala himakanakarucah suparnavrsahamsavahanah sam vah | jalanidhigiripadmastha hariharacaturanana dadatu || iti | [ trtiyo ( rudratah - ka . 7.36 ) atra hi hariprabhrtinam trayanamuddistanam kajjalaruktva- suparnavahana- tva - jalanidhisthatvadayo dharmah kramenanunirdistah | na ca tatra paraspara- sadharmyam vidyate | atha ca kramaparyalocanaya arthanamanurupyena sama- nvayapratiteh sobhatisayo vidyate | tenasya sadharmyadyabhavepi prthagalam- karatapratilambhadyatra sadhamrmyadi vidyate tatrapyalamkaratvam durnivaram | ato- mrnalahamsetyadike udaharane yathasamkhyamangabhutam vyatireka- 10 lamkarasya drastavyam | tenayamangangibhave samkarah | yadvaksyati - parasparopakarena yatralamkrtayah sthitah | 15 svatantryenatmalabham no labhante sopi samkarah || iti | ato yathasamkhyam prthagalankaratvenopadestavyam | tasyodaharanam | mrnalahamsapadmani bahucankramanananaih | nirjayantyanaya vyaktam nalinyah sakala jitah || 1 || atra bahucamkramananananamuddistanam yathakramam mrnalahamsapadmanya nunirdisdhani | tadvasena ca sabdanupattasyapi tadanvayasya garmikrtatvena ca kramabhaniti sadbhavayathasamkhyamalamkarah || 20 utpreksa | samyarupavivaksayam vacyevadyatmabhih padaih | atadgunakriyayogadutpreksatisayanvita || 3 || (39 ) yatrevadipadanibandhah samyasya ca rupam na vivaksyate tatrotpreksakhyo- lamkarah | nanvevam satyasambhavo nama laksanadosah praptah yotyasyopamano- 25 pameyabhavasyabhave sati ivarvanama prayogaprasamgadityasankayoktamatadguna- kriyayogaditi | dravyadharmah siddho gunah sadhyasvabhavastu kriya | idam
vargah 1 laghuvrttisametah | khalu visvam svatantraparatantrapadarthatmakatvaddvividham | yasca svatantrah padarthah sa dharmatyabhidhiyate | tacca idam taditi sarvanamapratyavamarsa yogyatvaddravyam | paratantrasya padarthasya dharmarupata | tasya ca dvaividhyam siddhasadhyatabhedat | tatra yah siddho dharmah sa guno yastu sadhyah sa kriya | etavantasva 5 laukikah padarthah | samanyadinamatraiva pratitikena rupenantarbhutatvat | atra asoprakrto yorthastasya ye kriyaguna anantaroktalaksanasta yoga- tsamyarupavivaksayamapi ivadisabdapravrttiraviruddha | yatra kilopama- nopameyabhavena samyam tatropamanasadrsyadupamanavartinam kriyagunanamupa- meye pratitirbhavati | utpreksayamapi ca yosavasah aprakrtastasya ye kri- 10 yagunaste tasminnaprakrte vastunyupamanatayanullingitepi prakrte vastunyasa- jyante | tenatadgunakriyayogadasya ivadivacyatvam | ata evanyadharma- nam svadharmibhutadvastuna utkalitanam rasabhavadyabhivyaktyanugunataya vastva- ntaradhyastatvena labdhaprakarsanamiksanadiyamutpreksa | nanvevamapi sutaramasam- bhavah | na hi vastvantaradharma vastvantare samasatum sakya ityasankayo- 15 ktam - atisayanvita - iti | puranaprajapativihitarupaviparyasena kavivedhasa padarthasya gunatisayavivaksaya rupantaramavyasaktum sakyate ityarthah | iyam cotpreksa bahirasambhavatah padarthasya sambhavadrupatayopavarnanalloka- tikrantavisaya sambhavana | tasyasca dvaividhyam bhavasyabhavasya ca bahira- 20 ] sambhavatah upavarnyamanatvat | tadaha- 25 lokatikrantavisaya bhavabhavabhimanatah | sambhavaneyamutpreksa yeyam lokatikrantavisaya sambhavana utpreksa sa bhavasyabhavasya cabhimanadvaividhyam bhajata ityarthah | nanvivayupanibandhe sati yadyutpreksa bhavatityucyate evam sati candanasaktabhujaganisvasanilamurchitah | murchayatyesa pathikanmadhau malayamarutah || ityevamadavivaderaprayogadutpreksatvabhavaprasanga ityasankyaha-
10 48 kavyalamkarasarasamgrahah [ trtiyo vacyevadibhirucyate || 4 || ( 40 ) dvividha khalutpreksa | kacidivadiprayoge sati bhavati kacittvaprayu- jyamanesvapivadisvarthasamarthyadavagamyamanesu | tatra ya vacya svaka- nthenevadibhirvaktavya sa ivadibhirucyate | yatvartha samarthyaksiptairivadi . 5 bhiravagamyate tatrevadinamaprayogah | candanasaktabhujagetyadau ca malaya- marutasya yadetanmanmathavirbhava nibandhanatvatpathikamucchi hetutvam tatra bhujaga- nisvasamurcchitatve karanatvenotpreksyamane ivadyarthorthasamarthyadavagamyate tenevadinamaprayogah | ivadisabdasamarthyavaseyayamevotpreksayamivadinam prayogat | tatra bhavabhimanenotpreksayah tasya gunayogabhyasena pravrttaya udaharanam | asyah sadarkavimvasthadrstipitatapairjayah | syamikadrena patitam mukhe candrabhramadiva || 2 || . asya mukhe japairhetubhutaih syamikankena patitamiti sambamdhah | 15 atra japasakta bhagavati amavalokayatiti tasyah sasankasadrse mukhe syamika samjata | taccatra tasyah syamikaya janma atisayo- ktya patarupataya pratipaditam patitamiti | sa catra syamika sasa- lanchanena sasena tulya | atastasyah sasilanchanasa tulyatvadupasa- rjanopameyam rupakam syamikaivanga ityupanibaddham | tasya cankasya 20 syamikoparaktasya bhagavativadananipate karanatvenendubhramtirutpreksita yadetacchasino lanchanam syamikarupam tadbhagavati vadane indubhrantyeva nipa- titamiti | indubhrantisca gunah siddharupatve sati dravyadharmatvat | evam catra sasasadrsi syamika caitanyasunyatvena bhagavativadanamindubhrantya na gocarikaroti | atha ca tasyah sarabhavamapaditaya indubhramalaksa- 25 nena cetanadharmena sambandho nibaddhah | tenatra tasya vastvantarasya cetana-
5 vargah ] laghuvrttisametah | ra sya yosau guno bhramalaksanastadyogadivadeh pravrttih | indubhramava bhava - rupo gunah sasikrtasyamikakartrkataya kavinivadvena vaktra bhagavata- bhimanenadhyavasitah | teneyamatadgunayogena bhavabhimanena utpreksa | evam kriyayogabhyasadbhavabhimanena yotpreksa tasyamudaharyam | abhavavisayayah punah kriyabhyasena pravrttayastasya udaharanam | kapolaphalakavasyah kastam bhutva tathavidhau | apasyantavivanyonyamidrksam ksamatam gatau || 3 || atra kapola phalakayostapovasatksamatvamapannayoh parasparadarsanamabhava- rupam sadhyatvatkriyarupam ksamatayam karanatayotpreksitam | teneyamata- 1 . kriyayogadabhavabhimanenotpreksa | 15 evamatadgunayogadabhavabhimanena ya utpreksa tasyamudaharyam || svabhavoktih | kriyayam sampravrttasya vakanam nibandhanam | kasyacinmrgadimbhadeh svabhavoktirudahrta || 5|| (41 ) mrgavaladeh svasamucita vyapare pravrttasya ye hevakah svajatya- nurupyenabhinivesavisesastadupanibandhah svabhavoktih | tasyasvalamkara- tvamasadharanapadartha svarupadhvananat | tasya udaharanam | ksanam nardhavalitah srgenagre ksanam nudan | lolikaroti pranayadimamesa mrgarbhakah || *4 || namdeti jantanasamvibhasa -- ityanunasikalopasya vikalpitatvadapa- vrttih | atra mrgapotakasya mataramiva vatsalam bhagavatim pranayanirbharena cetasa vyakulikurvatah svabhavo nibaddhah ksanamaparidrsyamanatvamardhakayena pari- vrttih srmgena ca nodanamityevamatma || iti mahasripratiharendurajaviracitayamudbhaddalamkarasara- laghuvrttau trtiyo vargah || 7 ka . sa . sam .