365betÓéÀÖ

Kavyalankara-sara-sangraha of Udbhata

by Narayana Daso Banhatti | 1925

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...

Warning! Page nr. 85 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

trtiyo vargah | yathasamkhyamathotpreksam svabhavoktim tathaiva ca | apare trinalamkaran giramahuralamkrtau || 1 || ( 37 ) yathasamkhyam | bhuyasamupadistanamarthanamasadharmanam | 1 kramaso yo nirdeso yathasamkhyam taducyate || 2 || (38 ) purvamuddistanamarthanam yada kramenarthantaranyanunirdisyante tada yatha- samkhya khyalamkarah | tatra hi samkhyopalaksitakramanatikramena sabdenanu- patopi padarthanamanvayah samasriyate | ato yathakramam padarthanamanva- yadhvananadetasyalamkarasya yathasamkhyata | sa calamkaro bahunamalpaso- pyupanibadhyamano yatah sobhabaddho bhavatyato bhuyasabhityuktam | dvayorhi tasyopanibadhyamanasya yavaccaturgunatvadi rupatayopanibandho na krtah tavacchobhopetatvam na bhavati | bhuyasam punararthanam tadyathasamkhyamalpenaiva prayasena ramyam bhavati | tatra hi tasya dvigunasya trigunasya vopanibandhe sobhatisayo jayate | yaduktam- tadvigunam trigunam va bahusuddistesu jayate ramyam | yattesu tathaiva tato dvayostu bahuso nibadhniyat || iti | ( rudratah- ka . 7-35 ) nanu mrnalamhasetyadavupavarnayisyamane udaharane mrnaladibhya upamanebhyo bahradinamupameyanam visesakhyapanadvayatirekalamkarena sa- 1 . hrdayahrdayanyavarnyante na tu yathasamkhyena tatkatham yathasakhyammalamkara ityasayoktam- asadharmanam iti | yatrapi hi sadharmyabhavadupama- nopameyabhavabhavena vyatirekaderupanibandhabhavastatrapyayam sobhatisaya- mavahatityarthah |

Warning! Page nr. 86 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 46 kavyalamkarasarasamgrahah kajjala himakanakarucah suparnavrsahamsavahanah sam vah | jalanidhigiripadmastha hariharacaturanana dadatu || iti | [ trtiyo ( rudratah - ka . 7.36 ) atra hi hariprabhrtinam trayanamuddistanam kajjalaruktva- suparnavahana- tva - jalanidhisthatvadayo dharmah kramenanunirdistah | na ca tatra paraspara- sadharmyam vidyate | atha ca kramaparyalocanaya arthanamanurupyena sama- nvayapratiteh sobhatisayo vidyate | tenasya sadharmyadyabhavepi prthagalam- karatapratilambhadyatra sadhamrmyadi vidyate tatrapyalamkaratvam durnivaram | ato- mrnalahamsetyadike udaharane yathasamkhyamangabhutam vyatireka- 10 lamkarasya drastavyam | tenayamangangibhave samkarah | yadvaksyati - parasparopakarena yatralamkrtayah sthitah | 15 svatantryenatmalabham no labhante sopi samkarah || iti | ato yathasamkhyam prthagalankaratvenopadestavyam | tasyodaharanam | mrnalahamsapadmani bahucankramanananaih | nirjayantyanaya vyaktam nalinyah sakala jitah || 1 || atra bahucamkramananananamuddistanam yathakramam mrnalahamsapadmanya nunirdisdhani | tadvasena ca sabdanupattasyapi tadanvayasya garmikrtatvena ca kramabhaniti sadbhavayathasamkhyamalamkarah || 20 utpreksa | samyarupavivaksayam vacyevadyatmabhih padaih | atadgunakriyayogadutpreksatisayanvita || 3 || (39 ) yatrevadipadanibandhah samyasya ca rupam na vivaksyate tatrotpreksakhyo- lamkarah | nanvevam satyasambhavo nama laksanadosah praptah yotyasyopamano- 25 pameyabhavasyabhave sati ivarvanama prayogaprasamgadityasankayoktamatadguna- kriyayogaditi | dravyadharmah siddho gunah sadhyasvabhavastu kriya | idam

Warning! Page nr. 87 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah 1 laghuvrttisametah | khalu visvam svatantraparatantrapadarthatmakatvaddvividham | yasca svatantrah padarthah sa dharmatyabhidhiyate | tacca idam taditi sarvanamapratyavamarsa yogyatvaddravyam | paratantrasya padarthasya dharmarupata | tasya ca dvaividhyam siddhasadhyatabhedat | tatra yah siddho dharmah sa guno yastu sadhyah sa kriya | etavantasva 5 laukikah padarthah | samanyadinamatraiva pratitikena rupenantarbhutatvat | atra asoprakrto yorthastasya ye kriyaguna anantaroktalaksanasta yoga- tsamyarupavivaksayamapi ivadisabdapravrttiraviruddha | yatra kilopama- nopameyabhavena samyam tatropamanasadrsyadupamanavartinam kriyagunanamupa- meye pratitirbhavati | utpreksayamapi ca yosavasah aprakrtastasya ye kri- 10 yagunaste tasminnaprakrte vastunyupamanatayanullingitepi prakrte vastunyasa- jyante | tenatadgunakriyayogadasya ivadivacyatvam | ata evanyadharma- nam svadharmibhutadvastuna utkalitanam rasabhavadyabhivyaktyanugunataya vastva- ntaradhyastatvena labdhaprakarsanamiksanadiyamutpreksa | nanvevamapi sutaramasam- bhavah | na hi vastvantaradharma vastvantare samasatum sakya ityasankayo- 15 ktam - atisayanvita - iti | puranaprajapativihitarupaviparyasena kavivedhasa padarthasya gunatisayavivaksaya rupantaramavyasaktum sakyate ityarthah | iyam cotpreksa bahirasambhavatah padarthasya sambhavadrupatayopavarnanalloka- tikrantavisaya sambhavana | tasyasca dvaividhyam bhavasyabhavasya ca bahira- 20 ] sambhavatah upavarnyamanatvat | tadaha- 25 lokatikrantavisaya bhavabhavabhimanatah | sambhavaneyamutpreksa yeyam lokatikrantavisaya sambhavana utpreksa sa bhavasyabhavasya cabhimanadvaividhyam bhajata ityarthah | nanvivayupanibandhe sati yadyutpreksa bhavatityucyate evam sati candanasaktabhujaganisvasanilamurchitah | murchayatyesa pathikanmadhau malayamarutah || ityevamadavivaderaprayogadutpreksatvabhavaprasanga ityasankyaha-

Warning! Page nr. 88 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 48 kavyalamkarasarasamgrahah [ trtiyo vacyevadibhirucyate || 4 || ( 40 ) dvividha khalutpreksa | kacidivadiprayoge sati bhavati kacittvaprayu- jyamanesvapivadisvarthasamarthyadavagamyamanesu | tatra ya vacya svaka- nthenevadibhirvaktavya sa ivadibhirucyate | yatvartha samarthyaksiptairivadi . 5 bhiravagamyate tatrevadinamaprayogah | candanasaktabhujagetyadau ca malaya- marutasya yadetanmanmathavirbhava nibandhanatvatpathikamucchi hetutvam tatra bhujaga- nisvasamurcchitatve karanatvenotpreksyamane ivadyarthorthasamarthyadavagamyate tenevadinamaprayogah | ivadisabdasamarthyavaseyayamevotpreksayamivadinam prayogat | tatra bhavabhimanenotpreksayah tasya gunayogabhyasena pravrttaya udaharanam | asyah sadarkavimvasthadrstipitatapairjayah | syamikadrena patitam mukhe candrabhramadiva || 2 || . asya mukhe japairhetubhutaih syamikankena patitamiti sambamdhah | 15 atra japasakta bhagavati amavalokayatiti tasyah sasankasadrse mukhe syamika samjata | taccatra tasyah syamikaya janma atisayo- ktya patarupataya pratipaditam patitamiti | sa catra syamika sasa- lanchanena sasena tulya | atastasyah sasilanchanasa tulyatvadupasa- rjanopameyam rupakam syamikaivanga ityupanibaddham | tasya cankasya 20 syamikoparaktasya bhagavativadananipate karanatvenendubhramtirutpreksita yadetacchasino lanchanam syamikarupam tadbhagavati vadane indubhrantyeva nipa- titamiti | indubhrantisca gunah siddharupatve sati dravyadharmatvat | evam catra sasasadrsi syamika caitanyasunyatvena bhagavativadanamindubhrantya na gocarikaroti | atha ca tasyah sarabhavamapaditaya indubhramalaksa- 25 nena cetanadharmena sambandho nibaddhah | tenatra tasya vastvantarasya cetana-

Warning! Page nr. 89 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 vargah ] laghuvrttisametah | ra sya yosau guno bhramalaksanastadyogadivadeh pravrttih | indubhramava bhava - rupo gunah sasikrtasyamikakartrkataya kavinivadvena vaktra bhagavata- bhimanenadhyavasitah | teneyamatadgunayogena bhavabhimanena utpreksa | evam kriyayogabhyasadbhavabhimanena yotpreksa tasyamudaharyam | abhavavisayayah punah kriyabhyasena pravrttayastasya udaharanam | kapolaphalakavasyah kastam bhutva tathavidhau | apasyantavivanyonyamidrksam ksamatam gatau || 3 || atra kapola phalakayostapovasatksamatvamapannayoh parasparadarsanamabhava- rupam sadhyatvatkriyarupam ksamatayam karanatayotpreksitam | teneyamata- 1 . kriyayogadabhavabhimanenotpreksa | 15 evamatadgunayogadabhavabhimanena ya utpreksa tasyamudaharyam || svabhavoktih | kriyayam sampravrttasya vakanam nibandhanam | kasyacinmrgadimbhadeh svabhavoktirudahrta || 5|| (41 ) mrgavaladeh svasamucita vyapare pravrttasya ye hevakah svajatya- nurupyenabhinivesavisesastadupanibandhah svabhavoktih | tasyasvalamkara- tvamasadharanapadartha svarupadhvananat | tasya udaharanam | ksanam nardhavalitah srgenagre ksanam nudan | lolikaroti pranayadimamesa mrgarbhakah || *4 || namdeti jantanasamvibhasa -- ityanunasikalopasya vikalpitatvadapa- vrttih | atra mrgapotakasya mataramiva vatsalam bhagavatim pranayanirbharena cetasa vyakulikurvatah svabhavo nibaddhah ksanamaparidrsyamanatvamardhakayena pari- vrttih srmgena ca nodanamityevamatma || iti mahasripratiharendurajaviracitayamudbhaddalamkarasara- laghuvrttau trtiyo vargah || 7 ka . sa . sam .

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: