365betÓéÀÖ

Kavyalankara-sara-sangraha of Udbhata

by Narayana Daso Banhatti | 1925

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...

Warning! Page nr. 90 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

caturtho vargah | preyorasavadvarjasvi paryayoktam samahitam | dvidhodattam tatha slistamalamkaranpare viduh || 1 || (42 ) preyorasavadeti samudayanmatup | slistamiti | tatha udattavadvi- ाvadham slistamityarthah | vipratipattinirasartham catra slistasya dvaividhyamuktam | 5 bhamaho hi- tatsahocayupamahetunirdesattrividham yatha | itislistasya traividhyamaha | ato vipratipattinirasaya tathetyuktam | udatte tu dvidhetyayamanuvado drstantatvarthah | yatha udattasya dvaividhyam pramanopapannatvadangikrtam tatha slistasyapi tadangikartavyamityarthah | preyasvattavat | ratyadikanam bhavanamanubhavadisucanaih | yatkavyam badhyate sadbhistatpreyasvadudahrtam || 2 || (43 ) ratyadayo bhavastrividhah sthayino vyabhicarinah satvikasca | tatra ratirhasasca sokasca krodhotsahau bhayam tatha | jugupsavismayasamah sthayibhavah prakirtitah || nirvedglanisankakhyastatha suyamadasramah | alasyam caiva dainyam ca cinta mohah smrtirdhrtih || vrida capalata harsa avego jadata tatha | garyo visada autsukyam nidrapasmara eva ca || suptam vibodhomarsasvapyavahitthamathoyata | matirvyadhistathonmadastathamaranameva ca || trasascaiva vitarkasva vijneya vyabhicarinah | trayastrimsadami bhavah || stambhah svedotha romancah svaramedotha vepathuh | vaivarnyamasru pralaya ityastau satvikah smrtah ||

Warning! Page nr. 91 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargahh ] laghuvrttisametah | 134351 51 etesam pancasatsamkhyanam bhavanam sucakascatvaronubhavadayah | te canubhavo vibhavo vyabhicari svasabdasca | tatranubhavascaturvidhah angiko vacikah satvika aharyasva | angiko hastabhinayadih | vacikah kakkadiprayogah | satvikah stambhadih | aharyastu pratisirsakancu 5 kadih | evamayamanubhavascatuh samkhyah karyatvatkaranabhutanbhavangamayati | vibhavastu dvividhah alambanoddipanarupatvat | tatralambanavibhavo yadasrayena ratyadinamudayah yatha ramadeh sitadih | uddipana- vibhavastu yadvasena ratyadinam bhavanamatisayena diptata bhavati yatha rtumalyanulepanadih | evamesa dvividho vibhavo ratyadinam karanabhutah | 10 sa ca karanatvatkaryabhutan ratyadingamayatiti | yathavivahalanila- jaladodayo drstim | yatha hi karyasya suvivecitasya karanam pratyavyabhi - carita evam karanasyapi suvivecitasya karyam pratyavyabhicarita vyavahare bahulyena drsyate | ato vibhavah karanatvadvatyadin karya- bhutan gamayati | vyabhicari tu ratyadikanam sthayinam bhavanama- 15 vasthavisesarupo nirvedadih | sa ca sahacaritvatsthayino bhavanpra- tipadayati rathasyaikamiva cakram cakrantaram | svasabdastu ratyadih | sa ca vacakatvadbhavan gamayati | ratyadinam ca sabdanam yadyapyanubhavaika- gocarasvalaksanasvabhavaratyayavagatinibandhanatvam nopalabhyate tathapyamsena ratyadyavagatinibandhanatvamanubhavadivadviyata eva | yatha khalvanubhavadayo 20 na svalaksanataya bhavanavagamayanti api tu samanyarupataya tadvatsva- sabda apityastam | 1 evamete bhavanamavagatihetavasvatvarah | yaduktam bhattoddhatena- catu- rupa bhavah-iti | tadesam ratyadikanam bhavanam pancasatsamkhyanam yanyanubhavadibhi- 15 catuh samkhyaih samastatvena vyastatvena ca yathayogam sucanani svalaksana- svarupanam samanyavasthoditanam pratipadanani taih kavyamupanibadhya- manam preyasvat | preyahsabdavacyena priyatarena ratyalambanena vibhavanena 8541

Warning! Page nr. 92 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

52 kavyalamkarasarasamgrahah [ catutha ratirupalaksyate | tatha ca sahacaryadvatyadayo bhavah pancasadavagamyante | evam ca bhavakavyasya preyasvaditi laksanaya vyapadesah | atra ca bhava- namalamkarata kavyamalamkaryam | tasyodaharanam | iyam ca sutavallabhyabhirvisesa spavati | payitumarabdha krtvemam kroda atmanah || 1 || atmanah kode krtveti sambandhah | atratmano vaksasi nidhanamangiko- bhinayah ullapanam santvanam vacikah | imamiti idamsabdena paramrsto yo mrgarbhakah sa alambanavibhavah | vallabhyonmilita cautsukyatma vyabhi 10 caribhavah | sutavallabhyanirvisesatvena hi sprhaya raterautsukyabhedabhi- sambandhah pratiyate | svasabdastu sprheti | evamayam ratyatmako bhavo vatsalya- svabhavascaturbhiranubhavadibhiratravagamitah | anyesvapi bhavesvevamudaharyam || rasavat | 15 rasavaddarsitaspastasrnkaradirasadayam svasabdasthayi samcarivibhavabhinayaspadam || 3 || (44 44 ) srngarahasyakarunaraudravirabhayanakah | bibhatsadbhutasantasca nava natye rasah smrtah || 4 || (45 ) ete ca srngaradayo nava yathayogam caturvargapraptyupayataya taditara- 20 pariharanibandhanataya ca styadinam sthayinam navanam bhavanam yah pariposastadatmakah atastathavidhena rupenasvadyatvadasvadabheda niba- ndhanena tantrikena rasasabdenabhidhiyante | nirvedadau tu tathavidhasyasva- dyasyabhavatpravrttinimittabhedanibandhanasya tantrikasya rasasabdasyapravrttih | asvadyatvamatravivaksaya tu tatrapi madhuramladivadrasasabdapravrttiraviruddha yaduktam srngaradinasananukramya-

Warning! Page nr. 93 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 vargah 1 laghuvrttisametah | rasanadrasatvamesam madhuradinamivoktamacaryaih | nirvedadisvapi tatprakamamastiti tepi rasah || iti | tadahuh- caturvargetarau prapya pariharyau kramayatah | caitanyabhedada svayatsa rasastadrso matah || iti | sa iti caitanyabheda ityarthah | tadrsa ityanenasvadavisesanibandhanatvam srngaradisu tantrikasya rasasabdasyoktam | esam ca srngaradinam navanam rasanam svasabdadibhih pancabhiravagatirbhavati | yaduktam bhattoddhatena- pancarupa rasah - iti | tatra svasabdah srngaradervacakah srngaradayah 10 sabdah sthayino rasanamupadanakaranaprakhya ratyadayo nava bhavah | samcarinastu nirvedadayo rasanamavasthavisesarupah | vibhavastu tesam nimittakaranabhuta yosidadayah rtumalyanulepanadayasva | angikadayastu catvaro rasanam karyabhuta abhinayah | etesam ca svasabdadinam pancanam samastavyastataya aspadatvadyena kavyena sphutarupataya srngaradirasa- 15 virbhavo darsyate tatkavyam rasavat | rasah khalu tasyalamkarah | 20 tasyodaharanam | iti bhavayatastasya samastanparvatigunan | sambhrtanalpasamkalpah kandarpah prabalobhavat || 2 || svidyatapi sa gatrena babhara pulakotkaram | kadambakalikakosakesaramakaropamam || 3 || ksanamautsukyagarbhinya cintaniscalaya ksanam | ksanam pramodalasaya drsasyasyamabhusyata || 4 || kadambakalikakosah kadambakalikabhyantaram | atra bhagavata abhi- lasikavipralambhasrngaro nibaddhah | tasya svasabdah kandarpah prabala iti | 15 sthayi tatraiva svasabdenonmilitah kandarpa iti | ratipariposatmako hi srngaro rasah | ratisva yunormanmathatmika | ato rativisesasya vacaka-

Warning! Page nr. 94 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tu kavyalamkarasarasamgrahah [ caturthi tvatkandarpa sabdah sthayinotra svasabdah | samcarinasvautsukyacintaharsah svasabdenonmilitah | svedaromancauca satvikau svasabdopatau | tayo- rapica samcaritvam | satvikanam sthayibhavavasthavisesatvena nirveda- divatsamcaritvat | vibhavastu iti bhavayatastasyeti nirdistah | bhagavati 5 hi tattagunopetatvena vibhavyamana vibhavah | abhinayastvatrapangabhinayo nirdisto drsa-iti | atotrabhilasikah srngararasah svasabdadibhih pancabhirabhivyajyate | 1 evamanyepi rasa udaharyah | rasanam bhavanam ca kavyasobhatisayahetutvat kim kavyalankara- 10 tvamuta kavyajivitatvamiti na tavadvicaryate granthagauravabhayat | rasabhava- svarupam catra na vivecitamaprakrtatvadbahuvaktavyatvacca || urjasvi | anaucityapravrttanam kamakrodhadikaranat | bhavanam ca rasanam ca bandha urjasvi kathyate || 5|| (46 ) 15 kvacitkhalu rasabhavanam sastrasamvidaviruddhena rupenopanibandhah kriyate kvacittu tadviruddhena | tatra yatra sastrasamvidaviruddhena rupena tesamupa- nibandhastatra preyolamkaro rasavadalankarascabhihitah | yatra tu tadviruddhatvam tanmulalo kavyaharaviruddhatvam ca tadvisayanam rasabhavanamupanibandhe satyu- rjasvitkavyam bhavati | tatra hi ragadvesamohakaranaka anaucityena rasa- 20 bhava upanibadhyante | ataeva tatra svakalpanaparikalpitatvena urjaso balasya vidyamanatvadurjasvi vyapadesah | jyotsna tamisra - ityatra ( pa . su . 5. 2. 114 . ) urjasvisabdah | 25 tasyodaharanam | 1 tatha kamosya vavrdhe yatha himagireh sutam | samgrahitum bhavavrte hathenapasya satpatham || *5 ||

Warning! Page nr. 95 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargahh ] laghuvrttisametah | 55 atra sakalalokatisayino bhagavato krtavivaha kumarivisayataya hatha- samgrahah sastrasamvidviruddhah pravrddharagakaranaka upanibaddhastena urjasvita | tatra kamo vavrdhe ityayam srngararasasya svasabdah tasya ratipariposa katma- katvena kamavrddhisvabhavatvat | kamasabdastvetadantargatah srngarasya yasau 5 sthayibhuta ratistasyah svasabdah | himagireh sutabhityalambanavi- bhavah | hathenetyanenavegalaksano vyabhicari bhavah pratipaditah | apa- sya satpatha miti tu mohah | samgrahitum pravavrta ityangikonubhavah | eva- mayamatra pancabhih svasabdadibhirurjasvilaksanah srngarah sucitah | evamanyesvapi rasabhavesurjasvi udaharyam || paryayoktam | paryayoktam yadanyena prakarenabhidhiyate | vacyavacakavrttibhyam sunyenavagamatmana || 6 || (47 ) 11 vacakasyabhidhayakasya svasabdasya vrttirvyaparo vacyarthapratyaya- nam | vacasya tvabhidheyasya vyaparo vacyantarena sahakamksasamnidhi-- 15 yogyatamahatmyatsamsargagamanam | evamvidhasca yo vacyavacakayorvyapara- stamantarenapi prakarantarenarthasamarthyatma navagamasvabhavena yadavagamyate tatparyayena svakanthanabhihitamapi santarena sabdavyaparenavagamyamana- tvatparyayoktam vastu | tena ca svasamslesavasena kavyalam kriyate tasyodaharanam | yena lambalakah sasrah karaghatarunastanah | akari bhagnavalayo gajasuravadhujanah || 6 || sopi yena krtah plustadehenapyevamakulah | namostvavaryaviryaya tasmai makaraketave || 7 || atra lambalakatvadayah karyarupatvatkaranabhutam gajasuravadham vacya- 25 vacakavyaparasprstamapi gamayanti | tena ca tathavidhaya vicchityava-

Warning! Page nr. 96 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

56 kavyalamkarasara samgrahah [ caturtho gamyamanenarthena te lambalakatvadayortha alamkriyante | tasmatparyayokta- malamkarah || samahitam | rasabhavatadabhasavrtteh prasamabandhanam | 1 5 anyanubhavanihsunyarupam yattatsamahitam || 7 || ( 48 ) 0 iha rasabhavanam sastrasamayaviruddhena tadviruddhena ca rupena dvaividhya- muktam | tatra ye sastrasamayaviruddha rasabhavaste rasabhavasabdenatra vivaksitah | tadvirudvastu tadabhasah | tesam rasabhavanam tadabhasanam ca ya vrttih svasrayasambandhatmika tasyah prasame nibadhyamane samahita- 10 lamkaro bhavati | tatra hi tesam rasabhavanam samadhanam samadhih pariharo bhavati | samahitamiti bhave ktah | nanu yadi tasminkavye rasadinam vrttih parihriyate evam sati purvarasadinivrttya rasayantaropani bandhadrasa- vadayalamkaranupravesah prasakta ityasankayoktam-anyanubhavanih- sunyarupamiti | anyasya rasadyantarasya yenubhavadayastairnihsesena sunyam 15 rupam yasya tattathoktam | yatra purvesam rasadinam vasanaya dadharcena tesu- pasantesvapi rasadyantaranam na svarupamavirbhavati avirbhavadapi va karya- vasena kenacittirodhiyate tatra samahitalamkaro bhavati | 20 tasyodaharanam | atha kantam drsam drstra vibhramacca bhramam bhruvoh | prasannam mukharagamca romancasvedasamkulam || 8 || smarajvaramadiptani sarvangani samadadhat | upasarpadvirisutam girisah svastipurvakam || 9 || samadadhannije rupevasthapayan | samadadhadityabhyastatvannumopravrttih | atra bhagavata srngarasya yenubhavah kantadrstyadayastesamavahitthena 25 akarapracchadanatmakena bhavena tirodhanam vihitam | yaduktam svasti- purvakamiti | anena hyakaratirodhanamapadarsitam ||

Warning! Page nr. 97 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] udattam | laghuvrttisametah | udattamrddhimadvastu caritam ca mahatmanam | upalaksanatam praptam netivrttatvamagatam || 8 || ( 49 ) rddhih suvarnadidhanasampattih | tadyuktam vastudattam | tena ca kavya- "thalam kriyate | 10 15 tasyodaharanam | uvaca ca yatah kode venukunjarajanmabhih | muktaphalairalamkarah savarinamapicchaya || 10 || pustayendra nilavaiduryapadmaragamayairviyat | sirobhirullikhadyatra sikharam gandhamadanam || 11 || uttaropatyaka yasya pradhanasvarnabhumayah | mahanmarakatovadhah padopantam ca samsritah || 12 || babhuva yasya patalapatinyam samksaye ksitau | patanam na taya sardhamayamastu prakatyabhut || 13 || 1 yasya evamvidharupata himadrerbhavati suta iti sambandhah | krodah sukarah | pustyo manivisesah | gandhamadanam parvatavisesah | upatyakah parvatadhara- vartino bhumibhagah | pradhanam svarnam kartasvaradi | uvadhih parvatah | samksayah kalpantah | bhumeradhogamanadbhumyaslistasya pradesasya bhumivivi katvaddhi- mavatah kalpante agramah prakatibhutah | atra ratnadisambharo nibaddhah | 20 tenedamudattam | tasya calamkaratvam lokatisayiratnadikaryadhvananat | evametadrddhimadvastu nibandhanenaikamudattamuktam | na kevalamrddhimadvastudacam yavadartham praptavanarthaparihare coyatani vipulasayanam cestitamapi | taduktam caritam ca mahatmanam - iti | na ca vipulasayacestite upanibadhyamane tasya srngaradirasapratipatti- 25 hetutvadrasavadalamkaranupravesotra subhagah vipulasayacestitasyatra vastva- ntaropalaksanatvenavantaravakyarthibhutatvat | na khalvatra mahapurusacestitam � ka . sa . sam . |

Warning! Page nr. 98 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

58 kavyalamkarasarasamgrahah [ caturthi vakyatatparyagocaratamanubhavati arthantaropalaksanaparatvat | yatra ca rasastatparyenavagamyante tatra tesam vakyavisrantisthanatvena caturvarga- taditarapraptipariharopayabhutasthah vibhava pariposavanasvadyamanatvadusa- dalamkaro bhavati | tena kutotrarasavadalam karagandhosi | taduktam - upalaksa- 5natam praptam netivrttatvamagatam iti | tasyodaharanam | tasyadikrodapinasa nivasepi punah punah | niskampasya sthitavati himadrerbhavati suta || 14 || atra himavatah svairye vakyarthabhute bhagavato varahavaputrelokyoddharano- 10 yuktasya cestitam virarasapratipattihetubhutamavantaravakyarthatvadupalaksani- mutam | adikroda adivarahah | evam rasantaresvapyupalaksanibhutesudaharyam | slistam | eka prayatnoccaryanam tacchayam caiva vibhratam | 15 svaritadigane bhinnairvandhah slistamihocyate || 9 || (50 ) alamkarantaragatam pratibham janayadaih | dvividhairarthasabdoktivisistam tatpratiyatam || 10 || ( 51 ) iha khalu sabdanamanekaryanam yugapadanekarthavivaksayam dvayi gatih | arthabhedena tavacchanda bhidyanta iti bhattasya siddhantah | tatrarthabhedena 20 midyamanah sabdah kecittatrega prayoktum sakyah kecinna| yesam halsvarasthanaprayatnadinam samyam te tatrena prayoktum sakyante | yatra tu ilamekatvane katvarupatvat svaranam codattatvanudattatvadina sthananam caustyavantyausthyatvadina prayatnanam ca laghutvalaghutvadina bhedastesam tatrena prayogah kartumasakyah sadharanarupatvattatrasya | taduktam- 25 sadharanam bhavettantramiti | evam cavasthite ye tatrenoccarayitum sakyante te ekaprayatmoccaryah | tadvanye satyarthasleso bhavati | taduktam- eka prayatno- 7

Warning! Page nr. 99 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1 C vargah ] laghuvrttisametah | 59 caryanamiti | tatha ye tesamevaikaprayatnoccaryanam sabdanam chayam sadrsyam bibhrati tadupanibandhe ca sabdaslistam sabdantare uccaryamane sadrsyavasenanuccaritasyapi sabdantarasya slitatvat | taduktam- tacchayam caiva vibhratam | svaritadigunairbhinnairbandhah slista- miti tatha sabdoktivisistam tatpratiyatamiti | - etacca vitam dvividhamapyupamadya lamkarapratibhotpadanadvarenalamkaratam pratipadyate | atonenanavakasatvatsvavisaye alamkarantaranyapodyante tesam visayantare savakasatvat | taduktam- alamkarantaragatam pratibham jayanatpadaih | dvividhairiti | alamkarantaranamatra pratibhamatram na tu padabandha ityarthah | tadevam sabdavistamarthaslistam ca laksitam | tasyodaharanam | " svayam ca palavata bhasvatkara virajini | prabhatasamdhyevasvapa kalalubdhehitaprada || 15 || indukantamukhi snigdhamahanilasiroruha | muktasrikhi jagadratnam padmaragadi pallava || 16 || aparijatavartapi nandanasrirbhuvisthita | avindusundari nityam galallavanyavinduka || 17|| na kevalam tvam himadrerevamvivasya suta yavatsvayam caivamprakareti casabdah | 20 atra bhagavati kisalayavadatamrau bhasvantau diptimantau yo karau hastau tabhyam virajate | prabhatasamdhya tu pallavavadatamrairbhasvata adityasya karairmayukhairvirajate | atra cobhayatrapi haladinam samyam | atastantre- noccaranasya sambhavadayamarthaslesah | 25 asvapaphalalubdhehitapradetyatra tu bhagavatipakse asvapam sukhenatum yanna sakyate phalam tatra ye lubdhastebhya ihitamipsitam pradadatityarthah | prabhata- samdhyapakse tu svapasya nidranubhavasya yatphalam sramanivrttilaksanam tatra yo

Warning! Page nr. 100 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 60 kavyalamkarasarasamgrahah [ caturthi na lubdhah samdhyopasanapravrttatvattadvisayam hitamadrstam samarpayatityevamvidhorthah | atra ca purvasminpakse aikapadyat thathadisvarenantodattatvam (pa . su . 6-2-144 ) | uttaratra punarasvapaphalalacce iti hitapradeti ca anayorbhinnapadatvannasvaratvam asvapaphalalubdha ityasya tatpuruse tulyartheti 5 ( pa . su . 6-2-2 ) purvapadaprakrtisvarenayudattatvat hitapradetyasya tu thathadivarenantodattatvat | tenatra svarabhedah | asvapeti ca akarasya phalalubdha iti ca ekarasyobhayoh paksayoryathayogam lavavalaghavabhyam prayatnabhedopi | atastantrenoccarayitumasakyata | ekasmimstvatra sabde samuccarite sabdantarasya tatsadrsyatpratipattih | atoyam sabdaslesah | etayosca dvayorapyarthaslesasabdaslesayorupamapratimotpattihetutvam | prabha- tasamdhya hyatropamanam bhagavati upameya ivasabdasvopamanopameyabhavam dyota - yati | sabdavyatirekena tu sadharano dharmorthadhikaranotra na vidyate | tena neyamupama api tu slesa upamapratibhotpattihetuh | indukantamukhityatra bhagavati candravatsundaram mukham yasyah sa tathavidha | 15 tatha snigdhadirghakrsnakesi | mukta parityakta asrirasobha yatha sa tathavidha | trailokyotkrsta ca | tatha padmavatkamalavat rago lauhityam yayostathavidhau padapallavau yasyastadrupa | yadatvasau bhagavati rupaka- pratibhotpattinibandhanena slesena trailokyodaravartimanikyasambhararupataya rupyate tada prakrtorthascandrakantendranilamauktikasobha padmaragairavacchadi- 20 tarupataya pratiyate saksadevamvitharatnamayavayava yogitvat tribhuvanodara- ntargata ratnasamrddhirupeti | atra ca muktasrirityatra svarabhedo vidyate bahuvrihipakse bahuvrihau prakrtyeti (pa . su . 6-2-1 ) - purvapadaprakrtisvaratvat tatpuruse tu samasanto- dattatvat (pa . su . 6-1-123 - pa . su . 6-1-223 ) | sistanam tu sabda- 15 nam svarabhedo nasti | prayatnagurutvagurutve tu trijagadratnasabdavyatiriktesu tattadvarnavisayataya vidyete | tena tatra sabdaslesata | trijagadratnasabdasya tubhayatrapi kasyacidvisesasyavidyamanatvadartham slesatvam |

Warning! Page nr. 101 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah | laghuvrttisametah | aparijata vartapityatra bhagavatyajatasatrutvadapagatasatrusamuhavarta | tadiya ca sobha sarvasyacittamavarjayatityato nandana sriryasyasta- thavidha | udakamadhyavartitaya ca yosau apsu udake pratibimbita indu- stadvatsundari | nityam ca galallavanya pravaha | yadatvasau bhagavati nanda- 5 nasrisabdasya devodyanasobhalaksanarthantarabhidhayitvadrupakapratibhotpatti- nibandhanena slesenaitadbhavamapadyate tada tatsamasrayatvena aparija- tavartapityadipadaparyalocanaya virodhapratibhahetoraparasyapi slesaraya- virbhavo bhavati | na khalu devodyanasobha avidyamanaparijatakhyavrksavi- sesavrttanta bhavati | na casau bhumau tisthati | abindusundara tyitra tu bindubhiryasyah saundaryam nasti tasyah katham lavanyabindavah prasareyuriti virodhapratibhotpattihetuh slesah | aparijatavatapityatrapyapagatarijatabatemti- bahuvrihau prakrtyeti ( pa . su . 6-2-1 ) purvapadaprakrtisvaratvam | tatpurusapakse tvantodattatvam ( pa . su . 6-1-123 - pa . su . 6-1-223 ) | abindusundarityatra 15 avinduvatsundarityupamanatvat tatpuruse tulyartheti (pa . su . 6-2-2 ) - abindusabdasya prakrtisvarah | tasya ca saptamyantapurva padatvadanenaiva sutrena ( pa . su . 6-2-2 ) prakrtisvarenayudattatvam | abindusundarityatra tvavyayatvannanah purvapadaprakrtisvaratvena (pa, su . 6-2-2 ) tadeva | tenatra svarabhedasyabhavah | prayatnabhedakrtattu cakaravaicitryacchandaslesata || 1 iti mahasripratiharendurajaviracitayamudbhatalamkarasara- samgrahalaghuvrttau caturtho vargah || 4 ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: