365betÓéÀÖ

Kavyalankara-sara-sangraha of Udbhata

by Narayana Daso Banhatti | 1925

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...

Warning! Page nr. 102 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

pancamo vargah | apahrtim visesoktim virodham tulyayogitam | aprastutaprasamsam ca vyajastutividarsane || 1 || ( 52 ) upameyopamam caiva sahoktim samkaram tatha | parivrttim ca jagaduralamkaranpare giram || 2 || ( 53 ) apahnutih | apahnutirabhista ca kimcidantargatopama | bhutarthapahnavenasya nibandhah kriyate budhaih || 3 || ( 54 ) yatra bhutam vidyamanamupameyalaksanamarthamapahnutyopamana ruparopenopamano- pameyabhavo [-vagamyate sopahnu ] tiralankarah | atra ca prakaranikasya 10 vidyamanasyarthasya [ pahnavadaprakaranikarthadhyaropena ] yadvidyamano- sphutenarupenopamanopameyabhavascakastityuktam - kimcidantargatopama- 15 iti | tasya udaharanam | etaddhi na tapah satyamidam halahalam visam | visesatah sasikalakomalanam bhavadrsam || 1 || atra prakaranikasya tapasah svarupamapahrtya halahala visavisesarupata- ghyaropena tatsadrsyamavagamitam | taccatra halahalavisasadrsyamupane- yasyapahnutatvanna sphutarupam | halahalakhyo visabhedo yah sighra vyapadayati || visesoktih | yatsamadhyepi saktinam phalanutpattibandhanam | visesasyabhidhitsatastadvisesoktirucyate || 4 || ( 55 )

Warning! Page nr. 103 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | saktinam karakanam samagryepi avikalatve yah kriyaphalasya kinci- dvisesamavagamayitumanutpatterupanibandhah sa visesoktih | tasyasva dvau bhedau | kvacitkhalu karanasamadhyepi yatkarya notpadyate tasyanutpattau svakantena nimittamupadiyate kvaciccartha samathryadivagamyate ! 5 tadaha- darsitena nimittena nimittadarsanena ca | tasya bandho dvidha laksye drsyate lalitatmakah || 5|| ( 56 ) adarsanamanupadanam | tatra dvitiyasya bhedasyodaharanam | maharddhini grhe janma rupam smarasuhrdvayah | tathapi na sukhapratih kasya citriyate na dhih || 2 || atra dhanasambharayogah surupatvam yauvanam ceti yanyetani sukhapraptau karananyavikalani tatsadbhavepi kriyaphalabhutayah sukhaprapteranutpattirupa- nibaddha purvoktanam sukhahetunam vismayavibhavanatmakavisesakhyapanaya | 15 atra ca nimittam svakanthenanudattamavyartha samathryadivagamyate vidhivaidhuryadi| rupasabdotra sarirasya rupamatravyabhicaritvadrupaprakarsatatparyenopattah | smarasuhrdvayo yauvanam | yovane hi manmathobhimukhi bhavati | 1 adyabhedodaharanam tu | ittham visamstulam drstra tavakinam vicestitam | nodeti kimapi prastum satvarasyapi me vacah || 3 || atra prasnatvaralaksanakaranasadbhavepi prasnavacasonutpattirupanibaddha | taya ca prasnavacanakaranasya vismayavibhavanakhyo visesovagamyate | atra ca nimittam bhagavatigati (ta) visamstulacestitadarsanam svakanthenopattam || virodhah | 25 gunasya va kriyaya va viruddhanyakriyavacah | yadvisesabhidhanaya virodham tam pracaksate || 6 || ( 57 ) 7

Warning! Page nr. 104 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

25 10 15 kavyalamkarasarasamgrahah [ pamcami yatra kavina gunasya va kriyaya va athava dvirvasabdasyopattatvat dravyasya viruddhonyah padarthah sajatiyo vijatiyo va vacasa svaprati- bhaprasutena varnanikatmana kriyate kamcidvisesamavagamayitum sa viro- dhakhyolamkarah | gunakriyadravyanamutpreksalamkaralaksanavyakhyanasamaye 5 svarupamuktam | kriyakaranamutpadanam tatpradhanam vacah kriyavacah | kavi- pratibhaya khalu puranaprajapatinirmita suskaparusapadarthavilaksanah sarasah padartha abhinava eva nirmiyante | atah kriyavaca ityuktam | tasyodaharanam | yadva mam kim karomyesa vacalayati vismayah | bhavatyah kkayamakarah kedam tapasi patavam || 4 || atra yadetatpurvamupakrantam vaco me nodeti iti tasyaksepo yadveti krtah | kim va karomi vismayavacalitah san bravimi - bhavatyah kketi | esa vismayo mam vacalayatiti sambandhah | atrakrteh sukumarayah patavasya ca kathinakayasadhyasya virodho bhagavatinisthatvenopanibaddhah | tena ca vismayavibhavanakhyo visesotra khyapyate | ayam casiddhasvabhavadharma- nisthatvadgunavirodhah | evam sadhyasvabhavadharmanisthepi kriyavirodhe udaha ryam | tatha dravyavirodhe gunakriyavirodhe gunadravyavirodhe kriyadravya- virodhe ca || tulyayogita | upamanopameyoktisunyaira prastutairvacah | samyabhidhayi prastavabhagbhirva tulyayogita ||7|| ( 58 ) aprastutanameva va yatra samyamabhidhiyate sa tulyayogita | ataeva prakaranikaprakaraniko bhayarthinisthatvabhavattatropamanopameyoktisunyatvam | prastavabhagbhih prastutaih samyabhidhayi vaca iti sambandhah | tasyah purvabhedasyodaharanam | tvadangamardavam drastuh kasya citte na bhasate | malatisasa bhallekhakadalinam kathorata || 5 ||

Warning! Page nr. 105 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 15 60 vargah ] laghuvrttisametah | 65 tvaccharirasaukumaryadarsinah kasyeva cetasi malatyadinam kathinyam na bhasata ityarthah | atra malatyadinamaprakaranikanamevarthanam kathora- tvalaksanam samyamupanibaddham | drasturiti tun (pa . su . 3-2-135 ) | tadyoge ca svadanmadavamiti-na lokanyayanistha ( pa . su . 2-3-69 ) -iti sasthinisedhah | dvitiyabhedasyodaharanam | yogapatto jatajalam taravi tvamrgajinam | ucitani tavasya yadyamuni taducyatam || 6 || atra prakaranikanamapi yogapattadinam bhagavatisarire samsparsanauci- tyalaksanah samano dharmo nibaddhah | taravi tvagvalkalam | angasya sarirasya || aprastutaprasamsa | adhikaradapetasya vastunonyasya ya stutih | aprastutaprasamseyam prastutarthanubandhini || 8 || ( 59 ) adhikaradupavarnanava saradapagatasya prakaranikadaparasya vastuno yatropanibandhah sa aprastutaprasamsa | na caivamapi tasya unmattapralapa- prakhyata yatah sa kenacitsvajanyena prastutamarthamanubadhnati | taduktam- prastutarthanubandhini iti | tasya udaharanam | yanti svadehesu jaramasampraptopabhoktrkah | phalapusparddhibhajopi durgadesavanisriyah || 7 || atra krcchrena gantum sakyate yasmindese tadbhutakanananam sobhah apra- karanikya eva svadehajarjaratayopavarnitah | tabhisva sadrsyasvajanyena bhagavaticestitamupameyabhutam evamvidharupatayavagamyate | durgeti-suduroradhikarana- 25 ( pa . su . 3-2-48 stham vartikam ) iti dapratyayah || 9 ka . sa . sam .

Warning! Page nr. 106 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 66 vyajastutih | kavyalamkarasarasamgrahah sabdasaktisvabhavena yatra nindeva gamyate | [ pancamo vastutastu stutih srestha vyajastutirasau mata || 9 || (60 ) yatra sabdanamabhidhayakanam ya saktirarthapratyayanaunmukhyam tasya yah 5 svabhavo niyatarthanisthatvatmakastena ninda gamyate iva na tvasau nindaiva padartha paryalocanasamarthyatthayam stutau vakyarthibhutayamavantaravakya- rthatvat | ata evaha - vastutastu stutih srestha iti | vastuta ityartha- samarthyadityarthah | tatra vyajastutirnamalamkaro bhavati | nimdavyajena hi sa stutih | ato vyajastutih | tasya udaharanam | dhigananyopamametam tavakim rupasampadam | trailokyepyanurupo yadvarastava na labhyate || 8 || atra yadetaddhigvadopahatatvam rupasampadah saksacchandavyaparena sprstam na tatsvatmaparyavasitam arthasamarthyatthalokottara bhagavatirupotkarsa- 15 pratipadanaparyavasitatvat | atastasyavantaravakyarthata | teneyam vyaja- stutih | nindavyajena rupotkarsasya stuyamanatvat | dhigananyopama- miti - ubhasarvatasoh karya - ( pa . su . 1-4-48 iti sutroparisthitava- rtikakarika ) iti dvitiya || 20 vidarsana | 2 . abhavanvastusambandho bhavanva yatra kalpayet | 25 upamanopameyatvam kathyate sa vidarsana || 10 || ( 61 ) yatra padarthanam sambandhah svayamanupapadyamanah sannupamanopameyabhave paryavasyati athava upamanopameyabhavakalpanaya svatmanamupapadayati tatra vidarsana | visistasyarthasyopamanopameyabhavatmakasyopadarsanat | tasya udaharanam | vinocitena patya ca rupavatyapi kamini | vidhuvandhyavibhavaryah pravibharti visobhatam || 9 || 1

Warning! Page nr. 107 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 15 vargah ] laghuvrttisametah | 67 vidhuscandrah | vibhavari ratrih | atra rajanikararahitavibhavari- visobhatvasya yadetatkarmatvam tatkaminikartrkayam bharanakriyayam na sama- nvayam gacchati | na hyanyasya sambandhinim visobhamanyo bibharti | atah padarthasamanvayasyatranupapattih | upamanopameyabhavastvatra vakyartha- 5 visrantisthanam krsnaratrivadvisobhatam bibhartiti | evametadbhavati vastvasambandhe upamanopameyabhavakalpanayamudaharanam | yatra tu padarthasamanvaya upamanopameyabhavakalpanaya svatmana- mupapadayati tasya vidarsanabhedasyodaharanamudbhata pustake na drsyate | tasya tu bhamahoditamidamudaharanam | ayam mandadyutirbhasvanastam prati yiyasati | udayah patanayeti srimato bodhayannaran || iti | tatra prathamodayasamayavijrmbhamanasva kantirahitasya bhasvato yadeta- dastamayonmukhyam tadupetasya srimatah prayojyakartrn prati patavasa - nodayakarma kevabodhe tatsamarthacaranalaksanam hetukartrtvamupanibaddham | tatha- vidham khalu bhasvantam pasyantah srimanto budhyante bhasvata iva sarvasyodayah patavasana iti | tamsrvasau tathavabudhyamanan svavasthopadarsanena prayukte yatha mamayamudayah patavasanastatha bhavatamapiti | atra ca presanadhyesanayorabhavattatsamarthacaranalaksana eva prayojakavyaparah kari- sodhyapayati bhiksa vasyatiti yatha | tena ca prayojyaprayojakabhavena 2 . svatmanamupapadayitumupamanopameyabhava aksiptah he srimanto yatha mama- yamudayah patanaya tadbhavatamapiti yuyam budhyadhvamiti | tenatra prayojya- prayojakabhavalaksanena svatmopapadanayopamanopameyabhavasyaksepaddiyo vidarsanaya bhedah | 25 samkarah | sa ca caturvidhah samdehasabdarthavartyalamkaraikasabdabhidhananugrahyanu- grahakabhedena |

Warning! Page nr. 108 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1 68 kavyalamkarasarasamgrahah tatra samdehasamkarastavat | anekalakriyollekhe samam tadvatyasambhave | [ pancamo ekasya ca grahenyayadosabhave ca samkarah || 11 || ( 62 ) anekasyalamkarasyollekhe cetasyuparohe samdehasamkaro bhavati | na tve- 5 kasabdabhidhanasamkaradavapi anekalamkarollekhah sambhavati | yatha- murarinirgata nunam narakapratipanthini | tavapi murdhni gangeva cakradhara patisyati || atra hyupamanopameyabhavastatpratibha hetusca slesone ko lamkara ullikhyate | upamanopameyabhave tavat gangopamanam cakradhara upameya murarinirgatatvam 10 sadharano dharmah | slesastatra narakapratipanthisabdadatmanam labhate | ekatra hi narako danavah aparatra tvavicyadih | etau ca dvavalamkaravekasmi- triva sabdenupravisatah | na hyupamanopameyabhavastatpratibhaheturva slesah sama sadyabhave ivasabdadimantarena svarupam pratilabhate | tenatra dvavalamkarave- kasminvacake iva sabdenupravistau | yadi ca anelamkarollekhe sati sandeha- 15 samkarastata evamadavapyane kalamkarollekhasya sambhavatsamdehasamkaraprasanga ityasankayoktam-samam tadvrtyasambhava iti | tasyanekasyalamkarasya samam yugapadyadi vrttirvyaparilamkaryalam karanatmako na sambhavatityarthah | purvokte tudaharane murarinirgateti sadharanadharmopadanannarakapratipanthi- niti ca slesapadopadarsanannanekasyalamkarasya yugapadvrtterasambhavah | tena tatra na samdehasamkarata | nanu yathane kalamkarollekhe yugapadvrttyasambhave ca samdehasamkaratvamevam sati yatra pratibhamatrenanekasminnalamkare ullikhyamane yasya sadhakam pramanamasti sa upadiyate yasya tu badhakam pramanam vidyate sa tyajyate | tatrapyanekalamkarollekhasya samam tadvrttyasambhavasya ca sambha- vatsamdehasamkaratvam prasajjatityasankayoktam ekasya ca grahe nyayado- 25 sabhave ceti | nyayah sadhakam pramanam doso badhakam pramanam | yatra- nekalamkarollekhe yugapadvrttyasambhave ca ekatarasya grahane sadhakabadhake pramane

Warning! Page nr. 109 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 69 samastavyastataya na vidyate tatra samdehasamkarah | tena nanistaprasangah tathahi yatra sadhakabadhake pramane samastyena vidyete tatra yasya sadhakam pramanamasti tasyopadanadvadhakasya pramanopetasya ca tyagadekasya grahanam bhavati | yatrapi sadhakabadhakapramanayorvaiyastyenanyatarasya vidya- " manata tatrapi pratibhollikhyamanane kalamkaramadhyatsadhakapramanopeta- syopadanatpramanasunyasya copeksyatvattatha badhakapramanopetasya pari tyagattaditarasya ca purvollikhitasya parisesyenopadanadekasya graho bhavati | yatra tu sadhakabadhakapramanabhavastatra samdeha eva | evamayam samde- hasamkaro laksitah | 10 tasyodaharanam | yadyapyatyantamucito varendustena labhyate | tathapi vacmi kutrapi kriyatamadaro vare || 10 || atra varenduriti vara eva induh vara indurivetirupakasamasopamayo- dvayoralamkarayorullekhah | na ca tasyanekasyalamkarasya yugapadvrttih sambhavati 15 ekalamkara samsrayenaivalamkarasya krtakrtyatvat | na catra dvayormadhyade- katarasya grahanaya sadhakabadhakapramanayogah | sadhakam hi pramanam vidya- manam vidhimukhenalamkaram jnapayet | tatha badhakamapi pahatavyalamkara- nisedhamukhenopadeyamalamkaram purvollikhitam parisesyadupadeyataya pratipada- yati | atra tu dvayah sadhakabadhakapramanayorabhavatsamdehastena samdehasam- 20 karolamkarah | sabdarthavartyalamkarastu | sabdarthavartyalamkara vakya ekatra bhasinah | samkaro va yatraikasminvakye sabdavartinorthavartinasvalamkarah samsargamupayanti sa 25 sabdarthalamkarah |

Warning! Page nr. 110 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

70 tasyodaharanam | kavyalamkarasarasamgrahah [ pancamo ittham sthitirvarartha cenma krtha vyarthamarthitam | rupena te yuva sarvah padabaddho hi kinkarah | * 11 vararthi bhartrartha | kinkaro dasah | atra thakaropanibaddho nuprasatmakah 5 sabdalamkarah | arthalamkarasvarthantaranyaso vidyate | tathahyatra ma krtha vyarthamarcitamityupaditsitetherthitvasyakaranam yadupanibaddham tadnupadyamana- taya sambhavya tatsamarthanayoktam - rupena te yuva sarvah padabaddho hi kinkarah- iti | yo gunotkarsasali sa narthayate apitvarthyate yatha ratnadi | tvam ca rupavatvadgunotkarsasalini | tasmadupaditsiterthe tavarthitvamayuktamiti | 10 tenayam sabdarthavartyalamkarasamkarah | ekasabdabhidhanasamkarastu | ekavakyamsapravesadvabhidhiyate || 12 || (63 ) ekasminvakyamse vakyaikadese yatranekasyalamkarasyanupravesah sa ekasabdabhidhana samkarah | 15 tasyodaharanam | maivamevastha sacchayavarnikacarukarnika | ambhojiniva citrastha drstimatrasukhaprada || 12 || atropamalamkara upamapratibhotpattihetubhutasca slesa ityetau dvavalamkara- vekasminvakyamse iva sabdenupravistau | tathahi | ambhojini upamanam 20 gauri upameya drstimatrasukhapradatvam sadharano dharmah ityupama | sacchaya- varnika carukarniketi slesah | ambhojinyam hi varna rajavartadayah gauryam tu gauratvam | ambhojinyam karnika kamalamadhyavarti bijakosah gauryam tu caru karnau | kapcatra samasantah | tenayam slesah | etau ca dvavalamkaravekasminvakyamse iva sabdenupravistau | tenayamekasabda- 25 bhidhana samkarah |

Warning! Page nr. 111 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah 1 laghuvrttisametah | $ anugrahyanugrahakasamkarastu | parasparopakarena yatralamkrtayah sthitah | svatantryenatmalabham no labhante sopi samkarah || 13 || (64 ) yatropakaryopakarakabhavavasthitatvadalamkarah svatantryenatmanam na 5 labhante sonugrahyanugrahakasamkarah | upakaryopyupakarakamupakaroti tadiya- syopakarasya visayabhavenavasthanat | upakarye hyupakarakadheyamupakaram pratipsati satyupakarakasyopakarakatvam bhavati tenopakaryenapyupakaraka- syopakarah kriyata iti parasparagrahanamatropattam- parasparopakareneti | tasyodaharanam | hareneva smaravyadhastvayanangikrtopi san | tvadvapuh ksanamapyesa dhastaryadiva na muncati || *13 || atra dhatarthyadiva na muncatiti yasavutpreksa sa hareneva smaravyadha- stvayanangikrtopi sannityupamapratibhotpattihetuslesavasena svarupam prati labhate | anangikrto hi anangatvamasariratvamapaditah anurikrtasva | 15 yasvanurikrtah ksanamapi na muncati tatra dhastaryam hetutayotpreksitum sakyate | tena slesavasenatrotpreksa asaditasvabhava | atoyamanugrahyanugrahaka samkarah | evamayam caturvidhah samkaro nanalamkaragatavikalpavyavastha samuccayanga- ngibhavasamasrayanenabhihitah | tatrane kalamkaravikalpatsamdehasamkarah | vibhinnadharatvena sabdarthavartinolamkarayoravasthanadvyavasthasamasrayah 20 sabdartha vartyalamkarasamkarah | ekasabdabhidhanasamkare tu samuccayenaneko- lamkara ekasminvakyamse ivadavanupravisati | anugrahyanugrahakasamkare tvanakasyalamkarasyangangibhavah | ato vikalpa - vyavastha - samuccaya- ngangibhavasamsraya ete catvarah samkarabhedah | upameyopama | 25 anyonyameva yatra syadupamanopameyata | upameyopamamahustam paksantarahanigam || 14 || ( 65 )

Warning! Page nr. 112 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ura kavyalamkarasarasamgrahah [ pancamo yatro bhayorupamanopameyayoh parasparamupamanopameyabhavastatropameyopama | upameyenopamanasyopamanat | nanu ca prakaranikam samyabhidhana sambandhi upameyam aprakaranikamupamanam | yadi catropameyasyopamanatvamabhi- dhiyate evam sati tasya prakaranikatvam vyahanyate ityasankayoktam- 5 paksantarahanigamiti | natropamanopameyabhave tatparyam kimtu etadeva dvayamevamvidham vidyate na tvanyadetayoh sadrsam vastvantaram vidyata iti | atasca etatpaksadvitayavyatiriktasya paksantarasyatra hanervivaksitatvatparasparamupa- manopameyabhavo na dusyatiti | tasya paksantarahanau pratipadyayamavantara- vakyarthatvenavasthanat - varam visam bhaksaya ma casya grhe bhuktva - itivat | 10 atra hi visabhaksanam na vidhiyate durjanagrhe bhojanaparivarjanatatparyat | evamihapyupamanopameyabhavasyavivaksa paksantarahanau tatparyat | siramsi padunjaniva vegotpatayato dvisam | ajau karopamam cakram yasya cakropamah karah || 14 || atra yasyetyupattasya-tvatkrte sopi vaikunthah ityatra tacchabdasa- 15 anvayenakankavicchedo bhavisyati | uttaresvapi ca slokesu tenaiva yaccha- bdarthom nirakanksikaryah | atra karacakrayoh parasparamupamanopameyabhavah | sadharanascatra dharmah atitvaritatvena satrusirovakartanam | esa catropama- nopameyabhavah upamanantarabhave paryavasitah | yadiparametayoreva paraspara- mupamanopameyabhavah syadanyatve tayorupamanam nastiti | 30 sahoktih | tulyakale kriye yatra vastudvayasamasrite | padenaikena kathyete sa sahoktirmata satam || 15 || (66 ) yatra vastudvayasamavete dve kriye padenaikena tatravrtya kathyete tatra saho- ktirnamalamkaro bhavati | nanu-samjahara saratkalah - ityadavapi dipake 25 padenaikena vastudvayasamavete dve kriye kathyete atasca tatrapi sahoktitvam prapnotityasankayoktam-tulyakale iti | yatra sahadina padena tulya-

Warning! Page nr. 113 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

laghuvrttisametah | 73 vargah ] kalatamavagamya vastu dvitayasamasrite dve kriye kathyete tatra sahokti- tvam | na caivam dipaka iti nativyaptih | sahadina ca sabdena yugapa- tkalatayamavadyotyamanayam dvayi gatih | kadacitkhalu yayoh kriyayo- stulyakalata te kriye tulyakaksataya svasrayavisrantatvenabhidhiyete yatha 5 devadattayajnadattau saha bhujate iti | kadacitvekasrayavisrantayam kriyaya- mabhihitayam sahayarthaparyalocana samarthyadaparasyasrayasya kriyasambandho- vagamyate yatha devadatte| yajnadattena saha bhuna iti | taha dvitiyagati - pha ratriyate sabdena rupenaikatra kriyasambandhasya pratitasyaparatrarthena rupeno- nniyamanatvena vakrabhaniteh sadbhavat | evamvidhasya yatraiva sobhatisaya- 10 vidhayitvam tatraiva sahoteralamkarata na sarvatretidrastavyam | tasya udaharanam | yujano mrtyuna sardham yasya | jau tarakamaye | cakre cakrabhidhanena presyenaptamanorathah || 15 || yasya praisyeneti sambandhah | atra mrtyoryujanasya ca manorathavaptikarana- 55 laksane dve kriye padenaikenokte cakrevaptamanoratha iti | yadyapyavaptamano- ratha iti cakra iti ca suptinantatvabhedena padadvitvam tathapi kriyapadadvitayo- padanavyavrttervivaksitatvatpadenaikeneti na virudhyate | athava cakra iti karotikriya samanyabhuta visesamantarenaparyavasyanti manorathavaptilaksanam visesam garbhikaroti | atasvatra satyapyanekapadatve ekapadibhava iva praka- 20 sate | tena ekena padenetyuktam | sardhamsabdasvatra tulyakalatamavadyotayati | yasya praisyenajnakarina cakrasamjnakena kartrbhutena mrtyuna sardhamaprthakka- lataya yujana aptamanorathah krta iti | anekalokakavalikarananmrtyo- manorathavaptiryujanasya ca satruvinasat | parivrttih | 1 25 samanyuna visistaistu kasyacitparivartanam | arthanarthasvabhavam yatparivrttirabhani sa || 16 || ( 67 ) 10 ka . sa . sam .

Warning! Page nr. 114 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Ge kavyalamkarasarasamgrahah 1 [ pancamo kasyacidvastuno vastvantarena parivartanam parivrttih | sa ca trividha parivartanakarakanam parivartaniyena saha samatvannyunatvadadhikatvacca | tadidamuktam samanyunavisistairiti | tatra yasyah samarthah parivartyate tasya anarthasvabhavata | arthasabdena hi upadeyorthobhidhiyate ardhyate- 5 savitikrtva | yatra ca samyam tatrarthaniyatvam nasti | tenarthyatvabhava- nugamattatranarthatvamabhidhiyate | atastatranarthasvabhavam parivartanam | yatrapi ca nikrstaparigrahenotkrstaparityagah kriyate tatrapyanarthasvabhavata upadeya- viparitasyopadanat | arthapratipakso hyatranarthah | adharmanrtavat | yatha hyadharmanrtasabdabhyam nottarapadarthabhavamatramabhidhiyate napyuttarapadartha- 10 tulyorthah kintarhyetatpratipaksasyaivabhidhanam | evamihapyanarthasabdena artha pratipaksasyaivabhidhanam | yatha anartho vairinamapatita ityevamadau | tena yatrotkrstena nikrstah parigrhyate tatra duhkhahetutvadarthapratipaksatvenana- rthasvabhavata | yatra tu nikrstenotkrstah parigrhyate tatrotkrstasya sukhahetu- tvenopadeyatvadarthasvabhavata | tadidamuktam arthanarthasvabhavamiti | tatra samaparivrtterudaharanam | 15 uro datvamararinam yena yuddhesvagrhyata | hiranyaksavadyesu yasah sakam jayasriya || 16 || atra urodanenotsaho laksyate | yasvatra laksyamanasyarthasyotsaha- syopayataya pratiyate abhidheyortho vaksaso danam nama-yo hi yatra vaksa 20 udyamayati sa tatrotsahata iti tatpratibhavacchaditasyotsahasya pratiteh | tadapeksaya samena samasya parivartanam uroyasasoh samatvat | nyunaparivrttestudaharanam | 25 netroragavala bhramyanmandaradrisirasrayutaih | ratnairapurya dugdhadhi yah samadatta kaustubham || 17 ||| netrabhuta urago vasukih | atra kaustubhasyotkrstasya nikrstaratnapari tyagena grahanannikrstegotkrstasya parivartanam |

Warning! Page nr. 115 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 75 visistaparivrttestudaharanam | yo balau vyaptabhusini makhena dyam jigapati | abhayam svargasadmabhyo datva jagraha kharvatam || 18 || bhusima prthivya avadhih | makho yajnah | atra abhayenotkrstena nikr- 5 stasya kharvatvasya hrasvatvasya parivartanam abhidheyapeksaya purvatarodaharana- vatpratibhati | tatparyarthapeksaya tu neyam parivrttih | yattaddevebhyah abhayam pratijnatam tadupayabhutaya vamanavesena kharvatayah parigrhitatvat || [ iti ] mahasripratiharendurajaviracitayamudbhatalamkara- sarasamgrahalaghuvrttau pancamo vargah ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: