Kavyalankara-sara-sangraha of Udbhata
by Narayana Daso Banhatti | 1925
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...
Chapter 5 (pancamo vargah)
pancamo vargah | apahrtim visesoktim virodham tulyayogitam | aprastutaprasamsam ca vyajastutividarsane || 1 || ( 52 ) upameyopamam caiva sahoktim samkaram tatha | parivrttim ca jagaduralamkaranpare giram || 2 || ( 53 ) apahnutih | apahnutirabhista ca kimcidantargatopama | bhutarthapahnavenasya nibandhah kriyate budhaih || 3 || ( 54 ) yatra bhutam vidyamanamupameyalaksanamarthamapahnutyopamana ruparopenopamano- pameyabhavo [-vagamyate sopahnu ] tiralankarah | atra ca prakaranikasya 10 vidyamanasyarthasya [ pahnavadaprakaranikarthadhyaropena ] yadvidyamano- sphutenarupenopamanopameyabhavascakastityuktam - kimcidantargatopama- 15 iti | tasya udaharanam | etaddhi na tapah satyamidam halahalam visam | visesatah sasikalakomalanam bhavadrsam || 1 || atra prakaranikasya tapasah svarupamapahrtya halahala visavisesarupata- ghyaropena tatsadrsyamavagamitam | taccatra halahalavisasadrsyamupane- yasyapahnutatvanna sphutarupam | halahalakhyo visabhedo yah sighra vyapadayati || visesoktih | yatsamadhyepi saktinam phalanutpattibandhanam | visesasyabhidhitsatastadvisesoktirucyate || 4 || ( 55 )
vargah ] laghuvrttisametah | saktinam karakanam samagryepi avikalatve yah kriyaphalasya kinci- dvisesamavagamayitumanutpatterupanibandhah sa visesoktih | tasyasva dvau bhedau | kvacitkhalu karanasamadhyepi yatkarya notpadyate tasyanutpattau svakantena nimittamupadiyate kvaciccartha samathryadivagamyate ! 5 tadaha- darsitena nimittena nimittadarsanena ca | tasya bandho dvidha laksye drsyate lalitatmakah || 5|| ( 56 ) adarsanamanupadanam | tatra dvitiyasya bhedasyodaharanam | maharddhini grhe janma rupam smarasuhrdvayah | tathapi na sukhapratih kasya citriyate na dhih || 2 || atra dhanasambharayogah surupatvam yauvanam ceti yanyetani sukhapraptau karananyavikalani tatsadbhavepi kriyaphalabhutayah sukhaprapteranutpattirupa- nibaddha purvoktanam sukhahetunam vismayavibhavanatmakavisesakhyapanaya | 15 atra ca nimittam svakanthenanudattamavyartha samathryadivagamyate vidhivaidhuryadi| rupasabdotra sarirasya rupamatravyabhicaritvadrupaprakarsatatparyenopattah | smarasuhrdvayo yauvanam | yovane hi manmathobhimukhi bhavati | 1 adyabhedodaharanam tu | ittham visamstulam drstra tavakinam vicestitam | nodeti kimapi prastum satvarasyapi me vacah || 3 || atra prasnatvaralaksanakaranasadbhavepi prasnavacasonutpattirupanibaddha | taya ca prasnavacanakaranasya vismayavibhavanakhyo visesovagamyate | atra ca nimittam bhagavatigati (ta) visamstulacestitadarsanam svakanthenopattam || virodhah | 25 gunasya va kriyaya va viruddhanyakriyavacah | yadvisesabhidhanaya virodham tam pracaksate || 6 || ( 57 ) 7
25 10 15 kavyalamkarasarasamgrahah [ pamcami yatra kavina gunasya va kriyaya va athava dvirvasabdasyopattatvat dravyasya viruddhonyah padarthah sajatiyo vijatiyo va vacasa svaprati- bhaprasutena varnanikatmana kriyate kamcidvisesamavagamayitum sa viro- dhakhyolamkarah | gunakriyadravyanamutpreksalamkaralaksanavyakhyanasamaye 5 svarupamuktam | kriyakaranamutpadanam tatpradhanam vacah kriyavacah | kavi- pratibhaya khalu puranaprajapatinirmita suskaparusapadarthavilaksanah sarasah padartha abhinava eva nirmiyante | atah kriyavaca ityuktam | tasyodaharanam | yadva mam kim karomyesa vacalayati vismayah | bhavatyah kkayamakarah kedam tapasi patavam || 4 || atra yadetatpurvamupakrantam vaco me nodeti iti tasyaksepo yadveti krtah | kim va karomi vismayavacalitah san bravimi - bhavatyah kketi | esa vismayo mam vacalayatiti sambandhah | atrakrteh sukumarayah patavasya ca kathinakayasadhyasya virodho bhagavatinisthatvenopanibaddhah | tena ca vismayavibhavanakhyo visesotra khyapyate | ayam casiddhasvabhavadharma- nisthatvadgunavirodhah | evam sadhyasvabhavadharmanisthepi kriyavirodhe udaha ryam | tatha dravyavirodhe gunakriyavirodhe gunadravyavirodhe kriyadravya- virodhe ca || tulyayogita | upamanopameyoktisunyaira prastutairvacah | samyabhidhayi prastavabhagbhirva tulyayogita ||7|| ( 58 ) aprastutanameva va yatra samyamabhidhiyate sa tulyayogita | ataeva prakaranikaprakaraniko bhayarthinisthatvabhavattatropamanopameyoktisunyatvam | prastavabhagbhih prastutaih samyabhidhayi vaca iti sambandhah | tasyah purvabhedasyodaharanam | tvadangamardavam drastuh kasya citte na bhasate | malatisasa bhallekhakadalinam kathorata || 5 ||
5 15 60 vargah ] laghuvrttisametah | 65 tvaccharirasaukumaryadarsinah kasyeva cetasi malatyadinam kathinyam na bhasata ityarthah | atra malatyadinamaprakaranikanamevarthanam kathora- tvalaksanam samyamupanibaddham | drasturiti tun (pa . su . 3-2-135 ) | tadyoge ca svadanmadavamiti-na lokanyayanistha ( pa . su . 2-3-69 ) -iti sasthinisedhah | dvitiyabhedasyodaharanam | yogapatto jatajalam taravi tvamrgajinam | ucitani tavasya yadyamuni taducyatam || 6 || atra prakaranikanamapi yogapattadinam bhagavatisarire samsparsanauci- tyalaksanah samano dharmo nibaddhah | taravi tvagvalkalam | angasya sarirasya || aprastutaprasamsa | adhikaradapetasya vastunonyasya ya stutih | aprastutaprasamseyam prastutarthanubandhini || 8 || ( 59 ) adhikaradupavarnanava saradapagatasya prakaranikadaparasya vastuno yatropanibandhah sa aprastutaprasamsa | na caivamapi tasya unmattapralapa- prakhyata yatah sa kenacitsvajanyena prastutamarthamanubadhnati | taduktam- prastutarthanubandhini iti | tasya udaharanam | yanti svadehesu jaramasampraptopabhoktrkah | phalapusparddhibhajopi durgadesavanisriyah || 7 || atra krcchrena gantum sakyate yasmindese tadbhutakanananam sobhah apra- karanikya eva svadehajarjaratayopavarnitah | tabhisva sadrsyasvajanyena bhagavaticestitamupameyabhutam evamvidharupatayavagamyate | durgeti-suduroradhikarana- 25 ( pa . su . 3-2-48 stham vartikam ) iti dapratyayah || 9 ka . sa . sam .
10 66 vyajastutih | kavyalamkarasarasamgrahah sabdasaktisvabhavena yatra nindeva gamyate | [ pancamo vastutastu stutih srestha vyajastutirasau mata || 9 || (60 ) yatra sabdanamabhidhayakanam ya saktirarthapratyayanaunmukhyam tasya yah 5 svabhavo niyatarthanisthatvatmakastena ninda gamyate iva na tvasau nindaiva padartha paryalocanasamarthyatthayam stutau vakyarthibhutayamavantaravakya- rthatvat | ata evaha - vastutastu stutih srestha iti | vastuta ityartha- samarthyadityarthah | tatra vyajastutirnamalamkaro bhavati | nimdavyajena hi sa stutih | ato vyajastutih | tasya udaharanam | dhigananyopamametam tavakim rupasampadam | trailokyepyanurupo yadvarastava na labhyate || 8 || atra yadetaddhigvadopahatatvam rupasampadah saksacchandavyaparena sprstam na tatsvatmaparyavasitam arthasamarthyatthalokottara bhagavatirupotkarsa- 15 pratipadanaparyavasitatvat | atastasyavantaravakyarthata | teneyam vyaja- stutih | nindavyajena rupotkarsasya stuyamanatvat | dhigananyopama- miti - ubhasarvatasoh karya - ( pa . su . 1-4-48 iti sutroparisthitava- rtikakarika ) iti dvitiya || 20 vidarsana | 2 . abhavanvastusambandho bhavanva yatra kalpayet | 25 upamanopameyatvam kathyate sa vidarsana || 10 || ( 61 ) yatra padarthanam sambandhah svayamanupapadyamanah sannupamanopameyabhave paryavasyati athava upamanopameyabhavakalpanaya svatmanamupapadayati tatra vidarsana | visistasyarthasyopamanopameyabhavatmakasyopadarsanat | tasya udaharanam | vinocitena patya ca rupavatyapi kamini | vidhuvandhyavibhavaryah pravibharti visobhatam || 9 || 1
10 15 vargah ] laghuvrttisametah | 67 vidhuscandrah | vibhavari ratrih | atra rajanikararahitavibhavari- visobhatvasya yadetatkarmatvam tatkaminikartrkayam bharanakriyayam na sama- nvayam gacchati | na hyanyasya sambandhinim visobhamanyo bibharti | atah padarthasamanvayasyatranupapattih | upamanopameyabhavastvatra vakyartha- 5 visrantisthanam krsnaratrivadvisobhatam bibhartiti | evametadbhavati vastvasambandhe upamanopameyabhavakalpanayamudaharanam | yatra tu padarthasamanvaya upamanopameyabhavakalpanaya svatmana- mupapadayati tasya vidarsanabhedasyodaharanamudbhata pustake na drsyate | tasya tu bhamahoditamidamudaharanam | ayam mandadyutirbhasvanastam prati yiyasati | udayah patanayeti srimato bodhayannaran || iti | tatra prathamodayasamayavijrmbhamanasva kantirahitasya bhasvato yadeta- dastamayonmukhyam tadupetasya srimatah prayojyakartrn prati patavasa - nodayakarma kevabodhe tatsamarthacaranalaksanam hetukartrtvamupanibaddham | tatha- vidham khalu bhasvantam pasyantah srimanto budhyante bhasvata iva sarvasyodayah patavasana iti | tamsrvasau tathavabudhyamanan svavasthopadarsanena prayukte yatha mamayamudayah patavasanastatha bhavatamapiti | atra ca presanadhyesanayorabhavattatsamarthacaranalaksana eva prayojakavyaparah kari- sodhyapayati bhiksa vasyatiti yatha | tena ca prayojyaprayojakabhavena 2 . svatmanamupapadayitumupamanopameyabhava aksiptah he srimanto yatha mama- yamudayah patanaya tadbhavatamapiti yuyam budhyadhvamiti | tenatra prayojya- prayojakabhavalaksanena svatmopapadanayopamanopameyabhavasyaksepaddiyo vidarsanaya bhedah | 25 samkarah | sa ca caturvidhah samdehasabdarthavartyalamkaraikasabdabhidhananugrahyanu- grahakabhedena |
1 68 kavyalamkarasarasamgrahah tatra samdehasamkarastavat | anekalakriyollekhe samam tadvatyasambhave | [ pancamo ekasya ca grahenyayadosabhave ca samkarah || 11 || ( 62 ) anekasyalamkarasyollekhe cetasyuparohe samdehasamkaro bhavati | na tve- 5 kasabdabhidhanasamkaradavapi anekalamkarollekhah sambhavati | yatha- murarinirgata nunam narakapratipanthini | tavapi murdhni gangeva cakradhara patisyati || atra hyupamanopameyabhavastatpratibha hetusca slesone ko lamkara ullikhyate | upamanopameyabhave tavat gangopamanam cakradhara upameya murarinirgatatvam 10 sadharano dharmah | slesastatra narakapratipanthisabdadatmanam labhate | ekatra hi narako danavah aparatra tvavicyadih | etau ca dvavalamkaravekasmi- triva sabdenupravisatah | na hyupamanopameyabhavastatpratibhaheturva slesah sama sadyabhave ivasabdadimantarena svarupam pratilabhate | tenatra dvavalamkarave- kasminvacake iva sabdenupravistau | yadi ca anelamkarollekhe sati sandeha- 15 samkarastata evamadavapyane kalamkarollekhasya sambhavatsamdehasamkaraprasanga ityasankayoktam-samam tadvrtyasambhava iti | tasyanekasyalamkarasya samam yugapadyadi vrttirvyaparilamkaryalam karanatmako na sambhavatityarthah | purvokte tudaharane murarinirgateti sadharanadharmopadanannarakapratipanthi- niti ca slesapadopadarsanannanekasyalamkarasya yugapadvrtterasambhavah | tena tatra na samdehasamkarata | nanu yathane kalamkarollekhe yugapadvrttyasambhave ca samdehasamkaratvamevam sati yatra pratibhamatrenanekasminnalamkare ullikhyamane yasya sadhakam pramanamasti sa upadiyate yasya tu badhakam pramanam vidyate sa tyajyate | tatrapyanekalamkarollekhasya samam tadvrttyasambhavasya ca sambha- vatsamdehasamkaratvam prasajjatityasankayoktam ekasya ca grahe nyayado- 25 sabhave ceti | nyayah sadhakam pramanam doso badhakam pramanam | yatra- nekalamkarollekhe yugapadvrttyasambhave ca ekatarasya grahane sadhakabadhake pramane
vargah ] laghuvrttisametah | 69 samastavyastataya na vidyate tatra samdehasamkarah | tena nanistaprasangah tathahi yatra sadhakabadhake pramane samastyena vidyete tatra yasya sadhakam pramanamasti tasyopadanadvadhakasya pramanopetasya ca tyagadekasya grahanam bhavati | yatrapi sadhakabadhakapramanayorvaiyastyenanyatarasya vidya- " manata tatrapi pratibhollikhyamanane kalamkaramadhyatsadhakapramanopeta- syopadanatpramanasunyasya copeksyatvattatha badhakapramanopetasya pari tyagattaditarasya ca purvollikhitasya parisesyenopadanadekasya graho bhavati | yatra tu sadhakabadhakapramanabhavastatra samdeha eva | evamayam samde- hasamkaro laksitah | 10 tasyodaharanam | yadyapyatyantamucito varendustena labhyate | tathapi vacmi kutrapi kriyatamadaro vare || 10 || atra varenduriti vara eva induh vara indurivetirupakasamasopamayo- dvayoralamkarayorullekhah | na ca tasyanekasyalamkarasya yugapadvrttih sambhavati 15 ekalamkara samsrayenaivalamkarasya krtakrtyatvat | na catra dvayormadhyade- katarasya grahanaya sadhakabadhakapramanayogah | sadhakam hi pramanam vidya- manam vidhimukhenalamkaram jnapayet | tatha badhakamapi pahatavyalamkara- nisedhamukhenopadeyamalamkaram purvollikhitam parisesyadupadeyataya pratipada- yati | atra tu dvayah sadhakabadhakapramanayorabhavatsamdehastena samdehasam- 20 karolamkarah | sabdarthavartyalamkarastu | sabdarthavartyalamkara vakya ekatra bhasinah | samkaro va yatraikasminvakye sabdavartinorthavartinasvalamkarah samsargamupayanti sa 25 sabdarthalamkarah |
70 tasyodaharanam | kavyalamkarasarasamgrahah [ pancamo ittham sthitirvarartha cenma krtha vyarthamarthitam | rupena te yuva sarvah padabaddho hi kinkarah | * 11 vararthi bhartrartha | kinkaro dasah | atra thakaropanibaddho nuprasatmakah 5 sabdalamkarah | arthalamkarasvarthantaranyaso vidyate | tathahyatra ma krtha vyarthamarcitamityupaditsitetherthitvasyakaranam yadupanibaddham tadnupadyamana- taya sambhavya tatsamarthanayoktam - rupena te yuva sarvah padabaddho hi kinkarah- iti | yo gunotkarsasali sa narthayate apitvarthyate yatha ratnadi | tvam ca rupavatvadgunotkarsasalini | tasmadupaditsiterthe tavarthitvamayuktamiti | 10 tenayam sabdarthavartyalamkarasamkarah | ekasabdabhidhanasamkarastu | ekavakyamsapravesadvabhidhiyate || 12 || (63 ) ekasminvakyamse vakyaikadese yatranekasyalamkarasyanupravesah sa ekasabdabhidhana samkarah | 15 tasyodaharanam | maivamevastha sacchayavarnikacarukarnika | ambhojiniva citrastha drstimatrasukhaprada || 12 || atropamalamkara upamapratibhotpattihetubhutasca slesa ityetau dvavalamkara- vekasminvakyamse iva sabdenupravistau | tathahi | ambhojini upamanam 20 gauri upameya drstimatrasukhapradatvam sadharano dharmah ityupama | sacchaya- varnika carukarniketi slesah | ambhojinyam hi varna rajavartadayah gauryam tu gauratvam | ambhojinyam karnika kamalamadhyavarti bijakosah gauryam tu caru karnau | kapcatra samasantah | tenayam slesah | etau ca dvavalamkaravekasminvakyamse iva sabdenupravistau | tenayamekasabda- 25 bhidhana samkarah |
vargah 1 laghuvrttisametah | $ anugrahyanugrahakasamkarastu | parasparopakarena yatralamkrtayah sthitah | svatantryenatmalabham no labhante sopi samkarah || 13 || (64 ) yatropakaryopakarakabhavavasthitatvadalamkarah svatantryenatmanam na 5 labhante sonugrahyanugrahakasamkarah | upakaryopyupakarakamupakaroti tadiya- syopakarasya visayabhavenavasthanat | upakarye hyupakarakadheyamupakaram pratipsati satyupakarakasyopakarakatvam bhavati tenopakaryenapyupakaraka- syopakarah kriyata iti parasparagrahanamatropattam- parasparopakareneti | tasyodaharanam | hareneva smaravyadhastvayanangikrtopi san | tvadvapuh ksanamapyesa dhastaryadiva na muncati || *13 || atra dhatarthyadiva na muncatiti yasavutpreksa sa hareneva smaravyadha- stvayanangikrtopi sannityupamapratibhotpattihetuslesavasena svarupam prati labhate | anangikrto hi anangatvamasariratvamapaditah anurikrtasva | 15 yasvanurikrtah ksanamapi na muncati tatra dhastaryam hetutayotpreksitum sakyate | tena slesavasenatrotpreksa asaditasvabhava | atoyamanugrahyanugrahaka samkarah | evamayam caturvidhah samkaro nanalamkaragatavikalpavyavastha samuccayanga- ngibhavasamasrayanenabhihitah | tatrane kalamkaravikalpatsamdehasamkarah | vibhinnadharatvena sabdarthavartinolamkarayoravasthanadvyavasthasamasrayah 20 sabdartha vartyalamkarasamkarah | ekasabdabhidhanasamkare tu samuccayenaneko- lamkara ekasminvakyamse ivadavanupravisati | anugrahyanugrahakasamkare tvanakasyalamkarasyangangibhavah | ato vikalpa - vyavastha - samuccaya- ngangibhavasamsraya ete catvarah samkarabhedah | upameyopama | 25 anyonyameva yatra syadupamanopameyata | upameyopamamahustam paksantarahanigam || 14 || ( 65 )
ura kavyalamkarasarasamgrahah [ pancamo yatro bhayorupamanopameyayoh parasparamupamanopameyabhavastatropameyopama | upameyenopamanasyopamanat | nanu ca prakaranikam samyabhidhana sambandhi upameyam aprakaranikamupamanam | yadi catropameyasyopamanatvamabhi- dhiyate evam sati tasya prakaranikatvam vyahanyate ityasankayoktam- 5 paksantarahanigamiti | natropamanopameyabhave tatparyam kimtu etadeva dvayamevamvidham vidyate na tvanyadetayoh sadrsam vastvantaram vidyata iti | atasca etatpaksadvitayavyatiriktasya paksantarasyatra hanervivaksitatvatparasparamupa- manopameyabhavo na dusyatiti | tasya paksantarahanau pratipadyayamavantara- vakyarthatvenavasthanat - varam visam bhaksaya ma casya grhe bhuktva - itivat | 10 atra hi visabhaksanam na vidhiyate durjanagrhe bhojanaparivarjanatatparyat | evamihapyupamanopameyabhavasyavivaksa paksantarahanau tatparyat | siramsi padunjaniva vegotpatayato dvisam | ajau karopamam cakram yasya cakropamah karah || 14 || atra yasyetyupattasya-tvatkrte sopi vaikunthah ityatra tacchabdasa- 15 anvayenakankavicchedo bhavisyati | uttaresvapi ca slokesu tenaiva yaccha- bdarthom nirakanksikaryah | atra karacakrayoh parasparamupamanopameyabhavah | sadharanascatra dharmah atitvaritatvena satrusirovakartanam | esa catropama- nopameyabhavah upamanantarabhave paryavasitah | yadiparametayoreva paraspara- mupamanopameyabhavah syadanyatve tayorupamanam nastiti | 30 sahoktih | tulyakale kriye yatra vastudvayasamasrite | padenaikena kathyete sa sahoktirmata satam || 15 || (66 ) yatra vastudvayasamavete dve kriye padenaikena tatravrtya kathyete tatra saho- ktirnamalamkaro bhavati | nanu-samjahara saratkalah - ityadavapi dipake 25 padenaikena vastudvayasamavete dve kriye kathyete atasca tatrapi sahoktitvam prapnotityasankayoktam-tulyakale iti | yatra sahadina padena tulya-
laghuvrttisametah | 73 vargah ] kalatamavagamya vastu dvitayasamasrite dve kriye kathyete tatra sahokti- tvam | na caivam dipaka iti nativyaptih | sahadina ca sabdena yugapa- tkalatayamavadyotyamanayam dvayi gatih | kadacitkhalu yayoh kriyayo- stulyakalata te kriye tulyakaksataya svasrayavisrantatvenabhidhiyete yatha 5 devadattayajnadattau saha bhujate iti | kadacitvekasrayavisrantayam kriyaya- mabhihitayam sahayarthaparyalocana samarthyadaparasyasrayasya kriyasambandho- vagamyate yatha devadatte| yajnadattena saha bhuna iti | taha dvitiyagati - pha ratriyate sabdena rupenaikatra kriyasambandhasya pratitasyaparatrarthena rupeno- nniyamanatvena vakrabhaniteh sadbhavat | evamvidhasya yatraiva sobhatisaya- 10 vidhayitvam tatraiva sahoteralamkarata na sarvatretidrastavyam | tasya udaharanam | yujano mrtyuna sardham yasya | jau tarakamaye | cakre cakrabhidhanena presyenaptamanorathah || 15 || yasya praisyeneti sambandhah | atra mrtyoryujanasya ca manorathavaptikarana- 55 laksane dve kriye padenaikenokte cakrevaptamanoratha iti | yadyapyavaptamano- ratha iti cakra iti ca suptinantatvabhedena padadvitvam tathapi kriyapadadvitayo- padanavyavrttervivaksitatvatpadenaikeneti na virudhyate | athava cakra iti karotikriya samanyabhuta visesamantarenaparyavasyanti manorathavaptilaksanam visesam garbhikaroti | atasvatra satyapyanekapadatve ekapadibhava iva praka- 20 sate | tena ekena padenetyuktam | sardhamsabdasvatra tulyakalatamavadyotayati | yasya praisyenajnakarina cakrasamjnakena kartrbhutena mrtyuna sardhamaprthakka- lataya yujana aptamanorathah krta iti | anekalokakavalikarananmrtyo- manorathavaptiryujanasya ca satruvinasat | parivrttih | 1 25 samanyuna visistaistu kasyacitparivartanam | arthanarthasvabhavam yatparivrttirabhani sa || 16 || ( 67 ) 10 ka . sa . sam .
Ge kavyalamkarasarasamgrahah 1 [ pancamo kasyacidvastuno vastvantarena parivartanam parivrttih | sa ca trividha parivartanakarakanam parivartaniyena saha samatvannyunatvadadhikatvacca | tadidamuktam samanyunavisistairiti | tatra yasyah samarthah parivartyate tasya anarthasvabhavata | arthasabdena hi upadeyorthobhidhiyate ardhyate- 5 savitikrtva | yatra ca samyam tatrarthaniyatvam nasti | tenarthyatvabhava- nugamattatranarthatvamabhidhiyate | atastatranarthasvabhavam parivartanam | yatrapi ca nikrstaparigrahenotkrstaparityagah kriyate tatrapyanarthasvabhavata upadeya- viparitasyopadanat | arthapratipakso hyatranarthah | adharmanrtavat | yatha hyadharmanrtasabdabhyam nottarapadarthabhavamatramabhidhiyate napyuttarapadartha- 10 tulyorthah kintarhyetatpratipaksasyaivabhidhanam | evamihapyanarthasabdena artha pratipaksasyaivabhidhanam | yatha anartho vairinamapatita ityevamadau | tena yatrotkrstena nikrstah parigrhyate tatra duhkhahetutvadarthapratipaksatvenana- rthasvabhavata | yatra tu nikrstenotkrstah parigrhyate tatrotkrstasya sukhahetu- tvenopadeyatvadarthasvabhavata | tadidamuktam arthanarthasvabhavamiti | tatra samaparivrtterudaharanam | 15 uro datvamararinam yena yuddhesvagrhyata | hiranyaksavadyesu yasah sakam jayasriya || 16 || atra urodanenotsaho laksyate | yasvatra laksyamanasyarthasyotsaha- syopayataya pratiyate abhidheyortho vaksaso danam nama-yo hi yatra vaksa 20 udyamayati sa tatrotsahata iti tatpratibhavacchaditasyotsahasya pratiteh | tadapeksaya samena samasya parivartanam uroyasasoh samatvat | nyunaparivrttestudaharanam | 25 netroragavala bhramyanmandaradrisirasrayutaih | ratnairapurya dugdhadhi yah samadatta kaustubham || 17 ||| netrabhuta urago vasukih | atra kaustubhasyotkrstasya nikrstaratnapari tyagena grahanannikrstegotkrstasya parivartanam |
vargah ] laghuvrttisametah | 75 visistaparivrttestudaharanam | yo balau vyaptabhusini makhena dyam jigapati | abhayam svargasadmabhyo datva jagraha kharvatam || 18 || bhusima prthivya avadhih | makho yajnah | atra abhayenotkrstena nikr- 5 stasya kharvatvasya hrasvatvasya parivartanam abhidheyapeksaya purvatarodaharana- vatpratibhati | tatparyarthapeksaya tu neyam parivrttih | yattaddevebhyah abhayam pratijnatam tadupayabhutaya vamanavesena kharvatayah parigrhitatvat || [ iti ] mahasripratiharendurajaviracitayamudbhatalamkara- sarasamgrahalaghuvrttau pancamo vargah ||