Kavyalankara-sara-sangraha of Udbhata
by Narayana Daso Banhatti | 1925
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...
Chapter 6 (sastho vargah)
sastho vargah | ananvayam sasamdeha samsrstim bhavikam tatha | kavyadrstantahetu cetyalamkaranpare viduh || 1 || (68 ) 11 atra itisabdasya vaksyamanam yadananvayadilaksanam tadupakseparthatvena prayogannananvayadisvarupaparamarsarthitvam | ityevam vaksyamanalaksana- 5 katvenananvayadinalamkaranvidurityarthah | ato vedanakriyakarmatvada- nanvayamityadau dvitiya | kavyadrstantahetu cetyatra drstantahetusabdabhyam kavyasabdah pratyekamabhisambadhyate | drstantasabdasya catra purvanipato- bhyarhitatvat | abhyarhitatvam drstantasya drstantapratibimbitavyaptimukhena hetoh prayena gamakatasampratyayat | 20 sasamdehah | / upamanena tatvam ca bhedam ca vadatah punah | sasamdeham vacah stutyai sasamdeham vidurbudhah || 2 || (69 ) upamanabhedapurva bhedamabhiddhatah kaveh kavinibaddhasya va vakturvaca iti- sambandhah | samdehopetavacanavyajena upamanena tatvam tadbhavamabhedamupame- 15 yasyabhidhayottarakalam yada tasmadupamanattasyopameyasya bhedobhidhiyate tada sasamdeholamkarah | nanu upamanena saha purvamabhedebhihite sati puna - yadi tasmadbhedasyabhidhanam kriyate evam sati gajasnanam prapnotityasankayo- ktam stutyai iti | stutyarthatvena evamvidha abhidha samasriyata ityarthah | tasyodaharanam | haste kimasya nihsesadaitya hrddalanodbhavah | yasah samcaya esa syatpindibhavasya kim krtah || 1 || nabhipadmasprhayatah kim hamso naisa cancalah | iti yasyabhitah sankumasankista (vo janah || 2 ||
vargah ] laghuvrttisametah | 77 arjavo murkhah rjutvayogat | atra sankha upameyah yasahsamcayo | hamsasvopamanam | tayosca purvamabhedah samdehavyajenabhihitah kimesa yasah- samcayah syaditi tatha kim hamsa iti | punasvatropamanadupameyasya bhedo | varnitah | yasah samcayattavadbhedopavarnanam pindibhavasya kim krta iti | 5 yasah samcayah khalu prasaranasilah | asya tu tadviruddhah pindibhavo drsyate | tena nayam yasahsamcaya iti | hamsattu bhedabhidhanam naisa cancala iti | hamsasya hi cancalatvam nama dharmah | iha ca tannopalabhyate | tasmannaisa hamsa iti | evamvidhasya catrabhidhanasya phalam stutih yasahsamcayo bhagavata svahastavarti krta iti | tathasambhavyamanahamsagamanam tribhuvanotpatti- 10 nibandhanam yattannabhinalinam tadvan bhagavaniti || sasamdehasya bhedantaramaha | alamkarantaracchayam yatkrtva dhisu bandhanam | asamdehepi samdeharupam samdehanama tat || 3 || ( 70 ) 1 chaya sobha | yatra samdehabhavepi samdehasyopanibandhe sati na purvava- 15 dupamanadupameyasya bheda upanibadhyate kim tarhyabheda eva samsayacchayaya | tathavidhasya copanibandhasya phalamalamkarantaropajanita saundaryapratipattih | yadaha - dhisvalamkarantaracchayam krtveti | tatrapi samdehalamkarah | tasyodaharanam | nilabdah kimayam merau dhumotha malayanale | iti yah sankayate syamah paksindrerkatvisi sthitah || 3 || atra meroruparivarti nilo balahakah kalpantavahnayasrayasva dhuma ityetadubhayamupamanam | garudarudhastubhagavan krsna vapurupameyah | tena ca upamanadvayena samdehavyajena bhagavanapaditabheda upanibaddhah kimayame . vamvidhah athaivamvidha iti | tabhyam copamanabhyamupameyasya purvavadbhedanina- 25ndhanam natra kimcidabhihitam | phalam caivamabhidhanasyopamalamkaradhvananam | evamvidhopamanadvitayasadrso bhagavanvainateyarudha iti ||
78 ananvayah | kavyalamkarasarasamgrahah [ sastho yatra tenaiva tasya syadupamanopameyatah | asadrsyavivaksatastamityahurananvayam || 4 || ( 71 ) yatra tenaiva na tu vastvantarena tasyaiva vastvantarasyopamanopameyabhavo 5 bhavettatra vastvantaranugamabhavadananvayakhyolamkarah | nanu ca sadrsya- sambandhe sati prakaranikamupameyamaprakaranikam tupamanamityupamanopameyayo- rlaksitatvatkathamekasyaivopamitikriyayam karmatvam karanatvam ca sambhavati- tyasankayoktam-asadrsya vipaksatah iti | natropamanopameyabhave tatparyam kimtu upameyopamavadupamanantaravyavrttavityarthah | itisabdotra 10 vaksyamanodaharanopakseparthatvadananvayasabdena nabhisambadhyate tena ana- nvayamiti dvitiya | tasyodaharanam | 15 20 yasya vani svavaniva svakriyeva kriyamala | rupam svamiva rupam ca lokalocanalobhanam || 4 || atra vanikriyarupanam trayanamanupamataya lokottaratvam pratipadartha- tumatmanaivopamanopameyabhavo nibaddhah || samsrstih | alamkrtinam bahvinam dvayorvapi samasrayah | ekatra nirapeksanam mithah samsrstirucyate || 5 || ( 72 ) bahunamalamkaranam parasparanirapeksanam dvayorva tathavidhayorekatra sabda- eva arthaeva va upanibandhe sati samsrstiralamkarah | yatra tu parasparasapeksa- tvam tatra samdehaikasabdabhidhananugrahyanugrahaka samkarastrayah purvamabhihitah | yatra ca sabdarthalaksanasrayadvitayanisthataya nekalamkaropanibandhastatrapi sabdarthavartyanekalakarasamkara uktah | etadvailaksanyena tu samsrstih | 15 tasya udaharanam | tvatkrte sopi vaikunthah sasivosasi candrikam | apyadharam sudhavrstim manye tyajati tam sriyam || *5 ||
vargah ] laghuvrttisametah | taduttisthatidhanyena kenapi kamaleksane | varena saha tarunyam nirvisanti grhe vasa || *6 || 2 nirvisanti upabhunjana | atra sasi usasi candrikamiva vaikuntha- stvatkrte sriyam tyajatityupama | adharam sudhavrstimiti rupakam | tatha- hyatra laksmyah sarve piyusavrsteh sambandhino dharma vidyante kevalam dharasambandho nastityupamagataikagunanivrttidvarika sistopama /nagatasakalagunabhyanu- jnarupa rupanavagamyate yatha ayam purusah akaro hastiti | tadetasmi- sloke upamaya rupakasya ca dvayoralamkarayoh samsrstih tayoh kevala- bhidheyasrayatvatparasparanirapeksatvanca | taduttisthetyetacchrokapeksaya tu 10 kamaleksane iti samasopamatmakamupamabhedamasritya purvoktalamkaradvayasam- kalanaya bahunamalamkaranam samsrstayudaharanadikpradarsanam drastavyam || bhavikam | 15 27 pratyaksa iva yatrartha drsyante bhutabhavinah | atyadbhutah syattadvacamanakulyena bhavikam ||6|| (73 ) sampratikena pradhvamsabhavenopalaksyamanah padarthah bhutah yatha idana- yudhisthiradayah | ye tu sampratikena pragabhavenopalaksyante te bhavinah yathedanim bhagavadavatarah kalki visnuyasah | evamanantaropalaksitah bhuta bhavinasva yethiste sampratikapradhvamsabhavapragabhavaviviktataya vartamana- yamanah pratyaksa iva yatra drsyante tadbhavikam namalamkaro bhavet | atra 20 hetu camanakulatarthanam catyadbhutatvam | taduktam- vacamanakulye- neti atyadbhuta iti ca | tatra vacamanakulata vyastasambandharahita- lokaprasiddhasabdopanibandhat jhagityarthapratitikarita | tasyam hi satyam kaveh sambandhi yo bhava asayah srngaradirasa samvalita caturvagopayabhutavisi- starthollekhi sa kavineva sahrdayaih srotrbhih svabhiprayabhedena tattatkavyaprati- 15 trimbitarupataya saksatkriyate | srotrnamapi hi tathavidhasvacchasabdanu- bhavadravitantaratmana| sahrdayanam svabhiprayapratimudra tatra samkramati | atah
80 kavyalamkarasarasamgrahah [ sastho kaveyasavabhiprayastagocarikrta bhuta bhavinopi padarthastatra sahrdayaih srotrbhih svabhiprayabhedena pratyaksa iva drsyante | yatha catra sabdagatama- nakulatvamanantaroktena prakarena hetustatharthagatamapi citrodattarthopanibandha- hetukamatyadbhutatvam drastavyam | taduktam bhavikamupakramya bhamahena - citrodattadbhutarthatvam kathayam svabhinitata | sabdanakulata ceti tasya hetunpracaksate || iti | svabhinitatetyabhinayadidvarena srngaradirasasavalitatvam caturvargepaya- syoktam | tadevamevamvidhahetunibandhanam kavi srotrbhavadvitayasammilanatmakam bhavikam drastavyam | ata eva catra kavisambandhino bhavasya srotrbhavabheda- 10 vyavasitasya purah sphuradrupasya vidyamanatvadbhavikavyapadesah | bhavosmi- vidyate iti bhavikam | tadahuh- 15 rasollasi kaveratma svacche sabdarthadarpane | madhuryejoyuta praudhe prativinya prakasate || sampitasvacchasabdarthadravitabhyantarastatah | srota tatsamyatah pustim caturvarge param vrajet || iti | svaccha iti prasadagunobhihitah | praudha iti tu salamkarata | sampitau samyagasvaditau | tatsamyata iti svabhiprayabhedena kavigatasyabhipraya- syadhyavasanadityarthah | tasyodaharanam | karosi pidam pritim ca niranjanavilocana | murtyanaya samudviksyananabharanasobhaya || *7 || atrabharanocitamurtitvepi niranjanavilocanatvopalaksitadabharana- tyagatpida | sahaja saundaryanirbharatvena tu abharana sampadyayah sobhayah paridrsyamanatvatpritih | tenatra sampratikapradhvamsabhavopalaksitatvadbhu- 25 sanasambandho vyatitopyatyadbhuto yosau vapuhprakarsastadvasena pratyaksa iva kavinopanibaddhah | tathaiva casau sahrdayanam camatkaramavahati | samtata- mutkrstataya vaicitryena iksaniyabharanasobha yasyamiti bahuvrihih ||
vargah ] laghuvrttisametah | 81 kavyahetuh | srutamekam yadanyatra smrteranubhavasya va | hetutam pratipadyeta kavyalingam taducyate || 7 || (74 ) yatra ekam vastu srutam sadvastvantaram smarayati anubhavayati va tatra 5 kavyalingam namalamkarah | paksadharmatvanvayavyatirekanusaranagarbhataya yatha tarkikaprasiddha hetavo lokaprasiddhavastuvisayatvenopanibadhyamana vairasya- mavahanti na tatha kavyahetuh atisayena sarvesam jananam yosau hrdaya- samvadi sarasah padarthastannisthataya upanibadhyamanatvat | atah kavya- lingamiti kavyagrahanamupattam | na khalu tacchastralingam kim tarhi kavya- 10 lingamiti kavyagrahanena pratipadyate | nanu kavyagrahanena katham kavyasya sarasapadarthanisthatopadarsyate | kavyasya sarasatvat | kavyam khalu gunasamskrtasabdarthasariratvatsarasameva bhavati na tu nirasam | tatha hi | gunah kavyasya madhuryojah prasada- laksanah | tatra madhuryamahladakatvam ojo gadhata prasadastvavyavadhanena 15 rasabhivyaktyanugunata | tadetesam trayanam gunanam madhyatprasadasya pradha- nyam | madhuryaijasostu tattadrasabhivyaktyanugunyena taratamyenavasthitayoh prasada eva sopayogata | evam ca tatra tadrasanugunyena madhuryaujobhyam taratamyenavasthitabhyam upakrto yosau prasadatma rasanamavyavadhanena pratitiheturgunastadupetasabdarthasariratvena kavyasyavasthanatsarasataiva bhavati 20 na ta nirasata | tu yadyevamidanim gunaireva krtakrtyatvatkavyasyalamkaranam tatra niru- payogata prapnoti | naivam | gunahitasobhe kavye alamkaranam sobha- tisayavidhayitvallaukikalamkaravat | yatha hi laukikanamalamkaranam gunasamskrte yuvati vapusi nibadhyamananamalamkarata evam kavyalamkarana- 25 mapi drastavyam | nanu nirgunepi kavye alamkaranam gunavacchobhavidha- yitvam kasmannesyate | aparidrstatvat | na khalu nirguna kavye nibadhya- 11 ka . sa . sam .
18 2 kavyalamkarasarasamgrahah [ sastho mananamalamkaranam jaradyosidalamkaravacchobhavidhayitvam drsyate | tatha hi | jaradyosityalamkara nibadhyamana na tasyah sobham kurvanti pratyuta tasyam nibadhyamananam tesamatmiyameva saubhagyam hiyate | tatha kavyalamkaranamapi nirgune kavye nivadhyamananam kavyasobhahetutva- 5 bhavah svasobhahanisca bhavati | yadavocadbhavamanah- yuvateriva rupamangakavyam svadate suddhagunam tadapyativa | vihitapranayam nirantarabhih sadalamkaravikalpakalpanabhih || yadi bhavati vacayutam gunebhyo vapuriva yauvanavandhyamanganayah | api janadayitani durbhagatvam niyatamalamkaranani samsrayante || iti | angasabda istamantrane | suddhagunatvatsvadamanam sadalamkaravikalpakalpana- bhirvihitaparicayamatisayena svadata iti sambandhah | ata evalamkarana- manityata | gunarahitam hi kavyamakavyameva bhavati natvalamkararahitam | alamkaranam gunopajanitasobhe kavye sobhatisayavidhayitvat | taduktam- kavyasobhayah kartaro dharma gunastadatisayahetavastvalamkarah 15 purve nitya iti | purve iti guna ityarthah | laksye ca alamkararahitamapi kevalagunasatkriyamanasabdarthasariram kavyam drsyate | yatha amarukasya kaveranibaddhasrngararasasyandi slokah- kathamapi krtapratyapattau priye skhalitottare virahakrsaya krtva vyajaprakalpitamasrutam | . asahanasakhi srotrapraptipramadasasambhramam vivalitadrsa sunye gehe samucchrasitam tatah || iti | na khalvatrathalimkarah kascitparidrsyate | atha madhuryaijobhyam pari- brmhitasya prasadasya vidyamanatvatkavyarupata | nanu catrapi irsyaviprala- mbhavirahavipralambhasrngarabhyam svatirodhanenopakrtah sambhogasrngaro nayi- 25 kanistho nibaddhastadyogacca rasavatvamalam bhavisyati | tathahi | kathamapi krtapratyapattau priye - ityatrabhage virahavipralambhapurvakah priyatamacittasammu-
vargah ] laghuvrttisametah | 83 khyatma sambhogasrngarah sucitah | skhalitottara- iti tu samjatagotraskhali- tatvatpreyaso nayikaya irsyavipralambhasrngaro nibaddhah | punasva viraha- krsayetyadibhistribhih padairavahitthena bhavena nayikadharamiyaviprala- mbhasrngaram pracchadya sambhogasrngarena cittollasasucitena vakyarthasamaptih 5 krta | tathahi | virahakrsayetyadina padena nayikagato manyuravaccha- dyopadarsitah | asahanasakhityadina tu gotraskhalitasya sakhisrotrapraptim virahavipralambhakaranatvenasankaya drstiparavrtya sakhijanasunye grhe pari drste yattannayikaya samucchrasitam tadupanibandhatsammbhogasrngarena vakyartho nirvahitah | tadevamatrasambhogasya vipralambhabadhena labdhapadabandhasyopanibandha- 10 drusavatvamalamkarah | tatkathamatra niralamkaratokta | ucyate | na khalu kavya- sya rasanam calamkaryalamkarabhavah kim tvatmasarirabhavah | rasa hi kavyasyatmatvenavasthitah sabdarthau ca sarirarupataya | yatha hyatmadhi- sthitam sariram jivatiti vyapadisyate tatha rasadhistitasya kavyasya jiva- drupataya vyapadesah kriyate tasmadrasanam kavyasarirabhutasabdarthavisayata- 15 yatmatvenavasthanam natvalamkarataya | rasabhivyaktisca yathayogam madhuryau- jobhyam taratamyenavasthitabhyamupabrmhito yosau prasadatma gunastena kriyate | atotra vipralambhasrngaropakrtasya sambhogasrngarasya sagunakavya- tmatvenavasthanam na tu kavyam prati alamkaratayeti yuktamidamuktam-niralam- karamapi kavyam sagunam drsyata iti | evam rasantaresu bhavesu rasa- bhavabhasesu tatprasamesu ca vacyam | tadahuh- 20 rasadyadhisthitam kavyam jivadrupataya yatah | kathyate tadrasadinam kavyatmatvam vyavasthitam || iti | yattu rasadinam purvamamlakaratvamuktam tadevamvidhamedavivaksaya | tadevam gunasamskrtasabdarthasariratvatsarasameva kavyam | yadyevam gunasu- 25 nyatvannirase vyakaranadau bharatadau ca kavyavyapadeso na praptah | tatasca vrttadevadicaritasasi cotpadya vastu ca | kalasastrasrayam ceti caturdha bhidyate punah || -
10 84 kavyalamkara sarasamgrahah [ sastho iti bhamahoditam virudhyate | atra hi kalasrayasabdena bharatadyabhihitam sastrasrayasabdena ca vyakaranadi | ato vaktavyametatkatham tatra kavya- vyapadesa iti | ucyate | mukhyaya tavadvrtya gunasamskrtasabdarthasarirameva kavyam | gunarahitasabdarthasariram tu kavyamatre kavyasabdasya kavyasaha- 5 syadupacaratprayogo bhavisyati | uktam ca kavyasabdoyam gunalamkara- samskrtayoh sabdarthayorvartate bhaktya tu sabdarthamatravacanotra grhyate iti | bhaktyetyupacarenetyarthah | tadevamgana samskrtasabdarthasariratva- kavyasya sarasatvamiti | tadvisistam kavyalingam sarasapadarthanisthameva bhavati na tu nirasavastumatranistham sastralingavadityupapannam | 1 1 tarkikanam ca hetuvyapare dvaividhyam | kecitkhalu tarkika vyapti- grahanakale yadanubhutam vyapakam vahnayadi vastu dhumadevyapyasya tatsmarana- matre dhumadihetudarsanaprabuddhasamskaranam purusanam hetuvyaparam manyante | apare tu vahnyadinam parvatadidharma visesa sambandhasya purvamagrhitasya dhumadi- hetuvyaparasamarthyena idanimeva avaseyatvallingasamarthyallinaghanubhavasyai- 15 votpattimahuh | tadidamuktam - smrteranubhavasyaveti | tasyodaharanam | chayeyam tava sesangakanteh kimncidanujjvala | vibhusaghatanadesan darsayanti dunoti mam || 8 || atra vibhusanavinyasaspadabhuta ye kanthadayastadatra sistanamanganam 20 yasau kantih diptih tasya anujjvala malina yasau chaya sobha sa lingam | tatsamarthyacca bhusavinyasapradesanam bhusanasambandhoti tonumiyate | tena tatkavyalingam | kavyadrstantah | istastharthasya vispastaprativimbanidarsanam | 25 yathevadipadaih sunyam budhairdrstanta ucyate || 8 || ( 75 )
vargah ] laghuvrttisametah | 85 istasya prakaranikataya pratipadayitumabhimatasyarthasya yatra vispasta- taya pratibimbam sadrsam vastu nidasyate tatra kavyadrstanto namalamkarah | nanu kopadekatalaghatanipatanmattadantinah | harerharinayuddhesu kiyalyaksepavistarah || 5 ityevamadavapi aprastutaprasamsayamistarthapratibimbanidarsanam vidyate tathahi | atra ramadevasya maricavadhe vyaparo nirayaso harinahanano- dyogikesari kisorapratibimbitatvena nidarsitah | atotrapi drstantata- prasangah | naitat | yata etadarthameva vispastagrahanamupattam | atra hi pratibi- mbadeva bimbasyonnayanadvispastarupataya istasyarthasya pratibimba nidarsanam 10 nasti | yatra tu istamartham svakanthenopadaya tasya pratibimbamupadasyate tatra drstantatvam | ato nativyaptih | upamadavapyevamvidhasya rupasya sambhava iti tannirakaranarthamuktam - yathevadipadaih sunyamiti | adigrahane - natra sadharanadharmasyapi parigrahah | 15 tasyodaharanam || kimcatra bahunoktena vraja bhartaramapnuhi | 7 udanvantamanasadya mahanadyah kimasate || 9 || atra bhagavatikartrkaya varapraptermahanadikartrka udanvatpraptirvispasta- taya pratibimbatvenopanibaddha | ato drstantah || evamete astaka-satu-trika-saptakaikadasaka-sataih saddirvagairekacatvarimsa- 20 dalamkarah pratipaditah | ka janu yatra kavye sahrdayahrdayahrdinah pradhanabhutasya svasabdavyapara- sprstatvena pratiyamanaikarupasyarthasya sadbhavastatra tathavidharthabhinya kahetuh kavyajivitabhutah kaiscitsahrdayairdhvanirnama vyanjakatvabhedatma kavya- dhamabhihitah sa kasmadiha nopadistah | ucyate | esvevalamkaresvantarbha- 25 vat | tathahi | pratiyamanaikarupasya vastunastraividhyam tairuktam vastumatra- lamkararasadibhedena | tatra vastumatram tavatpratiyate | yatha-
10 86 kavyalamkarasarasamgrahah [ sastho cakrabhighataprasabhajnayaiva cakara yo rahuvadhujanasya | alinganoddamavilasavandhyam ratotsavam cumbanamatrasesam || iti | atra hi rahuvadhuratotsavasya ya cumbanamatrasesata tatkarmika cakra- bhighataprasabhajnakaranika cakaretikaranalaksana kriyabhidhiyate | sa 5 caivamvidha karyabhutatvatkaranamantarenanupapadyamana tathavidhavairasyakari rahusiraschedalaksanam karanam nalamkararupam napi rasadirupam api tu vastumatrarupam kalpayati | atotra vastumatrasyaivamvidhasya sabdavyapara- sprstasya pratiyamanata | tadvisayasya ca kavyadharmasya dhvananabhidhanasya vacyavacakavyaparasunyavagamanasvabhavatvatparyayoktalamkara samsparsitvam | taduktam- paryayoktam yadanyenetyadi | 1 nanu paryayoktasabdena prakarantarena ucyamanatvatpratiyamanam vastu abhidhiyate | tacceha pratiyamanam pradhanatvadalamkaryataya vaktum yuktam natva- lamkrtikaranataya | atah katham tasyalamkaravyapadesah | ucyate | pradhana- mapi gunanam saundaryahetutvadalamkrtau sadhanatvam bhajati | drsyate hi loke 15 vyapadesah svamyalamkaranaka bhrtya iti | atotrapi pratiyamanasya satyapi pradhanatve svagunabhutava vyasaundaryasadhakatamatvadalamkaravyapadeso na virudhyate | yadi va bhagavadvasudevavartitaya yosau virarasovagamyate tadapeksaya tasya mukhyayaiva vrtya gunabhutatvadalamkarata | evamuttaratrapi yathasambhavam yojyam | 20 27 snigdhasyamalakantiliptaviyato velladalaka ghana vatah sikarinah payodasuhrdamanandakekah kalah | kamam santu drdham kathorahrdayo ramosmi sarvam sahe vaidehi tu katham bhavisyati ha ha ha devi dhira bhava || ityevamadavapi ramadinam sabdanam asadharanarupataya rajyabhramsavana- vasasitaharanapitrmaranadayo duhkhaikahetavah svartha sahacarino vastumatra- rupa vyangyadhamastitparinatarupataya svarthasya pratitistaddhetubhutatvatpa-
10 vargah ] laghuvrttisametah | 87 yiyokkalamkarasamsparsitaiva | na khalu pade paryayoktena na bhavitavyamitiyam rajnamajna sutrakaravacanam va | laksanayogadvibhaktarupatavasthapyate | atra ca paryayoktalaksanam vidyate vacyavacakavyaparasunyasyavagamanatmanah prakarasya sadbhavat | tena katham paryayoktata na syat | 5 evamanyatrapi vastumatre pratiyamane paryayoktata vacya | tasmanna vastumatre pratiyamane tadabhivyaktihetuh kavyatharmo dhvanirnamarthantaram | alamkaranam tu yadyapi - lavanyakantiparipuritadinkukhesmin smeredhuna tava mukhe taralayataksi | ksobham yadeti namanagapi tena manye suvyaktameva jalarasirayam payodhih || ityadau pratiyamanaikarupata tathapyanantaroktalaksanesvalamkaresu anu- praveso bhavisyati paryayokte va | tathaाtra sloke mukhasya lavanyakanti- paripuritadinkukhasya vikasitahasajyotsnasya sambodhanasamarthyavasita- 15 taralayataksitvasya ca sannidhanajjalanidheh ksobhamupapattimatvena sambhavya tadabhavo jadyasamuhavacchaditasvabhavatvadabhihitah | tathavidharthaparyalo- canaya catra mukhasya candrena rupana pratiyate candrasannidhanajjalanidheh ksobhasyotpadadarsanat | na ca yasyalamkarasya pratiyamanarupata tasyeha- lamkaratvam kenacinnivaritamiti pratiyamanarupataya rupakakhyolamkaro 20 bhavisyati | athava paryayoktya rupakasyatravasitatvatparyayoktamalam- karah | suvarnapuspam prthivim cinvanti purusastrayah | surasca krtavidyasca yasca janati sevitum || ityadau tu suradibhih saha suvarnapuspaprthivikarmakasya cayanasyanupa- 25 padyamananvayatvatsadrsyasvajanyenopameyabhutasya bahulabhatvasya tatsadrsa -
88 kavyalamkarasarasamgrahah [ sastho sya ya laksana taddvarena garbhikrtopamanopameyabhava asambhavadvacyartha vidarsana drastavya | yaduktam - abhavanvastusambandha ityadi | bhatta- vamanena catra vakroktivyavaharah pravartitah yadavocat - sadrsyallaksana vakroktiriti | sarvaikasaranamaksayamadhisamisam dhiyam harim krsnam | caturatmanam niskriyamarimathanam namata cakradharam || ityadavapi slesah | tathahyatra sarvaikasaranamaksayamityadinam sabdana- marthabhedena bhinnatve sati yathayogamekaprayatnoccaryanamekaprayatnoccarya- sabdasadrsanam voccaranam | ato virodhalamkarapratibhotpattiheturatra slesah | 10 yaduktam- eka prayatnoccaryanamityadi | 15 evamalamkarantaresvapi pratiyamanesu vacyam | tenalamkaranisthasyapi abhivyanjakatvasyoktesvalamkaresvantarbhavadavyaptyabhavah || rasabhavatadabhasatatprasamanam tu pratiyamanatayamudaharanam | yate gotraviparyaye srutipatham sayyamanupraptaya niyatam parivartanam punarapi prarabdhumangikrtam | bhuyastatprakrtam krtam ca sithilaksitaikadorlekhaya tanvangya na tu paritah stanabharah rstum priyasyorasah || tathahyatra gotraskhalitasya srutipathamapteriyavipralambhasrngaro nayi- kayah sammukhibhutopi sambhogasrngarena svahetusamagryapratilabdhaprakarsena 20 tirodhaya pradarsitah | nirdhyatam parivartanamityadina hi yathakramamarsya- vipralambhasrngaranubhavasya parivartanasya darsanaprarthanadhyavasayanusthanatmi- kascatasrovasthah sambhogasrngaramantharikrta svasvabhavatvenopavarnitah | punasva sambhogasrngarena vakyarthom nirvahito na tu parita ityadina | atotra sambhogasrngarasyeyavipralambhasrngaratirodhanahetoh pratiyamanata | tatra ca 25 purvam rasavatvalaksanolamkarah pratipadito- rasavaddarsitetyadina | evam rasantaresvapi vacyam ||
vargah ] laghuvrttisametah | 89 yatrapi bhavastatha rasabhavabhasa rasabhavatadabhasaprasamasca pratiyama- nastatrapi yathakramam preyasvadurjasvitsamahitalaksanalamkarayogo vacyah | evametatpradhanabhutesu rasadisuktam | gunabhutesvapi ca rasesudattalamkarah pratipaditah caritam ca mahatma- 5 namityadina | atasca rasadisvabhivyanjakatvasya nathantirata | evam ca trivedhepi pratiyamanerthe yacchabdanam vyanjakatvamanantaropavarni- tesudaharanesu satmakaratayopadarsitam tasyo ke ve valamkare nvantarbhavat vyaptih | satprakarata catra trividhapratiyamanarthanisthasyapi vyanjakatvasya vacyasya vivaksitatvavivaksitatvabhyamukta | tatha hi | dvividham vyanjakatvam vacakasaktyasrayam vacyasaktyasrayam ca | tatra vacakasaktacasrayamalamkara- nameva vyangyatvat ekaprakaram | tatra hyalamkara evam vyajyante na tu vastumatram napi rasadayah | yaduktam- aksipta evalamkarah sabdasaktamca prakasate | asminnanuktah sabdena sabdasaktayubhdavo hi sah || iti | 15 vacyasaktayasrayam tu rasadivastumatralamkarabhivyaktihetutvat trividham | tatra yattavadvacakasaktyasrayam vyangnyabhutalamkaraikaniyatam sabdasakti- mulanurananarupavyangyataya sahrdayairvyanjakatvamuktam- sarvaikasaranamaksa- yamityadau tatra sabdasaktaya ye pratiyante virodhadayolamkarastatsamskr- tasvabhavam vacyamavagamyate | atastatra vacyasya vivaksaiva | yattu vacyasa- 20 tayasrayam - ya te gotraviparyaye srutipathamityadava samllaksyakramara- sadivyangyanistham vyanjakatvamuktam tatrapi vacyasya vivaksitatvameva vacya- bhutanubhavadivivaksayaiva vyangarasadipratiterutpadat | tadevam vacakasa- tacasrayavyangyabhutalamkaraikaniyate vacyasaktacasraye casamlaksyakramarasa- divyayanisthe vyanjakatve vacyasya vivaksitatvameva | 25 vastumatralamkaravisayasya tu vacyasaktacasrayasya vyanjakatvasya pratyekam vacyasya vivaksitatvavivaksitatvabhyam dvaividhyam | tatha hi | 12 . ka . sa . sam .
90 kavyalamkarasarasamgrahah [ sastha cakrabhighataprasabhajnayetyadau vastuvisaye vyanjakatve vacyasya viva ksitatvam karyamvivaksapurvakatvena karanapratitiprasavat | snigdhasyamala kantityadau tu ramadisabdanamarthantarasamkramitavacyanam vacyama- vivaksitam vyangyadharmantaraparinatatvat | evam vastumatravisaye vyanjakatve 5 vacyasya viviksavivakse | 1 alamkaravisayepi vacyasaktayasraye vyanjakatve - lavanyakanti- tyadau ekasmin manye- ityetasminsabde yo visesaktayutpreksayoranupravesa- stadvasena samasaditasvabhavo yosavekasabdabhidhana samkarastatpratibhotpa- ttihetuslesapraudhikrtam vacyam vivaksitam tanmulakatvena rupakapratiterutpadat | 10 suvarnapuspam prthivimityadau tu vacyasyavivaksa upameyasya bahula- bhatvasya tatsadrsasya ya laksana tasya atyantatiraskrta vacyamulatvat | yadi tvatra-na tinantenopamanamastiti drstya tadbhavadhyavasa- natsuvarnapuppaprthivicayanalaksanopamanavacchaditarupatvena suradivisa- yasya bahulabhatvasyopameyasya praudhoktaca pratipattih | tatotra praudhokti- 5 matranispannasarirasya vacyasyarthasya pradhanyat-bhedenanyatvamityevama- tmakatayopavarnitamatisayoktibhedatvam vacyam | vyanganya hyupama tadanimatra gumnibhavati | evamalamkaranisthasyapi vyanjakatvasya vacyavivaksitatva- vivaksitatvabhyam dvaividhyam | yatra cavivaksa vacyasya vastunisthe alamkaranisthe va vyanjakatve tatra � vyacarasadersagityavagamyamanatvadasamlaksyakramata drastavya | yaduktam bhatta- vamanena-laksanayam hi jhagityarthapratipattiksamatvam rahasyama- caksate - iti | ata eva ca sahrdayairyatra vacyasya vivaksitatvam tatraiva vastvalamkarayoh pratiyamanayorvacyena saha kramavyavaharah pravartitortha - saktimulanurananarupavyayo dhvanirityuktam na tu vacyavivaksayamapi | 25 yatra ca vacyasyavivaksa purvamukta ramosmiti suvarnapuspami- ti ca tatra vayam adhikaropetaprastutarthanubandhivastupanibandhadaprastutama- samsabhedatvameva nyayyam manyamahe | yaduktam- adhikaradapetasyatyodi |
vargah ] laghuvrttisametah | 91 yattu purvam paryayoktabhedatvam snigdhasyamalakantityadau rama- dinam sabdanamabhihitam tadupakramamatrarupataya drastavyam vivaksitavacyasya paryayoktabhedatvat | yatra khalu vacyavivaksapurvakatvenathantiram pratiyate cakrabhighatetya- 5 davudaharanacatustaye tatra paryayoktabhedata paryayoktalaksanasyaprastuta- prasamsalaksanavicaravasena tadvayatiriktavisayavagahitvat| yatra tvaviva- ksite vacyerthantarasya pratitistatraprastutaprasamsa | atasca paryayoktama- stutaprasamsayoreva yathakramam vivaksitavivaksitavacyayoh sarvadhvanibhedasama- nyabhutayordhvanibhedayorantargatirvacya | suvarnapuspam prthivimityadau tu vidarsanabhedatvam yatpurvamuktam tada- dhikaropeta prastutarthanubandhivastu pani bandhatmatvenasambhavadvacyaya vida- sanaya aprastutaprasamsabhedatvadupapadyata eva| etacca vidvadbhirvicarya grahitavyam na tvavimrsyaivasuyitavyamityalamativacalataya | tadevam vacakasaktimulelamkaraikaniyate vacyasaktimule ca rasadivisaye 15 vyanjakatve vacyasya vivaksitatvaikarupatvam | vastvalamkaravisaye tu vacya- saktimule vyanjakatve pratyekam vacyasya vivaksitatvavivaksitatvabhyam dvi- data | atastatsamasrayanena trividhapratiyamanarthanisthasyapi vyanjakatvasya satkarata bhavati | etesam ca sannam bhedanam madhyadddvayorbhedayovacya syavivaksokta catursu vivaksitatvam | yatra ca vivaksitatvam tatra vacyasya 20 svatah sambhavitvatpraudhoktimatra nispaditasariratvacca dvaividhyam | ata- ratatra tasyastau bheda bhavanti | ete catau bheda vacyasya yatravivaksa tadvisayabhyam purvoditabhyam dvabhyam bhedabhyam samkalitah santo dasa sampa- dyante | eta eva tu padavakyaprakasyataya dvaigunyam bhajamana vimsatirbhavanti varna samghatanaprabandhabharasya vyanjakatvasya krttadvitadigatasya ca padava- 25 kyanupravesenaivavirbhavat | padaprakasyatvam yatha ramosmiti | cakra- bhighatetyadau tu vakyaprakasyata | yatha ca pradhanyabhute vyangaye esa
92 kavyalamkarasarasamgrahah [ pesta 1 vyanjakata vimsatividha bhavati tatha gunibhutepi yathasambhavam yojyeti tadahuh- vivaksyamavivaksyam ca vastvalamkaragocare | vacyam dhvanau vivaksyam tu sabdasaktirasaspade || bhedasate caturdha yadvacyamuktam vivaksitam | svatahsambhavi va tatsyadathava praudhinirmitam || dasabheda dhvanerete vimsatih padavakyatah | pradhanavagunibhute vyangaye prayena te tatha | iti | vastvalamkaragocare dhvanau pratyekam vacyam vivaksyamavivaksyam ceti sambandhah | 10 vivaksyamiti vivaksarhamityarthah | sabdasaktirasaspade- iti vacakasaktisa- masrayam rasadivyangyanistham ca vyanjakatvamuktam | taddhi sabdasaktim vyanja kabhutam rasadimsca vyacabhutanaspadikaroti | evametadvayanjakatvam paryayo- ktadisvantarbhavitam | etacceha bahuvaktavyatvanna vaitatyena prapancitam kusagriyabuddhinam hi 15 dinmatra evopadarsite sati buddhiballi pratanasatairnanadigvyapitvena vistaramasadayatiti || 20 mimamsasara me ghatpadjaladhividhostarkamanikyakosat sahitya sri murarebudhakusumamadhoh sauripadabjabhrngat | srutva saujanyasindhordvijavaramukulatkirtiballayalavalat kavyalankarasare laghuvivrtimadhatkaunkanah srindurajah || [ iti ] mahasripratiharendurajaviracitayamutalankara- sarasangrahalaghuvrttau sastho vargah || 6 ||