365betÓéÀÖ

Kavyalankara-sara-sangraha of Udbhata

by Narayana Daso Banhatti | 1925

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...

Warning! Page nr. 116 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sastho vargah | ananvayam sasamdeha samsrstim bhavikam tatha | kavyadrstantahetu cetyalamkaranpare viduh || 1 || (68 ) 11 atra itisabdasya vaksyamanam yadananvayadilaksanam tadupakseparthatvena prayogannananvayadisvarupaparamarsarthitvam | ityevam vaksyamanalaksana- 5 katvenananvayadinalamkaranvidurityarthah | ato vedanakriyakarmatvada- nanvayamityadau dvitiya | kavyadrstantahetu cetyatra drstantahetusabdabhyam kavyasabdah pratyekamabhisambadhyate | drstantasabdasya catra purvanipato- bhyarhitatvat | abhyarhitatvam drstantasya drstantapratibimbitavyaptimukhena hetoh prayena gamakatasampratyayat | 20 sasamdehah | / upamanena tatvam ca bhedam ca vadatah punah | sasamdeham vacah stutyai sasamdeham vidurbudhah || 2 || (69 ) upamanabhedapurva bhedamabhiddhatah kaveh kavinibaddhasya va vakturvaca iti- sambandhah | samdehopetavacanavyajena upamanena tatvam tadbhavamabhedamupame- 15 yasyabhidhayottarakalam yada tasmadupamanattasyopameyasya bhedobhidhiyate tada sasamdeholamkarah | nanu upamanena saha purvamabhedebhihite sati puna - yadi tasmadbhedasyabhidhanam kriyate evam sati gajasnanam prapnotityasankayo- ktam stutyai iti | stutyarthatvena evamvidha abhidha samasriyata ityarthah | tasyodaharanam | haste kimasya nihsesadaitya hrddalanodbhavah | yasah samcaya esa syatpindibhavasya kim krtah || 1 || nabhipadmasprhayatah kim hamso naisa cancalah | iti yasyabhitah sankumasankista (vo janah || 2 ||

Warning! Page nr. 117 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 77 arjavo murkhah rjutvayogat | atra sankha upameyah yasahsamcayo | hamsasvopamanam | tayosca purvamabhedah samdehavyajenabhihitah kimesa yasah- samcayah syaditi tatha kim hamsa iti | punasvatropamanadupameyasya bhedo | varnitah | yasah samcayattavadbhedopavarnanam pindibhavasya kim krta iti | 5 yasah samcayah khalu prasaranasilah | asya tu tadviruddhah pindibhavo drsyate | tena nayam yasahsamcaya iti | hamsattu bhedabhidhanam naisa cancala iti | hamsasya hi cancalatvam nama dharmah | iha ca tannopalabhyate | tasmannaisa hamsa iti | evamvidhasya catrabhidhanasya phalam stutih yasahsamcayo bhagavata svahastavarti krta iti | tathasambhavyamanahamsagamanam tribhuvanotpatti- 10 nibandhanam yattannabhinalinam tadvan bhagavaniti || sasamdehasya bhedantaramaha | alamkarantaracchayam yatkrtva dhisu bandhanam | asamdehepi samdeharupam samdehanama tat || 3 || ( 70 ) 1 chaya sobha | yatra samdehabhavepi samdehasyopanibandhe sati na purvava- 15 dupamanadupameyasya bheda upanibadhyate kim tarhyabheda eva samsayacchayaya | tathavidhasya copanibandhasya phalamalamkarantaropajanita saundaryapratipattih | yadaha - dhisvalamkarantaracchayam krtveti | tatrapi samdehalamkarah | tasyodaharanam | nilabdah kimayam merau dhumotha malayanale | iti yah sankayate syamah paksindrerkatvisi sthitah || 3 || atra meroruparivarti nilo balahakah kalpantavahnayasrayasva dhuma ityetadubhayamupamanam | garudarudhastubhagavan krsna vapurupameyah | tena ca upamanadvayena samdehavyajena bhagavanapaditabheda upanibaddhah kimayame . vamvidhah athaivamvidha iti | tabhyam copamanabhyamupameyasya purvavadbhedanina- 25ndhanam natra kimcidabhihitam | phalam caivamabhidhanasyopamalamkaradhvananam | evamvidhopamanadvitayasadrso bhagavanvainateyarudha iti ||

Warning! Page nr. 118 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

78 ananvayah | kavyalamkarasarasamgrahah [ sastho yatra tenaiva tasya syadupamanopameyatah | asadrsyavivaksatastamityahurananvayam || 4 || ( 71 ) yatra tenaiva na tu vastvantarena tasyaiva vastvantarasyopamanopameyabhavo 5 bhavettatra vastvantaranugamabhavadananvayakhyolamkarah | nanu ca sadrsya- sambandhe sati prakaranikamupameyamaprakaranikam tupamanamityupamanopameyayo- rlaksitatvatkathamekasyaivopamitikriyayam karmatvam karanatvam ca sambhavati- tyasankayoktam-asadrsya vipaksatah iti | natropamanopameyabhave tatparyam kimtu upameyopamavadupamanantaravyavrttavityarthah | itisabdotra 10 vaksyamanodaharanopakseparthatvadananvayasabdena nabhisambadhyate tena ana- nvayamiti dvitiya | tasyodaharanam | 15 20 yasya vani svavaniva svakriyeva kriyamala | rupam svamiva rupam ca lokalocanalobhanam || 4 || atra vanikriyarupanam trayanamanupamataya lokottaratvam pratipadartha- tumatmanaivopamanopameyabhavo nibaddhah || samsrstih | alamkrtinam bahvinam dvayorvapi samasrayah | ekatra nirapeksanam mithah samsrstirucyate || 5 || ( 72 ) bahunamalamkaranam parasparanirapeksanam dvayorva tathavidhayorekatra sabda- eva arthaeva va upanibandhe sati samsrstiralamkarah | yatra tu parasparasapeksa- tvam tatra samdehaikasabdabhidhananugrahyanugrahaka samkarastrayah purvamabhihitah | yatra ca sabdarthalaksanasrayadvitayanisthataya nekalamkaropanibandhastatrapi sabdarthavartyanekalakarasamkara uktah | etadvailaksanyena tu samsrstih | 15 tasya udaharanam | tvatkrte sopi vaikunthah sasivosasi candrikam | apyadharam sudhavrstim manye tyajati tam sriyam || *5 ||

Warning! Page nr. 119 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | taduttisthatidhanyena kenapi kamaleksane | varena saha tarunyam nirvisanti grhe vasa || *6 || 2 nirvisanti upabhunjana | atra sasi usasi candrikamiva vaikuntha- stvatkrte sriyam tyajatityupama | adharam sudhavrstimiti rupakam | tatha- hyatra laksmyah sarve piyusavrsteh sambandhino dharma vidyante kevalam dharasambandho nastityupamagataikagunanivrttidvarika sistopama /nagatasakalagunabhyanu- jnarupa rupanavagamyate yatha ayam purusah akaro hastiti | tadetasmi- sloke upamaya rupakasya ca dvayoralamkarayoh samsrstih tayoh kevala- bhidheyasrayatvatparasparanirapeksatvanca | taduttisthetyetacchrokapeksaya tu 10 kamaleksane iti samasopamatmakamupamabhedamasritya purvoktalamkaradvayasam- kalanaya bahunamalamkaranam samsrstayudaharanadikpradarsanam drastavyam || bhavikam | 15 27 pratyaksa iva yatrartha drsyante bhutabhavinah | atyadbhutah syattadvacamanakulyena bhavikam ||6|| (73 ) sampratikena pradhvamsabhavenopalaksyamanah padarthah bhutah yatha idana- yudhisthiradayah | ye tu sampratikena pragabhavenopalaksyante te bhavinah yathedanim bhagavadavatarah kalki visnuyasah | evamanantaropalaksitah bhuta bhavinasva yethiste sampratikapradhvamsabhavapragabhavaviviktataya vartamana- yamanah pratyaksa iva yatra drsyante tadbhavikam namalamkaro bhavet | atra 20 hetu camanakulatarthanam catyadbhutatvam | taduktam- vacamanakulye- neti atyadbhuta iti ca | tatra vacamanakulata vyastasambandharahita- lokaprasiddhasabdopanibandhat jhagityarthapratitikarita | tasyam hi satyam kaveh sambandhi yo bhava asayah srngaradirasa samvalita caturvagopayabhutavisi- starthollekhi sa kavineva sahrdayaih srotrbhih svabhiprayabhedena tattatkavyaprati- 15 trimbitarupataya saksatkriyate | srotrnamapi hi tathavidhasvacchasabdanu- bhavadravitantaratmana| sahrdayanam svabhiprayapratimudra tatra samkramati | atah

Warning! Page nr. 120 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

80 kavyalamkarasarasamgrahah [ sastho kaveyasavabhiprayastagocarikrta bhuta bhavinopi padarthastatra sahrdayaih srotrbhih svabhiprayabhedena pratyaksa iva drsyante | yatha catra sabdagatama- nakulatvamanantaroktena prakarena hetustatharthagatamapi citrodattarthopanibandha- hetukamatyadbhutatvam drastavyam | taduktam bhavikamupakramya bhamahena - citrodattadbhutarthatvam kathayam svabhinitata | sabdanakulata ceti tasya hetunpracaksate || iti | svabhinitatetyabhinayadidvarena srngaradirasasavalitatvam caturvargepaya- syoktam | tadevamevamvidhahetunibandhanam kavi srotrbhavadvitayasammilanatmakam bhavikam drastavyam | ata eva catra kavisambandhino bhavasya srotrbhavabheda- 10 vyavasitasya purah sphuradrupasya vidyamanatvadbhavikavyapadesah | bhavosmi- vidyate iti bhavikam | tadahuh- 15 rasollasi kaveratma svacche sabdarthadarpane | madhuryejoyuta praudhe prativinya prakasate || sampitasvacchasabdarthadravitabhyantarastatah | srota tatsamyatah pustim caturvarge param vrajet || iti | svaccha iti prasadagunobhihitah | praudha iti tu salamkarata | sampitau samyagasvaditau | tatsamyata iti svabhiprayabhedena kavigatasyabhipraya- syadhyavasanadityarthah | tasyodaharanam | karosi pidam pritim ca niranjanavilocana | murtyanaya samudviksyananabharanasobhaya || *7 || atrabharanocitamurtitvepi niranjanavilocanatvopalaksitadabharana- tyagatpida | sahaja saundaryanirbharatvena tu abharana sampadyayah sobhayah paridrsyamanatvatpritih | tenatra sampratikapradhvamsabhavopalaksitatvadbhu- 25 sanasambandho vyatitopyatyadbhuto yosau vapuhprakarsastadvasena pratyaksa iva kavinopanibaddhah | tathaiva casau sahrdayanam camatkaramavahati | samtata- mutkrstataya vaicitryena iksaniyabharanasobha yasyamiti bahuvrihih ||

Warning! Page nr. 121 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 81 kavyahetuh | srutamekam yadanyatra smrteranubhavasya va | hetutam pratipadyeta kavyalingam taducyate || 7 || (74 ) yatra ekam vastu srutam sadvastvantaram smarayati anubhavayati va tatra 5 kavyalingam namalamkarah | paksadharmatvanvayavyatirekanusaranagarbhataya yatha tarkikaprasiddha hetavo lokaprasiddhavastuvisayatvenopanibadhyamana vairasya- mavahanti na tatha kavyahetuh atisayena sarvesam jananam yosau hrdaya- samvadi sarasah padarthastannisthataya upanibadhyamanatvat | atah kavya- lingamiti kavyagrahanamupattam | na khalu tacchastralingam kim tarhi kavya- 10 lingamiti kavyagrahanena pratipadyate | nanu kavyagrahanena katham kavyasya sarasapadarthanisthatopadarsyate | kavyasya sarasatvat | kavyam khalu gunasamskrtasabdarthasariratvatsarasameva bhavati na tu nirasam | tatha hi | gunah kavyasya madhuryojah prasada- laksanah | tatra madhuryamahladakatvam ojo gadhata prasadastvavyavadhanena 15 rasabhivyaktyanugunata | tadetesam trayanam gunanam madhyatprasadasya pradha- nyam | madhuryaijasostu tattadrasabhivyaktyanugunyena taratamyenavasthitayoh prasada eva sopayogata | evam ca tatra tadrasanugunyena madhuryaujobhyam taratamyenavasthitabhyam upakrto yosau prasadatma rasanamavyavadhanena pratitiheturgunastadupetasabdarthasariratvena kavyasyavasthanatsarasataiva bhavati 20 na ta nirasata | tu yadyevamidanim gunaireva krtakrtyatvatkavyasyalamkaranam tatra niru- payogata prapnoti | naivam | gunahitasobhe kavye alamkaranam sobha- tisayavidhayitvallaukikalamkaravat | yatha hi laukikanamalamkaranam gunasamskrte yuvati vapusi nibadhyamananamalamkarata evam kavyalamkarana- 25 mapi drastavyam | nanu nirgunepi kavye alamkaranam gunavacchobhavidha- yitvam kasmannesyate | aparidrstatvat | na khalu nirguna kavye nibadhya- 11 ka . sa . sam .

Warning! Page nr. 122 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

18 2 kavyalamkarasarasamgrahah [ sastho mananamalamkaranam jaradyosidalamkaravacchobhavidhayitvam drsyate | tatha hi | jaradyosityalamkara nibadhyamana na tasyah sobham kurvanti pratyuta tasyam nibadhyamananam tesamatmiyameva saubhagyam hiyate | tatha kavyalamkaranamapi nirgune kavye nivadhyamananam kavyasobhahetutva- 5 bhavah svasobhahanisca bhavati | yadavocadbhavamanah- yuvateriva rupamangakavyam svadate suddhagunam tadapyativa | vihitapranayam nirantarabhih sadalamkaravikalpakalpanabhih || yadi bhavati vacayutam gunebhyo vapuriva yauvanavandhyamanganayah | api janadayitani durbhagatvam niyatamalamkaranani samsrayante || iti | angasabda istamantrane | suddhagunatvatsvadamanam sadalamkaravikalpakalpana- bhirvihitaparicayamatisayena svadata iti sambandhah | ata evalamkarana- manityata | gunarahitam hi kavyamakavyameva bhavati natvalamkararahitam | alamkaranam gunopajanitasobhe kavye sobhatisayavidhayitvat | taduktam- kavyasobhayah kartaro dharma gunastadatisayahetavastvalamkarah 15 purve nitya iti | purve iti guna ityarthah | laksye ca alamkararahitamapi kevalagunasatkriyamanasabdarthasariram kavyam drsyate | yatha amarukasya kaveranibaddhasrngararasasyandi slokah- kathamapi krtapratyapattau priye skhalitottare virahakrsaya krtva vyajaprakalpitamasrutam | . asahanasakhi srotrapraptipramadasasambhramam vivalitadrsa sunye gehe samucchrasitam tatah || iti | na khalvatrathalimkarah kascitparidrsyate | atha madhuryaijobhyam pari- brmhitasya prasadasya vidyamanatvatkavyarupata | nanu catrapi irsyaviprala- mbhavirahavipralambhasrngarabhyam svatirodhanenopakrtah sambhogasrngaro nayi- 25 kanistho nibaddhastadyogacca rasavatvamalam bhavisyati | tathahi | kathamapi krtapratyapattau priye - ityatrabhage virahavipralambhapurvakah priyatamacittasammu-

Warning! Page nr. 123 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 83 khyatma sambhogasrngarah sucitah | skhalitottara- iti tu samjatagotraskhali- tatvatpreyaso nayikaya irsyavipralambhasrngaro nibaddhah | punasva viraha- krsayetyadibhistribhih padairavahitthena bhavena nayikadharamiyaviprala- mbhasrngaram pracchadya sambhogasrngarena cittollasasucitena vakyarthasamaptih 5 krta | tathahi | virahakrsayetyadina padena nayikagato manyuravaccha- dyopadarsitah | asahanasakhityadina tu gotraskhalitasya sakhisrotrapraptim virahavipralambhakaranatvenasankaya drstiparavrtya sakhijanasunye grhe pari drste yattannayikaya samucchrasitam tadupanibandhatsammbhogasrngarena vakyartho nirvahitah | tadevamatrasambhogasya vipralambhabadhena labdhapadabandhasyopanibandha- 10 drusavatvamalamkarah | tatkathamatra niralamkaratokta | ucyate | na khalu kavya- sya rasanam calamkaryalamkarabhavah kim tvatmasarirabhavah | rasa hi kavyasyatmatvenavasthitah sabdarthau ca sarirarupataya | yatha hyatmadhi- sthitam sariram jivatiti vyapadisyate tatha rasadhistitasya kavyasya jiva- drupataya vyapadesah kriyate tasmadrasanam kavyasarirabhutasabdarthavisayata- 15 yatmatvenavasthanam natvalamkarataya | rasabhivyaktisca yathayogam madhuryau- jobhyam taratamyenavasthitabhyamupabrmhito yosau prasadatma gunastena kriyate | atotra vipralambhasrngaropakrtasya sambhogasrngarasya sagunakavya- tmatvenavasthanam na tu kavyam prati alamkaratayeti yuktamidamuktam-niralam- karamapi kavyam sagunam drsyata iti | evam rasantaresu bhavesu rasa- bhavabhasesu tatprasamesu ca vacyam | tadahuh- 20 rasadyadhisthitam kavyam jivadrupataya yatah | kathyate tadrasadinam kavyatmatvam vyavasthitam || iti | yattu rasadinam purvamamlakaratvamuktam tadevamvidhamedavivaksaya | tadevam gunasamskrtasabdarthasariratvatsarasameva kavyam | yadyevam gunasu- 25 nyatvannirase vyakaranadau bharatadau ca kavyavyapadeso na praptah | tatasca vrttadevadicaritasasi cotpadya vastu ca | kalasastrasrayam ceti caturdha bhidyate punah || -

Warning! Page nr. 124 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 84 kavyalamkara sarasamgrahah [ sastho iti bhamahoditam virudhyate | atra hi kalasrayasabdena bharatadyabhihitam sastrasrayasabdena ca vyakaranadi | ato vaktavyametatkatham tatra kavya- vyapadesa iti | ucyate | mukhyaya tavadvrtya gunasamskrtasabdarthasarirameva kavyam | gunarahitasabdarthasariram tu kavyamatre kavyasabdasya kavyasaha- 5 syadupacaratprayogo bhavisyati | uktam ca kavyasabdoyam gunalamkara- samskrtayoh sabdarthayorvartate bhaktya tu sabdarthamatravacanotra grhyate iti | bhaktyetyupacarenetyarthah | tadevamgana samskrtasabdarthasariratva- kavyasya sarasatvamiti | tadvisistam kavyalingam sarasapadarthanisthameva bhavati na tu nirasavastumatranistham sastralingavadityupapannam | 1 1 tarkikanam ca hetuvyapare dvaividhyam | kecitkhalu tarkika vyapti- grahanakale yadanubhutam vyapakam vahnayadi vastu dhumadevyapyasya tatsmarana- matre dhumadihetudarsanaprabuddhasamskaranam purusanam hetuvyaparam manyante | apare tu vahnyadinam parvatadidharma visesa sambandhasya purvamagrhitasya dhumadi- hetuvyaparasamarthyena idanimeva avaseyatvallingasamarthyallinaghanubhavasyai- 15 votpattimahuh | tadidamuktam - smrteranubhavasyaveti | tasyodaharanam | chayeyam tava sesangakanteh kimncidanujjvala | vibhusaghatanadesan darsayanti dunoti mam || 8 || atra vibhusanavinyasaspadabhuta ye kanthadayastadatra sistanamanganam 20 yasau kantih diptih tasya anujjvala malina yasau chaya sobha sa lingam | tatsamarthyacca bhusavinyasapradesanam bhusanasambandhoti tonumiyate | tena tatkavyalingam | kavyadrstantah | istastharthasya vispastaprativimbanidarsanam | 25 yathevadipadaih sunyam budhairdrstanta ucyate || 8 || ( 75 )

Warning! Page nr. 125 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 85 istasya prakaranikataya pratipadayitumabhimatasyarthasya yatra vispasta- taya pratibimbam sadrsam vastu nidasyate tatra kavyadrstanto namalamkarah | nanu kopadekatalaghatanipatanmattadantinah | harerharinayuddhesu kiyalyaksepavistarah || 5 ityevamadavapi aprastutaprasamsayamistarthapratibimbanidarsanam vidyate tathahi | atra ramadevasya maricavadhe vyaparo nirayaso harinahanano- dyogikesari kisorapratibimbitatvena nidarsitah | atotrapi drstantata- prasangah | naitat | yata etadarthameva vispastagrahanamupattam | atra hi pratibi- mbadeva bimbasyonnayanadvispastarupataya istasyarthasya pratibimba nidarsanam 10 nasti | yatra tu istamartham svakanthenopadaya tasya pratibimbamupadasyate tatra drstantatvam | ato nativyaptih | upamadavapyevamvidhasya rupasya sambhava iti tannirakaranarthamuktam - yathevadipadaih sunyamiti | adigrahane - natra sadharanadharmasyapi parigrahah | 15 tasyodaharanam || kimcatra bahunoktena vraja bhartaramapnuhi | 7 udanvantamanasadya mahanadyah kimasate || 9 || atra bhagavatikartrkaya varapraptermahanadikartrka udanvatpraptirvispasta- taya pratibimbatvenopanibaddha | ato drstantah || evamete astaka-satu-trika-saptakaikadasaka-sataih saddirvagairekacatvarimsa- 20 dalamkarah pratipaditah | ka janu yatra kavye sahrdayahrdayahrdinah pradhanabhutasya svasabdavyapara- sprstatvena pratiyamanaikarupasyarthasya sadbhavastatra tathavidharthabhinya kahetuh kavyajivitabhutah kaiscitsahrdayairdhvanirnama vyanjakatvabhedatma kavya- dhamabhihitah sa kasmadiha nopadistah | ucyate | esvevalamkaresvantarbha- 25 vat | tathahi | pratiyamanaikarupasya vastunastraividhyam tairuktam vastumatra- lamkararasadibhedena | tatra vastumatram tavatpratiyate | yatha-

Warning! Page nr. 126 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 86 kavyalamkarasarasamgrahah [ sastho cakrabhighataprasabhajnayaiva cakara yo rahuvadhujanasya | alinganoddamavilasavandhyam ratotsavam cumbanamatrasesam || iti | atra hi rahuvadhuratotsavasya ya cumbanamatrasesata tatkarmika cakra- bhighataprasabhajnakaranika cakaretikaranalaksana kriyabhidhiyate | sa 5 caivamvidha karyabhutatvatkaranamantarenanupapadyamana tathavidhavairasyakari rahusiraschedalaksanam karanam nalamkararupam napi rasadirupam api tu vastumatrarupam kalpayati | atotra vastumatrasyaivamvidhasya sabdavyapara- sprstasya pratiyamanata | tadvisayasya ca kavyadharmasya dhvananabhidhanasya vacyavacakavyaparasunyavagamanasvabhavatvatparyayoktalamkara samsparsitvam | taduktam- paryayoktam yadanyenetyadi | 1 nanu paryayoktasabdena prakarantarena ucyamanatvatpratiyamanam vastu abhidhiyate | tacceha pratiyamanam pradhanatvadalamkaryataya vaktum yuktam natva- lamkrtikaranataya | atah katham tasyalamkaravyapadesah | ucyate | pradhana- mapi gunanam saundaryahetutvadalamkrtau sadhanatvam bhajati | drsyate hi loke 15 vyapadesah svamyalamkaranaka bhrtya iti | atotrapi pratiyamanasya satyapi pradhanatve svagunabhutava vyasaundaryasadhakatamatvadalamkaravyapadeso na virudhyate | yadi va bhagavadvasudevavartitaya yosau virarasovagamyate tadapeksaya tasya mukhyayaiva vrtya gunabhutatvadalamkarata | evamuttaratrapi yathasambhavam yojyam | 20 27 snigdhasyamalakantiliptaviyato velladalaka ghana vatah sikarinah payodasuhrdamanandakekah kalah | kamam santu drdham kathorahrdayo ramosmi sarvam sahe vaidehi tu katham bhavisyati ha ha ha devi dhira bhava || ityevamadavapi ramadinam sabdanam asadharanarupataya rajyabhramsavana- vasasitaharanapitrmaranadayo duhkhaikahetavah svartha sahacarino vastumatra- rupa vyangyadhamastitparinatarupataya svarthasya pratitistaddhetubhutatvatpa-

Warning! Page nr. 127 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 vargah ] laghuvrttisametah | 87 yiyokkalamkarasamsparsitaiva | na khalu pade paryayoktena na bhavitavyamitiyam rajnamajna sutrakaravacanam va | laksanayogadvibhaktarupatavasthapyate | atra ca paryayoktalaksanam vidyate vacyavacakavyaparasunyasyavagamanatmanah prakarasya sadbhavat | tena katham paryayoktata na syat | 5 evamanyatrapi vastumatre pratiyamane paryayoktata vacya | tasmanna vastumatre pratiyamane tadabhivyaktihetuh kavyatharmo dhvanirnamarthantaram | alamkaranam tu yadyapi - lavanyakantiparipuritadinkukhesmin smeredhuna tava mukhe taralayataksi | ksobham yadeti namanagapi tena manye suvyaktameva jalarasirayam payodhih || ityadau pratiyamanaikarupata tathapyanantaroktalaksanesvalamkaresu anu- praveso bhavisyati paryayokte va | tathaाtra sloke mukhasya lavanyakanti- paripuritadinkukhasya vikasitahasajyotsnasya sambodhanasamarthyavasita- 15 taralayataksitvasya ca sannidhanajjalanidheh ksobhamupapattimatvena sambhavya tadabhavo jadyasamuhavacchaditasvabhavatvadabhihitah | tathavidharthaparyalo- canaya catra mukhasya candrena rupana pratiyate candrasannidhanajjalanidheh ksobhasyotpadadarsanat | na ca yasyalamkarasya pratiyamanarupata tasyeha- lamkaratvam kenacinnivaritamiti pratiyamanarupataya rupakakhyolamkaro 20 bhavisyati | athava paryayoktya rupakasyatravasitatvatparyayoktamalam- karah | suvarnapuspam prthivim cinvanti purusastrayah | surasca krtavidyasca yasca janati sevitum || ityadau tu suradibhih saha suvarnapuspaprthivikarmakasya cayanasyanupa- 25 padyamananvayatvatsadrsyasvajanyenopameyabhutasya bahulabhatvasya tatsadrsa -

Warning! Page nr. 128 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

88 kavyalamkarasarasamgrahah [ sastho sya ya laksana taddvarena garbhikrtopamanopameyabhava asambhavadvacyartha vidarsana drastavya | yaduktam - abhavanvastusambandha ityadi | bhatta- vamanena catra vakroktivyavaharah pravartitah yadavocat - sadrsyallaksana vakroktiriti | sarvaikasaranamaksayamadhisamisam dhiyam harim krsnam | caturatmanam niskriyamarimathanam namata cakradharam || ityadavapi slesah | tathahyatra sarvaikasaranamaksayamityadinam sabdana- marthabhedena bhinnatve sati yathayogamekaprayatnoccaryanamekaprayatnoccarya- sabdasadrsanam voccaranam | ato virodhalamkarapratibhotpattiheturatra slesah | 10 yaduktam- eka prayatnoccaryanamityadi | 15 evamalamkarantaresvapi pratiyamanesu vacyam | tenalamkaranisthasyapi abhivyanjakatvasyoktesvalamkaresvantarbhavadavyaptyabhavah || rasabhavatadabhasatatprasamanam tu pratiyamanatayamudaharanam | yate gotraviparyaye srutipatham sayyamanupraptaya niyatam parivartanam punarapi prarabdhumangikrtam | bhuyastatprakrtam krtam ca sithilaksitaikadorlekhaya tanvangya na tu paritah stanabharah rstum priyasyorasah || tathahyatra gotraskhalitasya srutipathamapteriyavipralambhasrngaro nayi- kayah sammukhibhutopi sambhogasrngarena svahetusamagryapratilabdhaprakarsena 20 tirodhaya pradarsitah | nirdhyatam parivartanamityadina hi yathakramamarsya- vipralambhasrngaranubhavasya parivartanasya darsanaprarthanadhyavasayanusthanatmi- kascatasrovasthah sambhogasrngaramantharikrta svasvabhavatvenopavarnitah | punasva sambhogasrngarena vakyarthom nirvahito na tu parita ityadina | atotra sambhogasrngarasyeyavipralambhasrngaratirodhanahetoh pratiyamanata | tatra ca 25 purvam rasavatvalaksanolamkarah pratipadito- rasavaddarsitetyadina | evam rasantaresvapi vacyam ||

Warning! Page nr. 129 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 89 yatrapi bhavastatha rasabhavabhasa rasabhavatadabhasaprasamasca pratiyama- nastatrapi yathakramam preyasvadurjasvitsamahitalaksanalamkarayogo vacyah | evametatpradhanabhutesu rasadisuktam | gunabhutesvapi ca rasesudattalamkarah pratipaditah caritam ca mahatma- 5 namityadina | atasca rasadisvabhivyanjakatvasya nathantirata | evam ca trivedhepi pratiyamanerthe yacchabdanam vyanjakatvamanantaropavarni- tesudaharanesu satmakaratayopadarsitam tasyo ke ve valamkare nvantarbhavat vyaptih | satprakarata catra trividhapratiyamanarthanisthasyapi vyanjakatvasya vacyasya vivaksitatvavivaksitatvabhyamukta | tatha hi | dvividham vyanjakatvam vacakasaktyasrayam vacyasaktyasrayam ca | tatra vacakasaktacasrayamalamkara- nameva vyangyatvat ekaprakaram | tatra hyalamkara evam vyajyante na tu vastumatram napi rasadayah | yaduktam- aksipta evalamkarah sabdasaktamca prakasate | asminnanuktah sabdena sabdasaktayubhdavo hi sah || iti | 15 vacyasaktayasrayam tu rasadivastumatralamkarabhivyaktihetutvat trividham | tatra yattavadvacakasaktyasrayam vyangnyabhutalamkaraikaniyatam sabdasakti- mulanurananarupavyangyataya sahrdayairvyanjakatvamuktam- sarvaikasaranamaksa- yamityadau tatra sabdasaktaya ye pratiyante virodhadayolamkarastatsamskr- tasvabhavam vacyamavagamyate | atastatra vacyasya vivaksaiva | yattu vacyasa- 20 tayasrayam - ya te gotraviparyaye srutipathamityadava samllaksyakramara- sadivyangyanistham vyanjakatvamuktam tatrapi vacyasya vivaksitatvameva vacya- bhutanubhavadivivaksayaiva vyangarasadipratiterutpadat | tadevam vacakasa- tacasrayavyangyabhutalamkaraikaniyate vacyasaktacasraye casamlaksyakramarasa- divyayanisthe vyanjakatve vacyasya vivaksitatvameva | 25 vastumatralamkaravisayasya tu vacyasaktacasrayasya vyanjakatvasya pratyekam vacyasya vivaksitatvavivaksitatvabhyam dvaividhyam | tatha hi | 12 . ka . sa . sam .

Warning! Page nr. 130 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

90 kavyalamkarasarasamgrahah [ sastha cakrabhighataprasabhajnayetyadau vastuvisaye vyanjakatve vacyasya viva ksitatvam karyamvivaksapurvakatvena karanapratitiprasavat | snigdhasyamala kantityadau tu ramadisabdanamarthantarasamkramitavacyanam vacyama- vivaksitam vyangyadharmantaraparinatatvat | evam vastumatravisaye vyanjakatve 5 vacyasya viviksavivakse | 1 alamkaravisayepi vacyasaktayasraye vyanjakatve - lavanyakanti- tyadau ekasmin manye- ityetasminsabde yo visesaktayutpreksayoranupravesa- stadvasena samasaditasvabhavo yosavekasabdabhidhana samkarastatpratibhotpa- ttihetuslesapraudhikrtam vacyam vivaksitam tanmulakatvena rupakapratiterutpadat | 10 suvarnapuspam prthivimityadau tu vacyasyavivaksa upameyasya bahula- bhatvasya tatsadrsasya ya laksana tasya atyantatiraskrta vacyamulatvat | yadi tvatra-na tinantenopamanamastiti drstya tadbhavadhyavasa- natsuvarnapuppaprthivicayanalaksanopamanavacchaditarupatvena suradivisa- yasya bahulabhatvasyopameyasya praudhoktaca pratipattih | tatotra praudhokti- 5 matranispannasarirasya vacyasyarthasya pradhanyat-bhedenanyatvamityevama- tmakatayopavarnitamatisayoktibhedatvam vacyam | vyanganya hyupama tadanimatra gumnibhavati | evamalamkaranisthasyapi vyanjakatvasya vacyavivaksitatva- vivaksitatvabhyam dvaividhyam | yatra cavivaksa vacyasya vastunisthe alamkaranisthe va vyanjakatve tatra � vyacarasadersagityavagamyamanatvadasamlaksyakramata drastavya | yaduktam bhatta- vamanena-laksanayam hi jhagityarthapratipattiksamatvam rahasyama- caksate - iti | ata eva ca sahrdayairyatra vacyasya vivaksitatvam tatraiva vastvalamkarayoh pratiyamanayorvacyena saha kramavyavaharah pravartitortha - saktimulanurananarupavyayo dhvanirityuktam na tu vacyavivaksayamapi | 25 yatra ca vacyasyavivaksa purvamukta ramosmiti suvarnapuspami- ti ca tatra vayam adhikaropetaprastutarthanubandhivastupanibandhadaprastutama- samsabhedatvameva nyayyam manyamahe | yaduktam- adhikaradapetasyatyodi |

Warning! Page nr. 131 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vargah ] laghuvrttisametah | 91 yattu purvam paryayoktabhedatvam snigdhasyamalakantityadau rama- dinam sabdanamabhihitam tadupakramamatrarupataya drastavyam vivaksitavacyasya paryayoktabhedatvat | yatra khalu vacyavivaksapurvakatvenathantiram pratiyate cakrabhighatetya- 5 davudaharanacatustaye tatra paryayoktabhedata paryayoktalaksanasyaprastuta- prasamsalaksanavicaravasena tadvayatiriktavisayavagahitvat| yatra tvaviva- ksite vacyerthantarasya pratitistatraprastutaprasamsa | atasca paryayoktama- stutaprasamsayoreva yathakramam vivaksitavivaksitavacyayoh sarvadhvanibhedasama- nyabhutayordhvanibhedayorantargatirvacya | suvarnapuspam prthivimityadau tu vidarsanabhedatvam yatpurvamuktam tada- dhikaropeta prastutarthanubandhivastu pani bandhatmatvenasambhavadvacyaya vida- sanaya aprastutaprasamsabhedatvadupapadyata eva| etacca vidvadbhirvicarya grahitavyam na tvavimrsyaivasuyitavyamityalamativacalataya | tadevam vacakasaktimulelamkaraikaniyate vacyasaktimule ca rasadivisaye 15 vyanjakatve vacyasya vivaksitatvaikarupatvam | vastvalamkaravisaye tu vacya- saktimule vyanjakatve pratyekam vacyasya vivaksitatvavivaksitatvabhyam dvi- data | atastatsamasrayanena trividhapratiyamanarthanisthasyapi vyanjakatvasya satkarata bhavati | etesam ca sannam bhedanam madhyadddvayorbhedayovacya syavivaksokta catursu vivaksitatvam | yatra ca vivaksitatvam tatra vacyasya 20 svatah sambhavitvatpraudhoktimatra nispaditasariratvacca dvaividhyam | ata- ratatra tasyastau bheda bhavanti | ete catau bheda vacyasya yatravivaksa tadvisayabhyam purvoditabhyam dvabhyam bhedabhyam samkalitah santo dasa sampa- dyante | eta eva tu padavakyaprakasyataya dvaigunyam bhajamana vimsatirbhavanti varna samghatanaprabandhabharasya vyanjakatvasya krttadvitadigatasya ca padava- 25 kyanupravesenaivavirbhavat | padaprakasyatvam yatha ramosmiti | cakra- bhighatetyadau tu vakyaprakasyata | yatha ca pradhanyabhute vyangaye esa

Warning! Page nr. 132 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

92 kavyalamkarasarasamgrahah [ pesta 1 vyanjakata vimsatividha bhavati tatha gunibhutepi yathasambhavam yojyeti tadahuh- vivaksyamavivaksyam ca vastvalamkaragocare | vacyam dhvanau vivaksyam tu sabdasaktirasaspade || bhedasate caturdha yadvacyamuktam vivaksitam | svatahsambhavi va tatsyadathava praudhinirmitam || dasabheda dhvanerete vimsatih padavakyatah | pradhanavagunibhute vyangaye prayena te tatha | iti | vastvalamkaragocare dhvanau pratyekam vacyam vivaksyamavivaksyam ceti sambandhah | 10 vivaksyamiti vivaksarhamityarthah | sabdasaktirasaspade- iti vacakasaktisa- masrayam rasadivyangyanistham ca vyanjakatvamuktam | taddhi sabdasaktim vyanja kabhutam rasadimsca vyacabhutanaspadikaroti | evametadvayanjakatvam paryayo- ktadisvantarbhavitam | etacceha bahuvaktavyatvanna vaitatyena prapancitam kusagriyabuddhinam hi 15 dinmatra evopadarsite sati buddhiballi pratanasatairnanadigvyapitvena vistaramasadayatiti || 20 mimamsasara me ghatpadjaladhividhostarkamanikyakosat sahitya sri murarebudhakusumamadhoh sauripadabjabhrngat | srutva saujanyasindhordvijavaramukulatkirtiballayalavalat kavyalankarasare laghuvivrtimadhatkaunkanah srindurajah || [ iti ] mahasripratiharendurajaviracitayamutalankara- sarasangrahalaghuvrttau sastho vargah || 6 ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: