Kavyalankara-sara-sangraha of Udbhata
by Narayana Daso Banhatti | 1925
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...
Appendix 3
APPENDIX III. udbhatalamkarasarasamgrahe laksitanamalamkaranamudaharanasamgrahah | A list of all examples given by Udbhata in the order in which they occur in the text. punaruktavadabhasam | 1 prathamo vargah | tadaprabhrti nihsango nagakunjarakrttibhrt | sitikanthah kalagalatsatisokanalavyathah || 1|| chakanuprasah | 1 sa devo divasanninye tasmin sailendrakandare | garisthagosthiprathamaih pramathaih paryupasitah || 2 || anuprasah | 3 tatra toyasayasesavya kosita kusesaya | cakase salikisarukapisasamukha sarat || 3 || sandraravindavrndotthamakarandambubindubhih | ( parusanuprasah | ) syandibhih sundarasyandam nanditendindira kvacit || 4 || (upanagarikanuprasah | ) kelilolalimalanam kalaih kolahalaih kvacit | kurvati kananarudhasrinupuraravabhramam || 5 || latanuprasah | ( gramyanuprasah | ) kasah kasa ivodbhamsi saramsiva saramsi ca | cetasyaciksiparyanam nimnaga iva nimnagah || 6 || (svatantrapadatmaka ekaikapadasrayah | ) striyo mahati bhartrbhyah agasyapi na cukudhuh | bhartaropi sati stribhya agasyapi na cukudhuh || 7 || ( svatantrapadasrayah padabhyase padasamudayatmakah | )
rupakam | Appendix III. udaharanasamgrahah | kvacidutphullakamala kamalabhrantasatpada | satpadakanamukhara mukharaspharasarasa || 8 || ( pada dvitayaparatantrasabdadvayasrayah | ) jitanyapuspa kinjalka kinjalkasrenisobhitam | lebhavatamsatam narimukhendusvasitotpalam || 9 || ( ekapadasrayah paratantrasabdadvitayavarti | ) padmini padminigadhasprhayagatya manasat | antardanturayamasurhamsa hamsakulalayat || 10 || ( svatantraparatantrapadasrayah | ) jyotsnambunendukumbhena tarakusumasaritam | kramaso ratrikanyabhivyamodyanamasicyata || 11 || xiii dipakam | ( samastavastuvisayam rupakam | ) utpatadbhih patadbhisca picchalivalasalibhih | rajahamsairavijyanta saradaiva saronrpah || 12 || ( ekadesavivarti rupakam marapravira silata bhrngamalascakasire || 13 || vanantadevatavenyah panyasri kalasrnkhalah | asaradharavisikhairnabhobhagaprabhasibhih | ( samastavastuvisayam malarupakam | ) prasadhyate sma dhavalairasarajyam balahakaih || 14 || ( ekadesavrtti malarupakam | ) samjahara saratkalah kadambakusumasriyah | preyoviyoginanam ca nihsesasukhasampadah || 15 || upama | (adidipakam | ) videsavasatiryatapatika janadarsanam | duhkhaya kevalamabhuccharaccasau pravasinam || 16 || (madhyadipakam | ) tadanim sphitalavapyacandrika bharanirbharah | 17 || ( antadipakam | ) kantananendurindusca kasya nanandakobhavat || ksanam kamajvarotthityai bhuyah samtapavrddhaye | viyoginamabhuccandri candrika candanam yatha || 18 || ( yathasabdayoge srauti sampurna vakyavaseya )
ziv Kavyalamkara-sara-sangraha. netrairivotpalaih padmairmukhairiva sarah sriyah | tarunya iva bhanti sma cakravakaih stanairiva || 19 || ( ivasabdayoge srauti sampurna vakyavaseya | ) prabodhaddhavalam ratrau kinjalkalinasatpadam | purnendubimbapratimamasitkumudakananam || 20 || ( arthi sampurna lupta ca samasavaseya | ) prabodhaddhavalam ratrau kinjalkalinasatpadam | akhandenenduna tulyamasitkumudakananam || 21 || ( arthi sampurna vakyavaseya | ) api sa sumukhi tistheddrsteh pathi kathamcana | aprarthitopasampanna patitanabhravrstivat || 22 || kim ( arthi sampurna taddhitavaseya | ) syurutkalika maddattasya api nirargalah | akandoddamaranangahata kena samarpitah || 23 || ( srauti sampurna taddhitavaseya | ) iti kale kalollapikadamba kula samkule | tridasadhisasardulah pascattapena dhurjatih || 24 || tam sasicchayavadanam nilotpaladaleksanam | saroja karnikagauri gaurim prati mano dadhau || 25 || ( vacakalope ekalopa, dvitayalopa, tritayalopa ca samasavaseya samksepopama | ) sa duhsthiyan krtarthopi nihsesaisvaryasampada | nikamakamaniyepi narakiyati kanane || 26 || (karmopamanika adhikaranopamanika ca kyacpratyayava- seya samksipta sundhatupama 1 ) sanavajjagattasya pasyatastam priyam vina | dyotayitumarabdham tattvajnanamahamahah || 27 || ( kartrpamanika kyadavaseya, kvibavaseya ca samksipta subdhatupama | ) syetaramanodahama dahatprajvalanmanah | umam prati tapahsaktathakrstabuddheh smaranalah || 28 || " ( karmopamanika krdavaseya samksepopama | ) sa dagdhavigrahenapi viryamatrasthitatmana | sprstah kamena samanyapranicintamacintayat || 29 || ( kapamanika krdavaseya samksepopama | )
Appendix III. udaharanasamgrahah | candalakarupe kandarpa va mayi tirohite | samjatatulanairasya kim sa sokanmrta bhavet || 30 || ( taddhitavaseya samksepopama | ) viralastadrso loke silasaundaryasampadah | nisah kiyatyo varsepi yavinduh purnamandalah || 31 || prativastupama | aksepah | dvitiyo vargah | aho smarasya mahatmyam yadudrepi dasedrsi | iyadastam samudrambhah kumbhamatam tu ke vayam || 32 || ( vaksyamanavisayah | ) iti cintayatastasya citram cintavidhirna yat | aar kamavikalpanamantah kalasya ceksitah || 33 || arthantaranyasah | vyatirekah | tannasti yanna kurute loko hyatyantakaryikah | esa sarvopi bhagavan batubhuya sma vartate || 34 || ( uktavisayah | ( hisabdotau samarthaka purvopanyasah | ) pracchanna sasyate vrttih strinam bhavapariksane | pratasthe dhurjatiratastanum svikrtya batavim || 35 || . ( hisabdabhave samarthakapurvopanyasah | ) harotha dhyanama tasthau samsthapyatmanamatmana | visamvadeddhi pratyaksam niyatam dhyanato na tu || 36 || ( hisabdo tau samarthyapurvopanyasah | ) apasyaccatikastani tapyamanam tapamsyumam | asambhavyapaticchanam kanyanam ka para gatih || 37 || ( hisabdabhave samarthya purvopanyasah | ) sam gaurisikharam gatva dadasamam tapahkrsam | rahupitaprabhasyendorjiyanti duratastanum || 38 || 25 [x. s. s.] ( anupattanimitto gamyopamanopameyabhavah aslistah | )
xvi vibhavana | Kavyala kara sara-sangraha. padmam ca nisi nihsrikam diva candram ca nisprabham | sphuracchayena satatam mukhenadhah prakurvatim || 39 || ( upattanimitto gamyopamanopameyabhavah aslistah | ) sirnaparnambuva tasakastepi tapasi sthitam | samudvahantim napurva garvamanyatapasvivat || 40 || ( anupattanimitto vacyopamanopameyabhavah aslista ya saisiri sristapasa masenaikena visruta | tapasa tam sudirghena duradvidadhatimadhah || 41 || ( upattanimitto gamyopamanopameyabhavah svistah 1 ) angalekhama kasmarisamalambhanapinjaram | analaktakatamra bhamostamudram ca vibhratim || 42 || samasoktih | dantaprabhasumanasam panipallavasobhinim | tanvim vanagatam linajatasatcaranavalim || 43 || atisayoktih | tapastejahsphuritaya nijalavanyasampada | krsamapyakrsameva drsyamanamasasayam || 44 || acintayacca bhagavanaho nu ramaniyata | (bhedenanyatvam | ) tapasasyah krtanyatvam kaumaradyena laksyate || 45 || ( abhede nanatvam | ) patedyadi sasidyotacchata pajhe vikasini | muktaphalaksamalayah karesyah syattadopama || 46 || ( sambhavyamanarthanibandharupah trtiyabhedah | ) manye ca nipatantyasyah kataksa diksu prsthatah | prayenagre tu gacchanti smarabanaparamparah || 47 || ( karyakaranapaurvaparyaviparyayarupah caturthabhedah | ) yathasamkhyam | trtiyo vargah | mrnalahamsapadmani bahucankramanananaih | nirjayantyanaya vyaktam nalinyah sakala jitah || 48 ||
utpreksa | Appendix III. udaharanasamgrahah | asyah sadarkabimbasthadrstipitatapairjapaih | syamikankena patitam mukhe candrabhramadiva || 49 || ( bhavavisaye gunabhyase | ) kapolaphalakavasyah kastam bhutva tathavidhau | apasyantavivanyonyamidrksam ksamatam gatau || 50 || svabhavoktih | preyasvat | ( abhavavisaye kriyadhyase | ) ksanam nastrardhavalitah srngenagre ksanam nudan | lolikaroti pranayadimamesa mrgarbhakah || 51 || caturtho vargah | rasavat | urjasvi | 1 paryayoktama | samahitam | iyam ca sutavallabhya nirvisesa sprhavati | ullapayitumarabdha krtvemam kroda atmanah || 52 || 1 iti bhavayatastasya samastanparvatigunan | sambhrtanalasamkalpah kandarpah prabalo bhavat || 53 || svidyatapi sa gatrena babhara pulakotkaram | kadambakalikako kesara prakaropamam || 54 || ksanotsukyagarbhinya cinta niscalaya ksanam | ksanam pramadalasa drsasyasyamabhusata || 55 || tatha kamosya vavrdhe yatha himagireh sutam | samgrahitum pravavrte hathenapasya satpatham || 56 || yena lambalakah satrah karaghatarunastanah | akari bhamavalayo gajasuravadhujanah || 57 || sopi yena krtah lustadehenapyevamakulah | namostvavaryaviryaya tasmai makaraketave || 58 || atha kantam drsam drstva vibhramanca amam bhrusoh | prasanam mukharagam ca romancasvedasamkulam || 59 || xvii
xvili udattam | slistam | Kavyalankara-sara-sangraha. smarajvarapradiptani sarvangani samadadhat | upasarpangirisutam girisah svastipurvakam || 60 || uvaca ca yatah krode venukunjarajanmabhih | muktaphalairalamkarah sabarinamapicchya || 61 || pustayendranilavaiduryapadmaragamayairviyat | sirobhirullikhadyatra sikharam gandhamadanam || 62 || uttaropattyaka yasya pradhanasvarnabhumayah | mahanmarakatovadhah padopantam ca samsritah || 63 || babhuva yasya patalapatinyam samksaye ksitau | patanam na taya sarvamayamastu prakavyabhut || 64 || ( vastusampadrupam 1 ) tasyadikrodapinamsanigharsepi punah punah | niskampasya sthitavato himadrerbhavati suta || 65 || (mahadupalaksanam 1 ) svayam ca pallavatammrabhasvatkaravirajini | prabhatasamdhyevasvapaphalalubdhehitaprada || 66 || indukantamukhi snigdhamahanilasiroruha | muktasritrijagadratnam padmaragangipallava || 67 || aparijatavartapi nandanasrirbhuvi sthita | abindusundari nityam galallavanyabinduka || 68 || apahutih | visesoktih | pancamo vargah | etaddhi na tapah satyamidam halahalam visam | visesatah sasikala komalanam bhavadrsam || 69 || maharddhini grhe janma rupam smarasuhrdvayah | 1 tathapi na sukhapraptih kasya citriyate na dhih || 70 || ittham visamstulam drtta tavakinam vicestitam | (anupattanimitta | ) naudeti kimapi prastum satvarasyapi me vacah || 71 || ( upasanimitta | )
virodhah | Appendix III. udaharanasamgrahah | yadva mam kim karomyesa vacalayati vismayah | bhavatyah kkayamakarah kvedam tapasi pathavam || 72 || tulyayogita | tvadangamardavam drastuh kasya citte na bhasate | malatisasabhrllekhakadalinam kathorata || 73 || ( aprastutopanibaddha | ) yogapatto jatajalam taravi tvan mrgajinam | ucitani tavangasya yadyamuni taducyatam || 74 || aprastutaprasamsa | ( prastutopanibaddha | ) yanti svadehesu jaramasampraptopabhoktrkah phalapusparddhibhajopi durgadesavanasriyah || 75 || vyajastutih | dhigananyopamametam tavakim rupasampadam | trailokyepyanurupo yadvarastava na labhyate || 76 || vidarsana | samkarah | vinocitena patya ca rupavatyapi kamini | vidhuvandhyavibhavaryah prabibharti visobhatam || 77 || yadyapyatyantamucito varendustena labhyate | tathapi vacmi kutrapi kriyatamadaro vare || 78 || (samdehasamkarah | ) ittham sthitirvarartha cenma krtha vyarthamarthitam | rupena te yuva sarvah padabaddho hi kimkarah || 79 || ( sabdarthavartyalamkarasamkarah | ) maivamevassva sacchayavarnika nvarukarnika | ambhojiniva citrastha drstimatrasukhaprada || 80 || ( ekasabdabhidhanasamkarah | ) hareneva smaravyadhastvayanangikrtopi san | tvadvapuh ksanamapyesa dhastarthyadiva na muncati || 81 | (anuyayanupraharusamkarah 1 ) xix
Kavyalan kara sara-sangraha. upameyopama | sahoktih | parivrttih | siramsi pankajaniva vegotpatayato dvisam | ajau karopamam cakram yasya catropamah karah || 82 || jano mrtyuna sardham yasyajau tarakamaye | cakre cakrabhidhanena presyenaptamanorathah || 83 || uro datvamararinam yena yuddhesvagrhyata ! hiranyaksavadhadyesu yasah sakam jayasriya || 84 || netroragabalabhramyanmandaradvisiracyutaih | ( samaparivrttih | ) ratnairapurya dugdhadhi yah samadhatta kaustubham || 85 || yo balau vyaptabhusini makhena dyam jigisati | / ( nyunaparivrttih | ) abhayam svargasadmabhyo datva jagraha kharvatam || 86 || (visistaparivrttih | ) sasamdehah | sastho vargah | haste kimasya nihsesadaitya hrddalanodbhavah | yasah samcaya esa syatpindibhavasya kim krtah || 87 || nabhipadmasprhayatah kim hamso naisa cancalah | iti yasyabhitahsankhamasankistarjavojanah || 88 || sasamdehasya bhedantaram | ananvayah | samsrstih | nilabdah kimayam merau dhumotha pralayanale | iti yah sankayate syamah paksindrerkatvisi sthitah || 89 || yasya vani svavaniva svakriyeva kriyamala | rupam svamiva rupam ca lokalocanalobhanam || 90 || svatkrte sopi vaikunthah sasivosasi candrikam | abhyadharam sudhavrstim manye tyajati tam sriyam || 91 ||
bhavikama | Appendix III. udaharanasamgrahah | taduttisthatidhanyena kenapi kamaleksane | varena saha tarunyam nirvisanti grhe vasa || 92 || karosi pidam pritim ca niranjanavilocana | murtyanaya samudviksyananabharanasobhaya || 93 || kavyahetuh (-lingam ) | chayeyam tava sesangakanteh kimcidanujjvala | vibhusaghatanadesandarsayanti dunoti mam || 94 || kavyadrstantah | kim catra bahunoktena braja bhartaramapnuhi | udanvantamanasadya mahanadyah kimasate || 95 || xxi