365betÓéÀÖ

Kavyalankara-sara-sangraha of Udbhata

by Narayana Daso Banhatti | 1925

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...

Warning! Page nr. 322 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

APPENDIX III. udbhatalamkarasarasamgrahe laksitanamalamkaranamudaharanasamgrahah | A list of all examples given by Udbhata in the order in which they occur in the text. punaruktavadabhasam | 1 prathamo vargah | tadaprabhrti nihsango nagakunjarakrttibhrt | sitikanthah kalagalatsatisokanalavyathah || 1|| chakanuprasah | 1 sa devo divasanninye tasmin sailendrakandare | garisthagosthiprathamaih pramathaih paryupasitah || 2 || anuprasah | 3 tatra toyasayasesavya kosita kusesaya | cakase salikisarukapisasamukha sarat || 3 || sandraravindavrndotthamakarandambubindubhih | ( parusanuprasah | ) syandibhih sundarasyandam nanditendindira kvacit || 4 || (upanagarikanuprasah | ) kelilolalimalanam kalaih kolahalaih kvacit | kurvati kananarudhasrinupuraravabhramam || 5 || latanuprasah | ( gramyanuprasah | ) kasah kasa ivodbhamsi saramsiva saramsi ca | cetasyaciksiparyanam nimnaga iva nimnagah || 6 || (svatantrapadatmaka ekaikapadasrayah | ) striyo mahati bhartrbhyah agasyapi na cukudhuh | bhartaropi sati stribhya agasyapi na cukudhuh || 7 || ( svatantrapadasrayah padabhyase padasamudayatmakah | )

Warning! Page nr. 323 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

rupakam | Appendix III. udaharanasamgrahah | kvacidutphullakamala kamalabhrantasatpada | satpadakanamukhara mukharaspharasarasa || 8 || ( pada dvitayaparatantrasabdadvayasrayah | ) jitanyapuspa kinjalka kinjalkasrenisobhitam | lebhavatamsatam narimukhendusvasitotpalam || 9 || ( ekapadasrayah paratantrasabdadvitayavarti | ) padmini padminigadhasprhayagatya manasat | antardanturayamasurhamsa hamsakulalayat || 10 || ( svatantraparatantrapadasrayah | ) jyotsnambunendukumbhena tarakusumasaritam | kramaso ratrikanyabhivyamodyanamasicyata || 11 || xiii dipakam | ( samastavastuvisayam rupakam | ) utpatadbhih patadbhisca picchalivalasalibhih | rajahamsairavijyanta saradaiva saronrpah || 12 || ( ekadesavivarti rupakam marapravira silata bhrngamalascakasire || 13 || vanantadevatavenyah panyasri kalasrnkhalah | asaradharavisikhairnabhobhagaprabhasibhih | ( samastavastuvisayam malarupakam | ) prasadhyate sma dhavalairasarajyam balahakaih || 14 || ( ekadesavrtti malarupakam | ) samjahara saratkalah kadambakusumasriyah | preyoviyoginanam ca nihsesasukhasampadah || 15 || upama | (adidipakam | ) videsavasatiryatapatika janadarsanam | duhkhaya kevalamabhuccharaccasau pravasinam || 16 || (madhyadipakam | ) tadanim sphitalavapyacandrika bharanirbharah | 17 || ( antadipakam | ) kantananendurindusca kasya nanandakobhavat || ksanam kamajvarotthityai bhuyah samtapavrddhaye | viyoginamabhuccandri candrika candanam yatha || 18 || ( yathasabdayoge srauti sampurna vakyavaseya )

Warning! Page nr. 324 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ziv Kavyalamkara-sara-sangraha. netrairivotpalaih padmairmukhairiva sarah sriyah | tarunya iva bhanti sma cakravakaih stanairiva || 19 || ( ivasabdayoge srauti sampurna vakyavaseya | ) prabodhaddhavalam ratrau kinjalkalinasatpadam | purnendubimbapratimamasitkumudakananam || 20 || ( arthi sampurna lupta ca samasavaseya | ) prabodhaddhavalam ratrau kinjalkalinasatpadam | akhandenenduna tulyamasitkumudakananam || 21 || ( arthi sampurna vakyavaseya | ) api sa sumukhi tistheddrsteh pathi kathamcana | aprarthitopasampanna patitanabhravrstivat || 22 || kim ( arthi sampurna taddhitavaseya | ) syurutkalika maddattasya api nirargalah | akandoddamaranangahata kena samarpitah || 23 || ( srauti sampurna taddhitavaseya | ) iti kale kalollapikadamba kula samkule | tridasadhisasardulah pascattapena dhurjatih || 24 || tam sasicchayavadanam nilotpaladaleksanam | saroja karnikagauri gaurim prati mano dadhau || 25 || ( vacakalope ekalopa, dvitayalopa, tritayalopa ca samasavaseya samksepopama | ) sa duhsthiyan krtarthopi nihsesaisvaryasampada | nikamakamaniyepi narakiyati kanane || 26 || (karmopamanika adhikaranopamanika ca kyacpratyayava- seya samksipta sundhatupama 1 ) sanavajjagattasya pasyatastam priyam vina | dyotayitumarabdham tattvajnanamahamahah || 27 || ( kartrpamanika kyadavaseya, kvibavaseya ca samksipta subdhatupama | ) syetaramanodahama dahatprajvalanmanah | umam prati tapahsaktathakrstabuddheh smaranalah || 28 || " ( karmopamanika krdavaseya samksepopama | ) sa dagdhavigrahenapi viryamatrasthitatmana | sprstah kamena samanyapranicintamacintayat || 29 || ( kapamanika krdavaseya samksepopama | )

Warning! Page nr. 325 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Appendix III. udaharanasamgrahah | candalakarupe kandarpa va mayi tirohite | samjatatulanairasya kim sa sokanmrta bhavet || 30 || ( taddhitavaseya samksepopama | ) viralastadrso loke silasaundaryasampadah | nisah kiyatyo varsepi yavinduh purnamandalah || 31 || prativastupama | aksepah | dvitiyo vargah | aho smarasya mahatmyam yadudrepi dasedrsi | iyadastam samudrambhah kumbhamatam tu ke vayam || 32 || ( vaksyamanavisayah | ) iti cintayatastasya citram cintavidhirna yat | aar kamavikalpanamantah kalasya ceksitah || 33 || arthantaranyasah | vyatirekah | tannasti yanna kurute loko hyatyantakaryikah | esa sarvopi bhagavan batubhuya sma vartate || 34 || ( uktavisayah | ( hisabdotau samarthaka purvopanyasah | ) pracchanna sasyate vrttih strinam bhavapariksane | pratasthe dhurjatiratastanum svikrtya batavim || 35 || . ( hisabdabhave samarthakapurvopanyasah | ) harotha dhyanama tasthau samsthapyatmanamatmana | visamvadeddhi pratyaksam niyatam dhyanato na tu || 36 || ( hisabdo tau samarthyapurvopanyasah | ) apasyaccatikastani tapyamanam tapamsyumam | asambhavyapaticchanam kanyanam ka para gatih || 37 || ( hisabdabhave samarthya purvopanyasah | ) sam gaurisikharam gatva dadasamam tapahkrsam | rahupitaprabhasyendorjiyanti duratastanum || 38 || 25 [x. s. s.] ( anupattanimitto gamyopamanopameyabhavah aslistah | )

Warning! Page nr. 326 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

xvi vibhavana | Kavyala kara sara-sangraha. padmam ca nisi nihsrikam diva candram ca nisprabham | sphuracchayena satatam mukhenadhah prakurvatim || 39 || ( upattanimitto gamyopamanopameyabhavah aslistah | ) sirnaparnambuva tasakastepi tapasi sthitam | samudvahantim napurva garvamanyatapasvivat || 40 || ( anupattanimitto vacyopamanopameyabhavah aslista ya saisiri sristapasa masenaikena visruta | tapasa tam sudirghena duradvidadhatimadhah || 41 || ( upattanimitto gamyopamanopameyabhavah svistah 1 ) angalekhama kasmarisamalambhanapinjaram | analaktakatamra bhamostamudram ca vibhratim || 42 || samasoktih | dantaprabhasumanasam panipallavasobhinim | tanvim vanagatam linajatasatcaranavalim || 43 || atisayoktih | tapastejahsphuritaya nijalavanyasampada | krsamapyakrsameva drsyamanamasasayam || 44 || acintayacca bhagavanaho nu ramaniyata | (bhedenanyatvam | ) tapasasyah krtanyatvam kaumaradyena laksyate || 45 || ( abhede nanatvam | ) patedyadi sasidyotacchata pajhe vikasini | muktaphalaksamalayah karesyah syattadopama || 46 || ( sambhavyamanarthanibandharupah trtiyabhedah | ) manye ca nipatantyasyah kataksa diksu prsthatah | prayenagre tu gacchanti smarabanaparamparah || 47 || ( karyakaranapaurvaparyaviparyayarupah caturthabhedah | ) yathasamkhyam | trtiyo vargah | mrnalahamsapadmani bahucankramanananaih | nirjayantyanaya vyaktam nalinyah sakala jitah || 48 ||

Warning! Page nr. 327 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

utpreksa | Appendix III. udaharanasamgrahah | asyah sadarkabimbasthadrstipitatapairjapaih | syamikankena patitam mukhe candrabhramadiva || 49 || ( bhavavisaye gunabhyase | ) kapolaphalakavasyah kastam bhutva tathavidhau | apasyantavivanyonyamidrksam ksamatam gatau || 50 || svabhavoktih | preyasvat | ( abhavavisaye kriyadhyase | ) ksanam nastrardhavalitah srngenagre ksanam nudan | lolikaroti pranayadimamesa mrgarbhakah || 51 || caturtho vargah | rasavat | urjasvi | 1 paryayoktama | samahitam | iyam ca sutavallabhya nirvisesa sprhavati | ullapayitumarabdha krtvemam kroda atmanah || 52 || 1 iti bhavayatastasya samastanparvatigunan | sambhrtanalasamkalpah kandarpah prabalo bhavat || 53 || svidyatapi sa gatrena babhara pulakotkaram | kadambakalikako kesara prakaropamam || 54 || ksanotsukyagarbhinya cinta niscalaya ksanam | ksanam pramadalasa drsasyasyamabhusata || 55 || tatha kamosya vavrdhe yatha himagireh sutam | samgrahitum pravavrte hathenapasya satpatham || 56 || yena lambalakah satrah karaghatarunastanah | akari bhamavalayo gajasuravadhujanah || 57 || sopi yena krtah lustadehenapyevamakulah | namostvavaryaviryaya tasmai makaraketave || 58 || atha kantam drsam drstva vibhramanca amam bhrusoh | prasanam mukharagam ca romancasvedasamkulam || 59 || xvii

Warning! Page nr. 328 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

xvili udattam | slistam | Kavyalankara-sara-sangraha. smarajvarapradiptani sarvangani samadadhat | upasarpangirisutam girisah svastipurvakam || 60 || uvaca ca yatah krode venukunjarajanmabhih | muktaphalairalamkarah sabarinamapicchya || 61 || pustayendranilavaiduryapadmaragamayairviyat | sirobhirullikhadyatra sikharam gandhamadanam || 62 || uttaropattyaka yasya pradhanasvarnabhumayah | mahanmarakatovadhah padopantam ca samsritah || 63 || babhuva yasya patalapatinyam samksaye ksitau | patanam na taya sarvamayamastu prakavyabhut || 64 || ( vastusampadrupam 1 ) tasyadikrodapinamsanigharsepi punah punah | niskampasya sthitavato himadrerbhavati suta || 65 || (mahadupalaksanam 1 ) svayam ca pallavatammrabhasvatkaravirajini | prabhatasamdhyevasvapaphalalubdhehitaprada || 66 || indukantamukhi snigdhamahanilasiroruha | muktasritrijagadratnam padmaragangipallava || 67 || aparijatavartapi nandanasrirbhuvi sthita | abindusundari nityam galallavanyabinduka || 68 || apahutih | visesoktih | pancamo vargah | etaddhi na tapah satyamidam halahalam visam | visesatah sasikala komalanam bhavadrsam || 69 || maharddhini grhe janma rupam smarasuhrdvayah | 1 tathapi na sukhapraptih kasya citriyate na dhih || 70 || ittham visamstulam drtta tavakinam vicestitam | (anupattanimitta | ) naudeti kimapi prastum satvarasyapi me vacah || 71 || ( upasanimitta | )

Warning! Page nr. 329 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

virodhah | Appendix III. udaharanasamgrahah | yadva mam kim karomyesa vacalayati vismayah | bhavatyah kkayamakarah kvedam tapasi pathavam || 72 || tulyayogita | tvadangamardavam drastuh kasya citte na bhasate | malatisasabhrllekhakadalinam kathorata || 73 || ( aprastutopanibaddha | ) yogapatto jatajalam taravi tvan mrgajinam | ucitani tavangasya yadyamuni taducyatam || 74 || aprastutaprasamsa | ( prastutopanibaddha | ) yanti svadehesu jaramasampraptopabhoktrkah phalapusparddhibhajopi durgadesavanasriyah || 75 || vyajastutih | dhigananyopamametam tavakim rupasampadam | trailokyepyanurupo yadvarastava na labhyate || 76 || vidarsana | samkarah | vinocitena patya ca rupavatyapi kamini | vidhuvandhyavibhavaryah prabibharti visobhatam || 77 || yadyapyatyantamucito varendustena labhyate | tathapi vacmi kutrapi kriyatamadaro vare || 78 || (samdehasamkarah | ) ittham sthitirvarartha cenma krtha vyarthamarthitam | rupena te yuva sarvah padabaddho hi kimkarah || 79 || ( sabdarthavartyalamkarasamkarah | ) maivamevassva sacchayavarnika nvarukarnika | ambhojiniva citrastha drstimatrasukhaprada || 80 || ( ekasabdabhidhanasamkarah | ) hareneva smaravyadhastvayanangikrtopi san | tvadvapuh ksanamapyesa dhastarthyadiva na muncati || 81 | (anuyayanupraharusamkarah 1 ) xix

Warning! Page nr. 330 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Kavyalan kara sara-sangraha. upameyopama | sahoktih | parivrttih | siramsi pankajaniva vegotpatayato dvisam | ajau karopamam cakram yasya catropamah karah || 82 || jano mrtyuna sardham yasyajau tarakamaye | cakre cakrabhidhanena presyenaptamanorathah || 83 || uro datvamararinam yena yuddhesvagrhyata ! hiranyaksavadhadyesu yasah sakam jayasriya || 84 || netroragabalabhramyanmandaradvisiracyutaih | ( samaparivrttih | ) ratnairapurya dugdhadhi yah samadhatta kaustubham || 85 || yo balau vyaptabhusini makhena dyam jigisati | / ( nyunaparivrttih | ) abhayam svargasadmabhyo datva jagraha kharvatam || 86 || (visistaparivrttih | ) sasamdehah | sastho vargah | haste kimasya nihsesadaitya hrddalanodbhavah | yasah samcaya esa syatpindibhavasya kim krtah || 87 || nabhipadmasprhayatah kim hamso naisa cancalah | iti yasyabhitahsankhamasankistarjavojanah || 88 || sasamdehasya bhedantaram | ananvayah | samsrstih | nilabdah kimayam merau dhumotha pralayanale | iti yah sankayate syamah paksindrerkatvisi sthitah || 89 || yasya vani svavaniva svakriyeva kriyamala | rupam svamiva rupam ca lokalocanalobhanam || 90 || svatkrte sopi vaikunthah sasivosasi candrikam | abhyadharam sudhavrstim manye tyajati tam sriyam || 91 ||

Warning! Page nr. 331 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

bhavikama | Appendix III. udaharanasamgrahah | taduttisthatidhanyena kenapi kamaleksane | varena saha tarunyam nirvisanti grhe vasa || 92 || karosi pidam pritim ca niranjanavilocana | murtyanaya samudviksyananabharanasobhaya || 93 || kavyahetuh (-lingam ) | chayeyam tava sesangakanteh kimcidanujjvala | vibhusaghatanadesandarsayanti dunoti mam || 94 || kavyadrstantah | kim catra bahunoktena braja bhartaramapnuhi | udanvantamanasadya mahanadyah kimasate || 95 || xxi

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: