Essay name: Kavyalankara-sara-sangraha of Udbhata
Author: Narayana Daso Banhatti
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th century.
Preface
322 (of 361)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
APPENDIX III.
उद्भटालंकारसारसंग्रह� लक्षितानामलंकाराणामुदाहरणसंग्रहः �
[udbhaṭālaṃkārasārasaṃgrahe lakṣitānāmalaṃkārāṇāmudāharaṇasaṃgraha� |
] A list of all examples given by Udbhaṭa in the
order in which they occur in the text.
पुनरुक्तवदाभासम् � �
प्रथमो वर्ग� �
तदाप्रभृति निःसङ्गो नागकुञ्जरकृत्तिभृत� �
शितिकण्ठ� कालगलत्सतीशोकानलव्यथ� � १॥
छकानुप्रास� � �
� देवो दिवसान्निन्य� तस्मिञ� शैलेन्द्रकन्दर� �
गरिष्ठगोष्ठीप्रथमै� प्रमथै� पर्युपासित� � � �
अनुप्रास� � �
तत्र तोयाशयाशेषव्या कोशि� कुशेशय� �
चकाश� शालिकिशारुकपिशाशामुख� शरत् || � ||
सान्द्रारविन्दवृन्दोत्थमकरन्दाम्बुबिन्दुभि� �
( परुषानुप्रास� � )
स्यन्दिभिः सुन्दरस्यन्द� नन्दितेन्दिन्दिर� क्वचित� � � �
(उपनागरिकानुप्रास� � )
केलिलोलालिमालाना� कलैः कोलाहलैः क्वचित� �
कुर्वती काननारूढश्रीनूपुररवभ्रमम� � � �
लाटानुप्रासः �
( ग्राम्यानुप्रासः � )
काशा� काशा इवोद्भांसि सरांसी� सरांसि � �
चेतास्याचिक्षिपर्यना� निम्नग� इव निम्नगाः � � �
(स्वतन्त्रपदात्मक एकैकपदाश्रयः � )
स्त्रियो महति भर्तृभ्य� आगस्यप� � चुकुधु� �
भर्तारोप� सत� स्त्रीभ्� आगस्यापि � चुकुधु� � � �
( स्वतन्त्रपदाश्रय� पादाभ्यासे पदसमुदायात्मकः � )
[punaruktavadābhāsam | 1
prathamo varga� |
tadāprabhṛti niḥsaṅgo nāgakuñjarakṛttibhṛt |
śitikaṇṭha� kālagalatsatīśokānalavyatha� || 1||
chakānuprāsa� | 1
sa devo divasānninye tasmiñ śailendrakandare |
gariṣṭhagoṣṭhīprathamai� pramathai� paryupāsita� || 2 ||
anuprāsa� | 3
tatra toyāśayāśeṣavyā kośita kuśeśayā |
cakāśe śālikiśārukapiśāśāmukhā śarat || 3 ||
sāndrāravindavṛndotthamakarandāmbubindubhi� |
( paruṣānuprāsa� | )
syandibhi� sundarasyanda� nanditendindirā kvacit || 4 ||
(upanāgarikānuprāsa� | )
kelilolālimālānā� kalai� kolāhalai� kvacit |
kurvatī kānanārūḍhaśrīnūpuraravabhramam || 5 ||
lāṭānuprāsa� |
( grāmyānuprāsa� | )
kāśā� kāśā ivodbhāṃsi sarāṃsīva sarāṃsi ca |
cetāsyācikṣiparyanā� nimnagā iva nimnagā� || 6 ||
(svatantrapadātmaka ekaikapadāśraya� | )
striyo mahati bhartṛbhya� āgasyapi na cukudhu� |
bhartāropi sati strībhya āgasyāpi na cukudhu� || 7 ||
( svatantrapadāśraya� pādābhyāse padasamudāyātmaka� | )
]
