Essay name: Kavyalankara-sara-sangraha of Udbhata
Author: Narayana Daso Banhatti
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th century.
Preface
323 (of 361)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
रूपकमॠ�
[rūpakam |
] Appendix III. उदाहरणसंगà¥à¤°à¤¹à¤� à¥�
कà¥à¤µà¤šà¤¿à¤¦à¥à¤¤à¥à¤«à¥à¤²à¥à¤²à¤•मला कमलà¤à¥à¤°à¤¾à¤¨à¥à¤¤à¤·à¤Ÿà¥à¤ªà¤¦à¤¾ à¥�
षटà¥à¤ªà¤¦à¤•ाणमà¥à¤–रà¤� मà¥à¤–रसà¥à¤«à¤¾à¤°à¤¸à¤¾à¤°à¤¸à¤¾ à¥� à¥� à¥�
( पद दà¥à¤µà¤¿à¤¤à¤¯à¤ªà¤°à¤¤à¤¨à¥à¤¤à¥à¤°à¤¶à¤¬à¥à¤¦à¤¦à¥à¤µà¤¯à¤¾à¤¶à¥à¤°à¤¯à¤ƒ à¥� )
जितानà¥à¤¯à¤ªà¥à¤·à¥à¤ª किञà¥à¤œà¤²à¥à¤• किञà¥à¤œà¤²à¥à¤•शà¥à¤°à¥‡à¤£à¤¿à¤¶à¥‹à¤à¤¿à¤¤à¤®à¥� à¥�
लेà¤à¤µà¤¤à¤‚सतां नारीमà¥à¤–ेनà¥à¤¦à¥à¤·à¥à¤µà¤¸à¤¿à¤¤à¥‹à¤¤à¥à¤ªà¤²à¤®à¥� à¥� à¥� à¥�
( à¤à¤•पदाशà¥à¤°à¤¯à¤ƒ परतनà¥à¤¤à¥à¤°à¤¶à¤¬à¥à¤¦à¤¦à¥à¤µà¤¿à¤¤à¤¯à¤µà¤°à¥à¤¤à¥€ à¥� )
पदà¥à¤®à¤¿à¤¨à¥€ पदà¥à¤®à¤¿à¤¨à¥€à¤—ाढसà¥à¤ªà¥ƒà¤¹à¤¯à¤¾à¤—तà¥à¤¯ मानसातà¥� à¥�
अनà¥à¤¤à¤°à¥à¤¦à¤¨à¥à¤¤à¥à¤°à¤¯à¤¾à¤®à¤¾à¤¸à¥à¤°à¥à¤¹à¤‚सा हंसकà¥à¤²à¤¾à¤²à¤¯à¤¾à¤¤à¥ à¥� १० à¥�
( सà¥à¤µà¤¤à¤¨à¥à¤¤à¥à¤°à¤ªà¤°à¤¤à¤¨à¥à¤¤à¥à¤°à¤ªà¤¦à¤¾à¤¶à¥à¤°à¤¯à¤� à¥� )
जà¥à¤¯à¥‹à¤¤à¥à¤¸à¥à¤¨à¤¾à¤®à¥à¤¬à¥à¤¨à¥‡à¤¨à¥à¤¦à¥à¤•à¥à¤®à¥à¤à¥‡à¤� ताराकà¥à¤¸à¥à¤®à¤¶à¤¾à¤°à¤¿à¤¤à¤®à¥ à¥�
कà¥à¤°à¤®à¤¶à¥‹ रातà¥à¤°à¤¿à¤•नà¥à¤¯à¤¾à¤à¤¿à¤µà¥à¤¯à¤®à¥‹à¤¦à¥à¤¯à¤¾à¤¨à¤®à¤¸à¤¿à¤šà¥à¤¯à¤¤ à¥� ११ à¥�
[udÄharaṇasaṃgrahaá¸� |
kvacidutphullakamalÄ kamalabhrÄntaá¹£aá¹padÄ |
á¹£aá¹padakÄṇamukharÄ mukharasphÄrasÄrasÄ || 8 ||
( pada dvitayaparatantraÅ›abdadvayÄÅ›rayaá¸� | )
jitÄnyapuá¹£pa kiñjalka kiñjalkaÅ›reṇiÅ›obhitam |
lebhavataṃsatÄá¹� nÄrÄ«mukhenduá¹£vasitotpalam || 9 ||
( ekapadÄÅ›rayaá¸� paratantraÅ›abdadvitayavartÄ« | )
padminÄ« padminÄ«gÄá¸haspá¹›hayÄgatya mÄnasÄt |
antardanturayÄmÄsurhaṃsÄ haṃsakulÄlayÄt || 10 ||
( svatantraparatantrapadÄÅ›rayaá¸� | )
jyotsnÄmbunendukumbhena tÄrÄkusumaÅ›Äritam |
kramaÅ›o rÄtrikanyÄbhivyamodyÄnamasicyata || 11 ||
] xiii
दीपकमॠ�
( समसà¥à¤¤à¤µà¤¸à¥à¤¤à¥à¤µà¤¿à¤·à¤¯à¤� रूपकमॠà¥� )
उतà¥à¤ªà¤¤à¤¦à¥à¤à¤¿à¤ƒ पतदà¥à¤à¤¿à¤¶à¥à¤� पिचà¥à¤›à¤¾à¤²à¥€à¤µà¤¾à¤²à¤¶à¤¾à¤²à¤¿à¤à¤¿à¤ƒ à¥�
राजहंसैरवीजà¥à¤¯à¤¨à¥à¤¤ शरदैà¤� सरोनृपाः à¥� १२ à¥�
( à¤à¤•देशविवरà¥à¤¤à¤¿ रूपकमà¥
मारपà¥à¤°à¤µà¥€à¤°à¤¾ सिलतà¤� à¤à¥ƒà¤™à¥à¤—मालाशà¥à¤šà¤•ाशिरे à¥� १३ à¥�
वनानà¥à¤¤à¤¦à¥‡à¤µà¤¤à¤¾à¤µà¥‡à¤£à¥à¤¯à¤� पानà¥à¤¯à¤¶à¥à¤°à¥€ कालशृङà¥à¤–लाà¤� à¥�
आसारधाराविशिखैरà¥à¤¨à¤à¥‹à¤à¤¾à¤—पà¥à¤°à¤à¤¾à¤¸à¤¿à¤à¤¿à¤ƒ à¥�
( समसà¥à¤¤à¤µà¤¸à¥à¤¤à¥à¤µà¤¿à¤·à¤¯à¤� मालारूपकमॠà¥� )
पà¥à¤°à¤¾à¤¸à¤¾à¤§à¥à¤¯à¤¤à¥� सà¥à¤� धवलैराशाराजà¥à¤¯à¤‚ बलाहकैà¤� à¥� १४ à¥�
( à¤à¤•देशवृतà¥à¤¤à¤� मालारूपकमॠà¥� )
संजहार शरतà¥à¤•ालः कदमà¥à¤¬à¤•à¥à¤¸à¥à¤®à¤¶à¥à¤°à¤¿à¤¯à¤ƒ à¥�
पà¥à¤°à¥‡à¤¯à¥‹à¤µà¤¿à¤¯à¥‹à¤—िनानाà¤� à¤� निःशेषसà¥à¤–संपदः à¥� १५ à¥�
उपमा �
(आदिदीपकमॠ� )
विदेशवसतिरà¥à¤¯à¤¾à¤¤à¤ªà¤¤à¤¿à¤•à¤� जनदरà¥à¤¶à¤¨à¤®à¥� à¥�
दà¥à¤ƒà¤–ाय केवलमà¤à¥‚चà¥à¤›à¤°à¤šà¥à¤šà¤¾à¤¸à¥� पà¥à¤°à¤µà¤¾à¤¸à¤¿à¤¨à¤¾à¤®à¥� à¥� १६ à¥�
(मधà¥à¤¯à¤¦à¥€à¤ªà¤•मॠà¥�)
तदानीà¤� सà¥à¤«à¥€à¤¤à¤²à¤¾à¤µà¤ªà¥à¤¯à¤šà¤¨à¥à¤¦à¥à¤°à¤¿à¤•ा à¤à¤°à¤¨à¤¿à¤°à¥à¤à¤°à¤� à¥�
१ॠ�
( अनà¥à¤¤à¤¦à¥€à¤ªà¤•मॠà¥�)
कानà¥à¤¤à¤¾à¤¨à¤¨à¥‡à¤¨à¥à¤¦à¥à¤°à¤¿à¤¨à¥à¤¦à¥à¤¶à¥à¤š कसà¥à¤¯ नाननà¥à¤¦à¤•ोà¤à¤µà¤¤à¥ à¥�
कà¥à¤·à¤£à¤� कामजà¥à¤µà¤°à¥‹à¤¤à¥à¤¥à¤¿à¤¤à¥à¤¯à¥ˆ à¤à¥‚यः संतापवृदà¥à¤§à¤¯à¥‡ à¥�
वियोगिनामà¤à¥‚चà¥à¤šà¤¾à¤¨à¥à¤¦à¥à¤°à¥€ चनà¥à¤¦à¥à¤°à¤¿à¤•à¤� चनà¥à¤¦à¤¨à¤‚ यथà¤� à¥� १८ à¥�
( यथाशबà¥à¤¦à¤¯à¥‹à¤—à¥� शà¥à¤°à¥Œà¤¤à¥€ संपूरà¥à¤£à¤¾ वाकà¥à¤¯à¤¾à¤µà¤¸à¥‡à¤¯à¤�)
[dīpakam |
( samastavastuviṣaya� rūpakam | )
utpatadbhiá¸� patadbhiÅ›ca picchÄlÄ«vÄlaÅ›Älibhiá¸� |
rÄjahaṃsairavÄ«jyanta Å›aradaiva saroná¹›pÄá¸� || 12 ||
( ekadeśavivarti rūpakam
mÄrapravÄ«rÄ silatÄ bhṛṅgamÄlÄÅ›cakÄÅ›ire || 13 ||
vanÄntadevatÄveṇyaá¸� pÄnyaÅ›rÄ« kÄlaśṛṅkhalÄá¸� |
ÄsÄradhÄrÄviÅ›ikhairnabhobhÄgaprabhÄsibhiá¸� |
( samastavastuviá¹£ayaá¹� mÄlÄrÅ«pakam | )
prÄsÄdhyate sma dhavalairÄÅ›ÄrÄjyaá¹� balÄhakaiá¸� || 14 ||
( ekadeÅ›avá¹›tti mÄlÄrÅ«pakam | )
saṃjahÄra Å›aratkÄlaá¸� kadambakusumaÅ›riyaá¸� |
preyoviyoginÄnÄá¹� ca niḥśeá¹£asukhasaṃpadaá¸� || 15 ||
upamÄ |
(ÄdidÄ«pakam | )
videÅ›avasatiryÄtapatikÄ janadarÅ›anam |
duḥkhÄya kevalamabhÅ«ccharaccÄsau pravÄsinÄm || 16 ||
(madhyadīpakam |)
tadÄnÄ«á¹� sphÄ«talÄvapyacandrikÄ bharanirbharaá¸� |
17 ||
( antadīpakam |)
kÄntÄnanendurinduÅ›ca kasya nÄnandakobhavat ||
ká¹£aṇaá¹� kÄmajvarotthityai bhÅ«yaá¸� saṃtÄpavá¹›ddhaye |
viyoginÄmabhÅ«ccÄndrÄ« candrikÄ candanaá¹� yathÄ || 18 ||
( yathÄÅ›abdayoge Å›rautÄ« saṃpÅ«rṇÄ� vÄkyÄvaseyÄ)
]
