Essay name: Kavyalankara-sara-sangraha of Udbhata
Author: Narayana Daso Banhatti
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th century.
Preface
329 (of 361)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
विरोधः �
[virodha� |
] Appendix III.
उदाहरणसंग्रह� �
यद्व� मा� कि� करोम्येष वाचालयति विस्मय� �
भवत्या� क्कायमाकार� क्वेदं तपसि पाठवम् � ७२ �
तुल्ययोगित� �
त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते � भासत� �
मालतीशशभृल्लेखाकदलीना� कठोरता � ७३ �
( अप्रस्तुतोपनिबद्धा � )
योगपट्टो जटाजाल� तारवी त्वङ� मृगाजिनम� �
उचितान� तवाङ्गस्� यद्यमूनि तदुच्यताम् � ७४ �
अप्रस्तुतप्रशंसा |
( प्रस्तुतोपनिबद्ध� � )
यान्ति स्वदेहेष� जरामसंप्राप्तोपभोक्तृकाः
फलपुष्पर्द्धिभाजोप� दुर्गदेशवनश्रियः � ७५ �
व्याजस्तुतिः �
धिगनन्योपमामेतां तावकी� रूपसंपदम� �
त्रैलोक्येप्यनुरूप� यद्वरस्त� � लभ्यते � ७६ �
विदर्शना �
संकर� �
विनोचिते� पत्य� � रूपवत्यप� कामिनी �
विधुवन्ध्यविभावर्याः प्रबिभर्ति विशोभताम� � ७७ �
यद्यप्यत्यन्तमुचित� वरेन्दुस्तेन लभ्यते �
तथाप� वच्म� कुत्रापि क्रियतामादरो वर� � ७८ �
(संदेहसंकरः � )
इत्थ� स्थितिर्वरार्थ� चेन्मा कृथा व्यर्थमर्थिताम� �
रूपे� ते युवा सर्व� पादबद्धो हि किंकरः � ७९ �
( शब्दार्थवर्त्यलंकारसंकरः � )
मैवमेवास्स्व सच्छायवर्णिक� न्वारुकर्णिक� �
अम्भोजिनी� चित्रस्थ� दृष्टिमात्रसुखप्रद� � ८० �
( एकशब्दाभिधानसंकर� � )
हरेणेव स्मरव्याधस्त्वयानङ्गीकृतोपि सन� �
त्वद्वपु� क्षणमप्येष धाष्टर्थ्यादिव � मुञ्चत� ।। ८१ �
(अनुयायानुप्राहरूसंकर� [udāharaṇasaṃgraha� |
yadvā mā� ki� karomyeṣa vācālayati vismaya� |
bhavatyā� kkāyamākāra� kveda� tapasi pāṭhavam || 72 ||
tulyayogitā |
tvadaṅgamārdava� draṣṭu� kasya citte na bhāsate |
mālatīśaśabhṛllekhākadalīnā� kaṭhoratā || 73 ||
( aprastutopanibaddhā | )
yogapaṭṭo jaṭājāla� tāravī tva� mṛgājinam |
ucitāni tavāṅgasya yadyamūni taducyatām || 74 ||
aprastutapraśaṃsā |
( prastutopanibaddhā | )
yānti svadeheṣu jarāmasaṃprāptopabhoktṛkā�
phalapuṣparddhibhājopi durgadeśavanaśriya� || 75 ||
vyājastuti� |
dhigananyopamāmetā� tāvakī� rūpasaṃpadam |
trailokyepyanurūpo yadvarastava na labhyate || 76 ||
vidarśanā |
saṃkara� |
vinocitena patyā ca rūpavatyapi kāminī |
vidhuvandhyavibhāvaryā� prabibharti viśobhatām || 77 ||
yadyapyatyantamucito varendustena labhyate |
tathāpi vacmi kutrāpi kriyatāmādaro vare || 78 ||
(saṃdehasaṃkara� | )
ittha� sthitirvarārthā cenmā kṛthā vyarthamarthitām |
rūpeṇa te yuvā sarva� pādabaddho hi kiṃkara� || 79 ||
( śabdārthavartyalaṃkārasaṃkara� | )
maivamevāssva sacchāyavarṇikā nvārukarṇikā |
ambhojinīva citrasthā dṛṣṭimātrasukhapradā || 80 ||
( ekaśabdābhidhānasaṃkara� | )
hareṇeva smaravyādhastvayānaṅgīkṛtopi san |
tvadvapu� kṣaṇamapyeṣa dhāṣṭarthyādiva na muñcati || 81 |
(ԳܲԳܱūṃk� ] 1 )
xix
