365bet

Essay name: Kavyalankara-sara-sangraha of Udbhata

Author: Narayana Daso Banhatti

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th century.

Preface

Page:

329 (of 361)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 329 has not been proofread.

विरोधः �
[virodha� |
]
Appendix III.
उदाहरणसंग्रह� �
यद्व� मा� कि� करोम्येष वाचालयति विस्मय� �
भवत्या� क्कायमाकार� क्वेदं तपसि पाठवम् � ७२ �
तुल्ययोगित� �
त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते � भासत� �
मालतीशशभृल्लेखाकदलीना� कठोरता � ७३ �
( अप्रस्तुतोपनिबद्धा � )
योगपट्टो जटाजाल� तारवी त्वङ� मृगाजिनम� �
उचितान� तवाङ्गस्� यद्यमूनि तदुच्यताम् � ७४ �
अप्रस्तुतप्रशंसा |
( प्रस्तुतोपनिबद्ध� � )
यान्ति स्वदेहेष� जरामसंप्राप्तोपभोक्तृकाः
फलपुष्पर्द्धिभाजोप� दुर्गदेशवनश्रियः � ७५ �
व्याजस्तुतिः �
धिगनन्योपमामेतां तावकी� रूपसंपदम� �
त्रैलोक्येप्यनुरूप� यद्वरस्त� � लभ्यते � ७६ �
विदर्शना �
संकर� �
विनोचिते� पत्य� � रूपवत्यप� कामिनी �
विधुवन्ध्यविभावर्याः प्रबिभर्ति विशोभताम� � ७७ �
यद्यप्यत्यन्तमुचित� वरेन्दुस्तेन लभ्यते �
तथाप� वच्म� कुत्रापि क्रियतामादरो वर� � ७८ �
(संदेहसंकरः � )
इत्थ� स्थितिर्वरार्थ� चेन्मा कृथा व्यर्थमर्थिताम� �
रूपे� ते युवा सर्व� पादबद्धो हि किंकरः � ७९ �
( शब्दार्थवर्त्यलंकारसंकरः � )
मैवमेवास्स्व सच्छायवर्णिक� न्वारुकर्णिक� �
अम्भोजिनी� चित्रस्थ� दृष्टिमात्रसुखप्रद� � ८० �
( एकशब्दाभिधानसंकर� � )
हरेणेव स्मरव्याधस्त्वयानङ्गीकृतोपि सन� �
त्वद्वपु� क्षणमप्येष धाष्टर्थ्यादिव � मुञ्चत� ।। ८१ �
(अनुयायानुप्राहरूसंकर� [udāharaṇasaṃgraha� |
yadvā mā� ki� karomyeṣa vācālayati vismaya� |
bhavatyā� kkāyamākāra� kveda� tapasi pāṭhavam || 72 ||
tulyayogitā |
tvadaṅgamārdava� draṣṭu� kasya citte na bhāsate |
mālatīśaśabhṛllekhākadalīnā� kaṭhoratā || 73 ||
( aprastutopanibaddhā | )
yogapaṭṭo jaṭājāla� tāravī tva� mṛgājinam |
ucitāni tavāṅgasya yadyamūni taducyatām || 74 ||
aprastutapraśaṃsā |
( prastutopanibaddhā | )
yānti svadeheṣu jarāmasaṃprāptopabhoktṛkā�
phalapuṣparddhibhājopi durgadeśavanaśriya� || 75 ||
vyājastuti� |
dhigananyopamāmetā� tāvakī� rūpasaṃpadam |
trailokyepyanurūpo yadvarastava na labhyate || 76 ||
vidarśanā |
saṃkara� |
vinocitena patyā ca rūpavatyapi kāminī |
vidhuvandhyavibhāvaryā� prabibharti viśobhatām || 77 ||
yadyapyatyantamucito varendustena labhyate |
tathāpi vacmi kutrāpi kriyatāmādaro vare || 78 ||
(saṃdehasaṃkara� | )
ittha� sthitirvarārthā cenmā kṛthā vyarthamarthitām |
rūpeṇa te yuvā sarva� pādabaddho hi kiṃkara� || 79 ||
( śabdārthavartyalaṃkārasaṃkara� | )
maivamevāssva sacchāyavarṇikā nvārukarṇikā |
ambhojinīva citrasthā dṛṣṭimātrasukhapradā || 80 ||
( ekaśabdābhidhānasaṃkara� | )
hareṇeva smaravyādhastvayānaṅgīkṛtopi san |
tvadvapu� kṣaṇamapyeṣa dhāṣṭarthyādiva na muñcati || 81 |
(ԳܲԳܱ󲹰ūṃk�
]
1 )
xix

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: