Kavyalankara-sara-sangraha of Udbhata
by Narayana Daso Banhatti | 1925
This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...
Appendix 2
APPENDIX II. udbhatalamkarasarasamgrahasthakarikasamgrahah | prathamo vargah | punaruktavadabhasam chekanuprasa eva ca | anuprasastridhalatanupraso rupakam catuh || 1 || upama dipakam caiva prativastupama tatha | ityeta evalamkara vacam kaiscidudahrtah || 2 || punaruktabhasamabhinnavastvivodbhasibhinnarupapadam | chakanuprasastu dvayordvayoh susadrsotikrtau || 3 || sasabhyam rephasamyogastavargena ca yojita | parusa nama vrttih syat hrahvahyadyaisca samyuta || 4 || sarupasamyogayutam murdhni vargantyayogibhih | sparsoryutam ca manyante upanagarikam budhah || 5 || sesairvanairyathayogam kathitam komalakhyaya | gramyam vrttim prasamsanti kavyesvadrtabuddhayah || 6 || sarupavyanjananyasam tisrsvetasuvrttisu | prthakprthaganuprasamusanti kavayah sada || 7 || svaruparthavisese'pi punaruktih phalantarat | sabdanam va padanam va latanuprasa isyate || 8 || sapadadvitayasthitya dvayorekasya purvavat | 1 tadanyasya svatantratvaddvayorvaikapadasrayat || 9 || svatantrapadarupena dvayorvapi prayogatah | bhidyatenekadha bhedaih padabhyasakramena ca || 10 || srutya sambandhavirahadyatpadena padantaram | gunavrttipradhanena yujyate rupakam tu tat || 11 || bandhastasya yatah srutya srutyarthabhyam ca tena tat | samastavastuvisayamekadesavivarti ca || 12 || samastavastuvisayam malarupakamucyate | yadvaikadesavrtti syatpararupena rupanat || 13 || 24 [K.8.8.]
viii Kavyalakara sara-sangraha. adimadhyantavisayah pradhanyetarayoginah | antargatopama dharma yatra taddipakam viduh || 14 || yaccetohari sadharmyamupamanopameyayoh | mitho vibhinnakaladisabdayorupama tu tat || 15 || yathevasabdayogena sa srutyancayamarhati | sadrsadipadaslesadanyathetyudita dvidha || 16 || samksepabhihitapyesa samyavacakavicyuteh | samyopameyatadvaciviyogacca nibadhyate || 17 || upamanopameyoktau samyatadvacivicyavat | kvacitsamase tadvacivirahena kvacicca sa || 18 || tathopamanadacare kyacpratyayabaloktitah | kvacitsa karturacare kyada sa ca kvipa kvacit || 19 || upamane karmani va kartari va yo namulkasadigatah | tadvacya sa vatina ca karmasamanyavacanena || 20 || sasthisaptamyantacca yo vatirnamatastadabhidheya | kalpaprabhrtibhiranyaisca taddhitaih sa nibadhyate kavibhih || 21 || upamanasamnidhane ca samyavacyucyate budhairyatra | upameyasya ca kavibhih sa prativastupama gadita || 22 || prakaraniketaratvasthityaikacopameyatam labhate | upamanatvam vapara ityupamavacisunyatvam || 23 || dvitiyo vargah | akseporthantaranyaso vyatireko vibhavana | samasatisayokti cetyalamkaranpare viduh || 24 || pratisedha ivestasya yo visesabhidhitsaya | aksepa iti tam santah samsanti kavayah sada || 25 || vaksyamanoktavisayah sa ca dvividha isyate | nisedheneva tadbandho vidheyasya ca kirtitah || 26 || samarthakasya purvam yadvaconyasya ca prsthatah | viparyayena va yatsyaddhisabdoktathanyathapi va || 27 || jneyah sorthantaranyasah prakrtarthasamarthanat | aprastutaprasamsaya drstantacca prthaka sthitah || 28 || visesapadanam yatsyadupamanopameyayoh | nimittadrstidrstibhyam vyatireko dvidha tu sah || 29 ||
Appendix II. karikasamgrahah | yo vaidharmyena drstanto yathevadisamanvitah | vyatirekotra sopisto visesampadananvayat || 30 || slistoktiyogyasabdasya prthakprthagudahrtau | visesapadanam yatsyadhyatirekah sa ca smrtah || 31 || kriyayah pratisedhe ya tatphalasya vibhavana | jneya vibhavanaivasau samadhau sulabhe sati || 32 || prakrtarthena vakyena tatsamanairvisesanaih | aprastutarthakathanam samasoktirudahrta || 33 || nimittato yattu vaco lokatikrantagocaram | manyantetisayokti tamalamkarataya budhah || 34 || bhedenanyatvamanyatra nanatvam yatra badhyate | tatha sambhavyamanarthanibandhetisayoktigih || 35 || karyakaranayoryatra paurvaparyaviparyayat | asubhavam samalambya badhyate so'pi purvavat || 36 || is trtiyo vargah | yathasamkhyamathotpreksam svabhavoktim tathaiva ca | apare trinalamkaran girama huralamkrtau || 37 || bhuyasamupadistanamarthanamasadharmanam | kramaso yonunirdeso yathasamkhyam taducyate || 38 || samyarupavivaksayam vacyevadyatmabhih padaih | atadgunakriyayogadutpreksatisayanvita || 39 || lokatikrantavisaya bhavabhavabhimanatah | sambhavaneyamutpreksa vacyevadibhirucyate || 40 || kriyayam sampravrttasya vakanam nibandhanam | kasyacinmrgadimbhadeh svabhavoktirudahrta || 41 || caturtho vargah preyo rasavadurjasvi paryayoktam samahitam | dvidhodattam tatha slistamalamkaranpare viduh || 42 || ratyadikanam bhavanamanubhavadisucanaih | yatkavyam badhyate sadbhistatpreyasvadudahrtam || 43 ||
Kavyalankara sara sangraha. rasavaharsita spastasrngaradirasadayam | svasabdasthayisamcarivibhavabhinayaspadam || 44 || || srngarahasya karunaraudravirabhayanakah | bibhatsadbhuta santaca nava natye rasah smrtah || 45 || anaucityapravrttanam kamakrodhadikaranat | bhavanam ca rasanam ca bandha urjasvi kathyate || 46 || paryayoktam yadanyena prakarenabhidhiyate | vacyavacakavrttibhyam sunyenavagamatmana || 47 || rasabhavatadabhasavrtteh prasamabandhanam | anyanubhavanihsunyarupam yattatsamahitam || 48 || udattamrddhimadvastu caritam ca mahatmanam | upalaksanatam praptam netivrttatvamagatam || 49 || eka prayatnoscaryanam tacchayam caiva bibhratam | svaritadigunairbhinnairbandhah slistamihocyate || 50 || alamkarantaragatam pratibham janayatpadaih | dvividhairarthasabdoktivisistam tatpratiyatam || 51 || pancamo vargah | 1 apahnurti visesokti virodham tulyayogitam aprastutaprasamsam ca vyajastutividarsane || 52 || upameyopama caiva sahoktim samkaram tatha | parivrttim ca jagaduralamkaranpare giram || 53 || apahnutirabhista ca kimcidantargatopama | bhutarthahavenasya nibandhah kriyate budhaih || 54 || yatsamaprathepi saktinam phalanutpattibandhanam | visesasyabhidhitsatastadvisesoktirucyate || 55 || darsitena nimittena nimittadarsanena ca | tasya bandho dvidha laksye drsyate lalitatmakah || 56 || gunasya va kriyaya va viruddhanyakriyavacah | yadvisesabhidhanaya virodham tam pracaksate || 57 || upamanopameyoktisunyairaprastutairvacah | samyabhidhayiprastavabhagbhirva tulyayogita || 58 || adhikaradapetasya vastunonyasya ya stutih | aprastutaprasamseyam prastutarthanubandhini || 59 ||
Appendix II. karikasamgrahah | sabdasaktisvabhavena yatra nindeva gamyate | vastutastu stutih srestha vyajastutirasau mata || 60 || abhavanvastusambandho bhavanva yatra kalpayet | upamanopameyatvam kathyate sa vidarsana || 61 || anekalakriyollekhe samam tadvrttyasambhave | ekasya ca grahe nyayadosabhave ca samkarah || 62 || sabdarthavartyalamkara vakya ekatra bhasinah | samkaro vaikavakyamsapravesadvabhidhiyate || 63 || parasparopakarena yatralamkrtayah sthitah | svatantryenatmalabham no labhante sopi samkarah || 64 || anyonyameva yatra syadupamanopameyata | upameyopamamahustam paksantarahanigam || 65 || tulyakale kriye yatra vastudvayasamasrite | padenaikena kathyete sa sahoktirmata satam || 66 || samanyuna visistaistu kasyacitparivartanam | artharthasvabhavam yatparivrttirabhani sa || 67 || sastho vargah | ananvayam sasamdeha samsrstim bhavikam tatha | kavyadrstantahetu cetyalamkaranpare viduh || 68 || ! upamanena tattvam ca bhedam ca vadatah punah | sasamdeham vacah stutyai sasamdeham vidurbudhah || 69 || alamkarantaracchayam yatkrtva dhisu bandhanam | asamdehe'pi samdeharupam samdehanama tat || 70 || yatra tenaiva tasya syadupamanopameyata | asadrsya vivaksatastamityahurananvayam || 71 || alamkrtinam bahvinam dvayorvapi samasrayah | ekatra nirapeksanam mithah samsrstirucyate || 72 || pratyaksa iva yatrarthi drsyante bhutabhavinah | atyadbhutah syattadvaca |manakulyena bhavikam || 73 || srutamekam yadanyatra smrteranubhavasya va | hetutam pratipadyeta kavyalingam taducyate || 74 || istasyarthasya vispastapratibimba nidarsanam | yathaivadipadaih sunyam budhairdrstanta ucyate || 75 || xi