365betÓéÀÖ

Kavyalankara-sara-sangraha of Udbhata

by Narayana Daso Banhatti | 1925

This is the Sanskrit edition Kavyalankara Sara Sangraha, including the Laghuvritti commentary of Induraja, an English introduction, notes and appendices. The “Kavyalamkara Sara Samgraha� by Udbhata is a significant work in the field of Sanskrit poetics, primarily focusing on poetic figures and rhetoric (alamkara). It dates back to the late 8th cent...

Warning! Page nr. 317 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

APPENDIX II. udbhatalamkarasarasamgrahasthakarikasamgrahah | prathamo vargah | punaruktavadabhasam chekanuprasa eva ca | anuprasastridhalatanupraso rupakam catuh || 1 || upama dipakam caiva prativastupama tatha | ityeta evalamkara vacam kaiscidudahrtah || 2 || punaruktabhasamabhinnavastvivodbhasibhinnarupapadam | chakanuprasastu dvayordvayoh susadrsotikrtau || 3 || sasabhyam rephasamyogastavargena ca yojita | parusa nama vrttih syat hrahvahyadyaisca samyuta || 4 || sarupasamyogayutam murdhni vargantyayogibhih | sparsoryutam ca manyante upanagarikam budhah || 5 || sesairvanairyathayogam kathitam komalakhyaya | gramyam vrttim prasamsanti kavyesvadrtabuddhayah || 6 || sarupavyanjananyasam tisrsvetasuvrttisu | prthakprthaganuprasamusanti kavayah sada || 7 || svaruparthavisese'pi punaruktih phalantarat | sabdanam va padanam va latanuprasa isyate || 8 || sapadadvitayasthitya dvayorekasya purvavat | 1 tadanyasya svatantratvaddvayorvaikapadasrayat || 9 || svatantrapadarupena dvayorvapi prayogatah | bhidyatenekadha bhedaih padabhyasakramena ca || 10 || srutya sambandhavirahadyatpadena padantaram | gunavrttipradhanena yujyate rupakam tu tat || 11 || bandhastasya yatah srutya srutyarthabhyam ca tena tat | samastavastuvisayamekadesavivarti ca || 12 || samastavastuvisayam malarupakamucyate | yadvaikadesavrtti syatpararupena rupanat || 13 || 24 [K.8.8.]

Warning! Page nr. 318 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

viii Kavyalakara sara-sangraha. adimadhyantavisayah pradhanyetarayoginah | antargatopama dharma yatra taddipakam viduh || 14 || yaccetohari sadharmyamupamanopameyayoh | mitho vibhinnakaladisabdayorupama tu tat || 15 || yathevasabdayogena sa srutyancayamarhati | sadrsadipadaslesadanyathetyudita dvidha || 16 || samksepabhihitapyesa samyavacakavicyuteh | samyopameyatadvaciviyogacca nibadhyate || 17 || upamanopameyoktau samyatadvacivicyavat | kvacitsamase tadvacivirahena kvacicca sa || 18 || tathopamanadacare kyacpratyayabaloktitah | kvacitsa karturacare kyada sa ca kvipa kvacit || 19 || upamane karmani va kartari va yo namulkasadigatah | tadvacya sa vatina ca karmasamanyavacanena || 20 || sasthisaptamyantacca yo vatirnamatastadabhidheya | kalpaprabhrtibhiranyaisca taddhitaih sa nibadhyate kavibhih || 21 || upamanasamnidhane ca samyavacyucyate budhairyatra | upameyasya ca kavibhih sa prativastupama gadita || 22 || prakaraniketaratvasthityaikacopameyatam labhate | upamanatvam vapara ityupamavacisunyatvam || 23 || dvitiyo vargah | akseporthantaranyaso vyatireko vibhavana | samasatisayokti cetyalamkaranpare viduh || 24 || pratisedha ivestasya yo visesabhidhitsaya | aksepa iti tam santah samsanti kavayah sada || 25 || vaksyamanoktavisayah sa ca dvividha isyate | nisedheneva tadbandho vidheyasya ca kirtitah || 26 || samarthakasya purvam yadvaconyasya ca prsthatah | viparyayena va yatsyaddhisabdoktathanyathapi va || 27 || jneyah sorthantaranyasah prakrtarthasamarthanat | aprastutaprasamsaya drstantacca prthaka sthitah || 28 || visesapadanam yatsyadupamanopameyayoh | nimittadrstidrstibhyam vyatireko dvidha tu sah || 29 ||

Warning! Page nr. 319 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Appendix II. karikasamgrahah | yo vaidharmyena drstanto yathevadisamanvitah | vyatirekotra sopisto visesampadananvayat || 30 || slistoktiyogyasabdasya prthakprthagudahrtau | visesapadanam yatsyadhyatirekah sa ca smrtah || 31 || kriyayah pratisedhe ya tatphalasya vibhavana | jneya vibhavanaivasau samadhau sulabhe sati || 32 || prakrtarthena vakyena tatsamanairvisesanaih | aprastutarthakathanam samasoktirudahrta || 33 || nimittato yattu vaco lokatikrantagocaram | manyantetisayokti tamalamkarataya budhah || 34 || bhedenanyatvamanyatra nanatvam yatra badhyate | tatha sambhavyamanarthanibandhetisayoktigih || 35 || karyakaranayoryatra paurvaparyaviparyayat | asubhavam samalambya badhyate so'pi purvavat || 36 || is trtiyo vargah | yathasamkhyamathotpreksam svabhavoktim tathaiva ca | apare trinalamkaran girama huralamkrtau || 37 || bhuyasamupadistanamarthanamasadharmanam | kramaso yonunirdeso yathasamkhyam taducyate || 38 || samyarupavivaksayam vacyevadyatmabhih padaih | atadgunakriyayogadutpreksatisayanvita || 39 || lokatikrantavisaya bhavabhavabhimanatah | sambhavaneyamutpreksa vacyevadibhirucyate || 40 || kriyayam sampravrttasya vakanam nibandhanam | kasyacinmrgadimbhadeh svabhavoktirudahrta || 41 || caturtho vargah preyo rasavadurjasvi paryayoktam samahitam | dvidhodattam tatha slistamalamkaranpare viduh || 42 || ratyadikanam bhavanamanubhavadisucanaih | yatkavyam badhyate sadbhistatpreyasvadudahrtam || 43 ||

Warning! Page nr. 320 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Kavyalankara sara sangraha. rasavaharsita spastasrngaradirasadayam | svasabdasthayisamcarivibhavabhinayaspadam || 44 || || srngarahasya karunaraudravirabhayanakah | bibhatsadbhuta santaca nava natye rasah smrtah || 45 || anaucityapravrttanam kamakrodhadikaranat | bhavanam ca rasanam ca bandha urjasvi kathyate || 46 || paryayoktam yadanyena prakarenabhidhiyate | vacyavacakavrttibhyam sunyenavagamatmana || 47 || rasabhavatadabhasavrtteh prasamabandhanam | anyanubhavanihsunyarupam yattatsamahitam || 48 || udattamrddhimadvastu caritam ca mahatmanam | upalaksanatam praptam netivrttatvamagatam || 49 || eka prayatnoscaryanam tacchayam caiva bibhratam | svaritadigunairbhinnairbandhah slistamihocyate || 50 || alamkarantaragatam pratibham janayatpadaih | dvividhairarthasabdoktivisistam tatpratiyatam || 51 || pancamo vargah | 1 apahnurti visesokti virodham tulyayogitam aprastutaprasamsam ca vyajastutividarsane || 52 || upameyopama caiva sahoktim samkaram tatha | parivrttim ca jagaduralamkaranpare giram || 53 || apahnutirabhista ca kimcidantargatopama | bhutarthahavenasya nibandhah kriyate budhaih || 54 || yatsamaprathepi saktinam phalanutpattibandhanam | visesasyabhidhitsatastadvisesoktirucyate || 55 || darsitena nimittena nimittadarsanena ca | tasya bandho dvidha laksye drsyate lalitatmakah || 56 || gunasya va kriyaya va viruddhanyakriyavacah | yadvisesabhidhanaya virodham tam pracaksate || 57 || upamanopameyoktisunyairaprastutairvacah | samyabhidhayiprastavabhagbhirva tulyayogita || 58 || adhikaradapetasya vastunonyasya ya stutih | aprastutaprasamseyam prastutarthanubandhini || 59 ||

Warning! Page nr. 321 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Appendix II. karikasamgrahah | sabdasaktisvabhavena yatra nindeva gamyate | vastutastu stutih srestha vyajastutirasau mata || 60 || abhavanvastusambandho bhavanva yatra kalpayet | upamanopameyatvam kathyate sa vidarsana || 61 || anekalakriyollekhe samam tadvrttyasambhave | ekasya ca grahe nyayadosabhave ca samkarah || 62 || sabdarthavartyalamkara vakya ekatra bhasinah | samkaro vaikavakyamsapravesadvabhidhiyate || 63 || parasparopakarena yatralamkrtayah sthitah | svatantryenatmalabham no labhante sopi samkarah || 64 || anyonyameva yatra syadupamanopameyata | upameyopamamahustam paksantarahanigam || 65 || tulyakale kriye yatra vastudvayasamasrite | padenaikena kathyete sa sahoktirmata satam || 66 || samanyuna visistaistu kasyacitparivartanam | artharthasvabhavam yatparivrttirabhani sa || 67 || sastho vargah | ananvayam sasamdeha samsrstim bhavikam tatha | kavyadrstantahetu cetyalamkaranpare viduh || 68 || ! upamanena tattvam ca bhedam ca vadatah punah | sasamdeham vacah stutyai sasamdeham vidurbudhah || 69 || alamkarantaracchayam yatkrtva dhisu bandhanam | asamdehe'pi samdeharupam samdehanama tat || 70 || yatra tenaiva tasya syadupamanopameyata | asadrsya vivaksatastamityahurananvayam || 71 || alamkrtinam bahvinam dvayorvapi samasrayah | ekatra nirapeksanam mithah samsrstirucyate || 72 || pratyaksa iva yatrarthi drsyante bhutabhavinah | atyadbhutah syattadvaca |manakulyena bhavikam || 73 || srutamekam yadanyatra smrteranubhavasya va | hetutam pratipadyeta kavyalingam taducyate || 74 || istasyarthasya vispastapratibimba nidarsanam | yathaivadipadaih sunyam budhairdrstanta ucyate || 75 || xi

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: