365bet

Some Important Shiksha Vedangas (study)

by Mala Laha | 2021 | 31,647 words

This page relates ‘Svarita accent according to Varnaratnapradipika Shiksha� of the study dealing with Shiksha Vedangas—a crucial component of Vedic literature focusing on phonetics and pronunciation in ancient texts. The researched texts include the Paniniya, Yajnavalkya and Naradi Shiksas, among others. The study also investigates historical phonological transformations between Sanskrit and Pali, exploring the evolution of sounds and pronunciation.

Go directly to: Footnotes.

Part 4b - The Svarita accent according to ղṇaٲԲī辱 Śṣ�

The ղṇaٲԲī辱 Śṣ� also admitted that the Svarita (circumflex) accent has eight varieties like�

  1. ٲⲹ
  2. abhinihita
  3. ṣa
  4. śṣṭ
  5. ٲⲹṃjԲ,
  6. پDZ峾
  7. 岹ṛtٲ
  8. ٲٳ屹ⲹ[1].

The ղṇaٲԲī辱 Śṣ� is closely connected with the ñⲹ Śṣ� and the ī Śṣ� regarding the classification of svarita accent. Although the ñⲹ Śṣ� and the ղṇaٲԲī辱 Śṣ� discussed eight types of circumflex accent but the ī Śṣ� mentioned only seven types of circumflex accent[2]. Both the ñⲹ Śṣ� and the ղṇaٲԲī辱 Śṣ� mentioned �ٲٳ屹ⲹ� as another type of svarita accent.

ٲⲹ�

According to ղṇaٲԲī辱 Śṣ� a circumflex with follows a conjunction of consonants ending with �y� or �v� and preceded by an unaccented vowel or which has no predecessor, is called �ٲⲹ� circumflex�

एकपद� निपूर्वस्त� सयवो जात्� इष्यते�
अपूर्व्वोऽपि परस्तद्वद्धान्यं कन्य� स्वरित्यपि॥�

ekapade nipūrvastu sayavo ٲⲹ iṣyate|
apūrvvo'pi parastadvaddhānya� kanyā svarityapi||

(ղṇaٲԲī辱 Śṣ�, 59)

The ñⲹ Śṣ�[3] and the ī Śṣ�[4] also discussed the �ٲⲹ� circumflex on the same way.

Abhinihita

According to ղṇaٲԲī辱 Śṣ�, when an Գܻٳٲ “a� is absorbed by a preceding final ܻٳٲ or ܻٳٲ “o� the resulting circumflex is �abhinihitaŨ�

एओ आभ्यामुदात्ताभ्यामकारो नी� एव च।
लुप्यत� सन्धिकार्य� यत्र चाभिहितं विदुः॥

eo ābhyāmudāttābhyāmakāro nīca eva ca|
lupyate sandhikārye yatra cābhihita� viduḥ||

(ղṇaٲԲī辱 Śṣ�, 60)

The �abhinihita� circumflex is also clarified by the ñⲹ Śṣ� 14 and the ī Śṣ�[5] in the same way.

ṣa

When ܻٳٲi�, �u� becomes respectively ‘y�, ‘v� before a following dissimilar Գܻٳٲ vowel, the resulting circumflex is ṣa

इउवर्णावुदात्त� चेंदनुदात्तस्वरोदयौ।
यवाभ्यां चै� संयुक्तौ तद� क्षैप्रः स्वर� भवेत्॥

iuvarṇāvܻٳٲu ceṃdԳܻٳٲsvarodayau|
yavābhyā� caiva saṃyuktau tadā ṣa� svaro bhavet||

(ղṇaٲԲī辱 Śṣ�, 61)

ʰśṣṭ

A svarita accent which is arises from the fusion of two short �i� is called �śṣṭ�. It arises from the sandhi[6] for example suci+ iva+abhi+indhatā= sucīvābhīndhatā

ղⲹṃjԲ

ղⲹṃjԲ is another type of circumflex which is mentioned by the ղṇaٲԲī辱 Śṣ�

According to this ղṇaٲԲī辱 Śṣ� when the circumflexed syllable is separated from the acute by one or more vowels and consonants is called ٲⲹṃjԲ

उदात्तपूर्वो यत्र स्यान्नीचो व्यञ्जनसंयुतः।
� तैरोव्यञ्ज� इत� स्वर� भवति तद्यथ्�

ܻٳٲpūrvo yatra syānnīco vyañjanaṃyܳٲḥ|
sa tairovyañjana iti svaro bhavati tadyath||

(ղṇaٲԲī辱 Śṣ�, 64)

For example ḍe+Գٱ+󲹱+峾+Ի=ḍeԳٱ󲹱峾𳦲Ի

վDZ峾

The پDZ峾 in one type of circumflex which is only occurs in the 貹岹ṻ text. According to ղṇaٲԲī辱 Śṣ� when the acute is parted from its enclitic circumflex not only by the consonants but also by the avagraha or pause is called پDZ峾� circumflex[7].

岹ṛtٲ

岹ṛtٲ is another type of circumflex which arises in the place of a hiatus (viccheda). According to the ղṇaٲԲī辱 Śṣ� the example of 岹ṛtٲ is �ī�18.ճ ñⲹ Śṣ�[8] and the ī Śṣ�[9] have also mentioned the same definition of the Śṣ� 岹ṛtٲ accent.

ղٳ屹ⲹ

A svarita accent which is located in the between of two acute is called ٲٳ屹ⲹ

उदात्तादिरुदात्तान्त� नीचोऽवग्रह एव च।
ताथाभाव्यो भवेत्कम्पस्तनूनपात्र� निदर्शनम्॥

udāttādirudāttānto nīco'vagraha eva ca|
tāthābhāvyo bhavetkampastanūnapātre nidarśanam||

(ղṇaٲԲī辱 Śṣ�, 68)

On the basis of the above discussion it is clear that the ñⲹ Śṣ�, the ī Śṣ� and the ղṇaٲԲī辱 Śṣ� are closely connected with each other in the point of the svarita accent. Although according to the ñⲹ Śṣ� and the ղṇaٲԲī辱 Śṣ� the numbers of svarita accent are eight[10] but the ī Śṣ� mentioned only seven types of the svarita accent. The ī Śṣ� does not mention the ٲٳ屹ⲹ svarita accent. By the comparative study of the different svarita accent of the ñⲹ Śṣ�, ī Śṣ� and ղṇaٲԲī辱 Śṣ�, it is observed that these three Śṣ� are mentioned same types of characteristic features of every svarita accent. This survey can be represented with the help of Table 18.

Table: 18 Definition of the Svarita Accent According to ñⲹ Śṣ�, ī Śṣ� and ղṇaٲԲī辱 Śṣ�

Name of the Svarita Accent Definition According to ñⲹ Śṣ�, ī Śṣ� and ղṇaٲԲī辱 Śṣ�
ٲⲹ nīcapṛrva� sayakāravakāro vā ٲⲹ� svarito bhavati| (Śṣāsaṃgraha, p.10)
ⲹ� ⲹṣa� ٲ� bhavet|
na codātta� purastasya ٲⲹ� � sa ucyate||
(ī Śṣ�, 2/1/1)
ekapade nipūrvastu sayavo ٲⲹïṣyate|
apūrvvo'pi parastadvaddhānya� kanyā svarityapi||
(ղṇaٲԲī辱 Śṣ�, 59)
Abhinihita eo ābhyāmudāttābhyāmakāro riphitaśca yaḥ|
akāro lupyate yatra ta� cābhihita� viduḥ||
(Śṣāsaṃgraha, p.10)
eo ābhyāmudāttābhyāmakāro nihataśca yaḥ|
akāra� yatra lumpanti tamabhinihita� viduḥ||
(ī Śṣ�, 2/1/3)
eo ābhyāmudāttābhyāmakāro nīca eva ca|
lupyate sandhikārye yatra cābhihita� viduḥ||
(ղṇaٲԲī辱 Śṣ�, 60)
ṣa iuvarṇau yadodāttāvāpadyete yavau kvacit|
anudātte pare Ծٲⲹ� vidyāt ṣasya lakṣaṇam||
(Śṣāsaṃgraha, p.10)
iuvarṇo yadodāttāvāpadyete yavau kvacit|
anudātte pratyaye pare Ծٲⲹ� vidyāt ṣasya lakṣaṇam|| (ī Śṣ�, 2/1/2)
iuvarṇāvܻٳٲu cedԳܻٳٲsvarodayau|
yavābhyā� caiva saṃyuktau tadā ṣa� svaro bhavet|| 
(ղṇaٲԲī辱 Śṣ�, 61)
ʰśṣṭ ikāro dṛśyate yatra ṇa ṃyܳٲ�|
ܻٳٲścānudāttena praśliṣṭo bhavati svaraḥ||
(Śṣāsaṃgraha, p. 11)
ikāra� yatra paśyeyurṇaiva saṃyutam|
ܻٳٲmanudāttena śṣṭ� ta� nivodhata||
(ī Śṣ�, 2/1/6)
ucca� pūrvva� paro nīca ikāro'nyo'nyasaṅgataḥ|
śṣṭ� sasvaro jñeya� sucīvābhīndhatāyyathā||
(ղṇaٲԲī辱 Śṣ�, 63)
ղⲹṃjԲ ܻٳٲpūrva� svarito vyañjanena yuto yadi|
ṣa sarvo bahusvārastairovyañjana ucyate||(ñⲹ Śṣ�,82)
ܻٳٲ pūrva� yatkicicchandasi ٲ� bhavet|
  ṣa sarva bahusvārasٲⲹṃjԲ ucyate|| (ī Śṣ�, 2/1/4)
ܻٳٲpūrvo yatra syānnīco vyañjanaṃyܳٲḥ|
sa tairovyañjana iti svaro bhavati tadyathā||
(ղṇaٲԲī辱 Śṣ�, 64)
վDZ峾 avagrahāt paro yastu ٲ� 岹ԲԳٲḥ|
tairovirāma� ta� vvidyādudātto yadyavagrahaḥ||
(Śṣāsaṃgrah, p.12)
avagrahātpara� yatra ٲ� syādanantaram|
پDZ峾� ta� vidyādudātto yadyavagrahaḥ||
(ī Śṣ�,2/1/5)
udāttāvagraho yatra sa tu tairovirāmakaḥ|
(ղṇaٲԲī辱 Śṣ� 65)
岹ṛtٲ svarayorantare kāle vivṛrttirdṛśyate yadi|
岹ṛtٲ� syāt kā
'īmiti nidarśanam|| (Śṣāsaṃgraha, p.13)
svare cet ٲ� yatra vivṛtā yatra saṃhitā|
etat pādāntavṛttasya lakṣaṇa� śāstracoditam||
(ī Śṣ�, 2/1/7)
svarayorantare yatra vivṛttiryyadi dṛśyate|
sa 岹ṛtٲ ityākhya� ī nidarśanam||
(ղṇaٲԲī辱 Śṣ�, 67)
ղٳ屹ⲹ udāttākṣarayormabhye bhavennīcastvavagrahaḥ|
tathābhāvyo bhavetsvārastanūnaptre nidarśanasm||
(Śṣāsaṃgraha, p.13)
udāttādirudāttānto nīco'vagraha eva ca|
tathābhāvyo bhavetkampastanūnapātre nidarśanam||
(ղṇaٲԲī辱 Śṣ�, 68)

Footnotes and references:

[back to top]

[1]:

Ibid.,56, 57

[2]:

ī Śṣ� 1/8/10

[3]:

Śṣāsaṃgraha, p.10

[4]:

ī Śṣ� 2/1/1

[5]:

ī Śṣ� 2/1/3

[6]:

ղṇaٲԲī辱 Śṣ�,63

[7]:

Ibid.,65

[8]:

Śṣāsaṃgraha, p.13

[9]:

ī Śṣ�, 2/1/7

[10]:

ñⲹ Śṣ�,76, 77, ղṇaٲԲī辱 Śṣ�, 56, 57

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: