Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.13 - trayodashi muladeva-kathanika
[ trayodasi muladevakathanika ] (6) anyacca - putri ! ragah sarvatha raksaniyah | sa ca tridha sru " [F. 144. B] tiragah, drstiragah sambhogajanma ca | trayo'pyete duratah pariharaniyah | yasmadetaih kulastriyo'pi vidambyamana drstah | tatha hi dure drstiragah ; srutiragah visamasivisamiva taditi - vrttam kautukat kathyamanamakarnyatu bhavati | ¸(2) (4) astyavantisu srimatyujjayani nama nagari | tasyamatyadbhutaprakhyatacarito nija- bhujavikramavaptacakravartipadah ksitipatirvikramadityo nama | asti ca tatra muladevo " nama dhurtah | sa ca premaikapatra mamtividagdhah samadhigata nikhila pasandah sakalakalakusalah | damayan dasan vancayan vidagdhan, pratarayamscaturan nartayan kitavan, atmanah sriyamananyasadharana mavardhayat | stricestitesvatisankamano na ca kathamapyatma " [F. 145. A] parinitavan | athaikada - ' kimiti na pariniyate bhavata ?" iti varamvara - mabhiyujyamano vikramarkanrpatina muladevo'bhyadhayi - 'deva striyo hyatiduraradha dustasayah calasvabhava raksituma " sakyah ksanaviraginyo nicanuraginyaca | smrti- sastresvapi sruyate yat kilarthamidam sarirasya jaye " ti taddustatayam svayamapakrtapapmano Spi pumsah papitvamamananti | ato'hamakrtadaraparigraha eva janma ksapayisyami | ' tato nrpatiravocat - ' naivam, striyo hi nama trivargaikasadhanam sukhaikayatanam yasaso'rthasya santatesca mulabhutah | garhasthyam hi nikhila sramajivabhutam, na canutpaditapatyah 1 raga | 2 'miti ' | (2) 3 pumsa | 4 papityamamananti |
sribhojadevaviracita 85 paitrkarananmucyate purusa ityavasyam daraparigraho vidheyah, na catisankina bhavitavyam ' ityadi bahudhabhidhiyamanah [F. 145. B] (2), (0) (8) [ atradarse 146 - 147 ankankitam patrayugmam vinastam ] dayatyavijitadharmmakkamaprasare malayarajase madanakelikamaglapitavapusa vilasinamatislaksna- taya laghutaya ca satatamanavaruddhavyajanapeva "naprasaresu bhogyatamayatsu sitadukulesu, kridatadagikanamanukuliralekhamacchinidalantaralacchayamasritya bandhuritakandharama- nyonyakanduyana " sukhanyanubhuyanubhuya madhyandinatapatandri mativahayatsu cakravakamithu nesu, tivratara taranitapabhayaduparitanasumanasamutsrjyapi makarandapanamantarlatabhavananya- srayatsu madhukaradvandvesu pramadavanadirghikasalila vihatibhih sisiratanulatasu nimmakasu- cina tanutarena mrgamada " rasacitritena ca vasasa pariksiptajaghanastanabharasu, dalita- patalaprasavasamvalitabhirvica kilasragbhirakalita kesapasasu, masrnaghanasara renusamvargana - dvigunasurabhinancchacchena malayarajasenaslistakucatatasu, priyatamanabhisarantisu madhyandi- nabhisarikasu, " [F. 148. A ] nividonmisasmasantaptakakubha grismena samantato niruddha- prasarabhayannilina iva dharagrhesu, asrita iva subhruvam stanabharesu pravista iva kridaka ""- malininam dalapracchayesu, pujjibhuya sthita ivopavanaksitiruhamadhah parisaresu krtavasa iva kadalikhandamandapabhyantaresu praptasthitiriva "sadyah snatotthitanitambinicihurabharesu, nilina ivatibahalapatra syamalesu talivanesu, nirmmathitadavathavanine sita limni daradali- tamallika mukula malikarcitacikura nikarabhirame, tuhinakara kantadantapatralankataikasravana- pasopasobhinyunmarjitadasanadyutistava ki " taghare, ativimalasthula muktaphalamalikavala- vitamalayarajasaslistastanabharabhuvi khacchasi tadukulacchannavapusi, musitaharinalanchanaccha- vavatikamaniye kamapi sriyamasrayati syamalanamasyamale nepathyavibhave, samantad drtimukhodgirnabhirambhaso [F. 148. B] dharabhirasicyamanamarubakavyatikaritadamanaka- modasurabhitadigantasu sahakaratarugahanabhuvi madhyandinatapaklantimapanetum vilasimi "- thunairadhyasyamanasu secanakutipu divasakarasantapopajayamanosmanam bhavananamantarni - vasamutsrjya malayarajasonmarjitasphatika " kuttimani saudhotsangatalani pratinisamadhya- samanesu vilasimithunesu, vikacavica kilasragbhiraracitabhittini kalagurudhupadhumasya ' malikriyamanoparitanavitanakani vidhaya sajjanyatmano vasabhavanani, kalatikramat kimapi kimapi jayamanavirahapandimacchayaharinisvadhisthitacandrasalasu candrika- dhidevatasviva pratibhavanamivopalaksyamanasu vasakasajasu, uttaptakartasvara " kantisarva- svataskarisu kalayasasyamalanyalivalayanigadani duhsahapratapena grismanrpatina lambhi- tasu navatrnasyamale [F.149. A] bhyo dirghadalakosakotarebhyah sanaih sanairnigacchantisu 1 'vana ' | 2 dugulesu | <6> (G) (2) 3 chayamasri ° | (5) (3)
86 (2) srngaramanjarikatha kanakaketakisucipu, madhusamaya eva tribhuvanavijayavyayitanikhilakusumasaya " kasya makara- ketorvira hijanahrdaya nirdalanapatusu cakresviva surasurabhitasasimukhi mukhasvasanasyanusmarake - punmisatsu kesara saresu, avajitasesakusumasaurabhataya cadulamadhukarakulaikanigadesu jatya- jambunadacchavisodaracchadavalayitesu nikhila "janahrdayai kaharanamohanamatresu manmathapratapa- jvalanesviva virahinamalokaduh sahesu prativanamudbhidyamanesu rajacampakaprasune "pu, sanai- sanairupavanani gahamanasya makaradhvajagandhasindhurasya madajalasara saurabha bhrantimudvahatsu surabhisitalamodesu sphuta " tsu nirbhara matikathorenvela phalesu, pathikajanahrdayavidalanodyatasya madananarapategrasmalaksmya [F. 149. B] (6) [ atradarse 150 ankankitam patram vinastam ] . rajapathe rajakulam vrajannasmanmukhadakanitastadeva sa manmathavyathonmatha- nirmma ". * tatra gamanena sa varaki ityakarnya vimrsya dattako'bhyadhat- ' kimaham bhavatyai drsto " - sa manmukhadakarnya tvayyanuragavatyasit ' ityakarnya dattakah - ' a pape ! kva gata " (6) . . .... * nirvasitavan | atha sa (4) tasyah sakasam gatvedamacacakse - ' bhartrdarike ! manmukhat tvam jatyam " ityakarnya jatodvegaya jatyamdhaya khavayam sannipatya tasthe | athagato muladevastam tatha ". * ityabhihita sa pratyavadit - ' aryaputra ! yavaddhalika'hamasa tavatkimapi harsavi [F. 151. A] tadyadi bhavanmukharavindavalokanasukham nopalabhyate tatkim mama jivitena, sarvatha maya marttavyami " 'muladevah sadhu bhanatyasaviti cetasi sampradharya bhagavatim vindhyavasinim aradhayi " * tasthau | atha bhagavati tam tadiyam bhakti nisvayam cavagamya tusta'bhya- * darakrida prastavaniya | tasyam ca pravr wwwwww * marisyamiti sambodhya- (5) .. dhata - ' vatsa muladeva ! gaccha ttayam patitayoh pasakayoryada dayam praksyasi " * te kathayisyati, vikaca- kamaladirgha drstisca bhavisyati ' ityakarnya prito muladevah sva ".. 8 sa pritahrdayastaya saha ramamanah sukhamasamcakre | purvavacca rajakulam vrajanna - [F. 151. B] gatasca tasya ingitakaraih svarupam payyaiksata | athaikada sa . avadit - 'bhadra dattaka | sa tvaya vina balavatanuragena va . atha dattakastamavocat - 'ah pape ! jatyamdhaya mam pratara . svam svasaundaryanirjitamadanam ya na pasyati sa kamaladaladi ratimavalokayatu kamaladaladirghalocanam | tatah sa 3 (5) (1) (2) (3) nirjita- t | sa ca (4) 1 prasavesu | 2 151 ankankitasya patrasya uttarardha eva praptah | tasminnimani vakyani paripathyante | 3 152 ankankitasya patrasya purvardha eva praptastasminnimani vakyani paripathyante |
sribhoja devaviracita tatra gatva tadiyarupatisaya vasaramanaisit | atha dustastricestitam . dasastrapi digvadhu . kambala 4 . 8. (5) (4) (5) 87 . [F. 152. A ]mudviksamanah kathamkathamapi "yeva tamahpatalapatikakrtavagunthanasu " velayam ca gatavati muladeve pradose evasita- " varma dattakastam jatyamdham vestakasamketavasthitamakama kayati tavadacintayadaho sampratyeva vinasteyamiti . tasam duscestitani ata eva maya parinayanaparanmukha sakaladhurttacuda .... pratidinam sara nya bhavadutanya . dhurta ..... (3) vyatikarah sampadyate (6) [F. 152. B tena satena ramate ........ . pana sosamagato . . kimayameva vi ..... <1> (2) - vicintya prativipani praticatvaram pratirajapatham pratigrham canvisyanneva caramca yavadalokayati tavadrajahastino hastipako gadhapraudhadrdha bandho bhogapradhano'nayavyaya ... � mavalokya cintitavan " 'avasyamanena saha kasya cedisvarasya striya jatavyabhicaraya bhavitavyam ' iti vicintya pravrtakambalah svapacchalabhipatyavatasthe | atharddharatrasamaye yavatpasyati tavadvikramarka nrpaterdayita cellamahadevi anucarya vividhabhojyaparipurnabhajanavyagrakaraya grhi -[F.153, A]ta- sitalasalilakarakaya svikrtatambulasthagi kayanugamyamana tamabhisasa [] .......gata- matra ca tam dvigunikrtaya karivaratra ya sarosamacche " dyacchedyedamabhyadhat - 'ah pape ! dasiputri, kimityetavatkalavilambah krtah ' ityabhihita sa tamanunayantyababhase - ' chalam vina katham mamagama " navakasah ? tanmaya ma vrthaiva kopam krthah | upavisa, bhujyatam ' ityabhidhaya tasyagrato bhojanam nidhaya tam sadaramabhojayat | hastipakastu bhuktva " grhitatambula manubabhuva | muladevastu tam vyatikaramalokyacintayat- 'bhavatu managmandikrta do yadevamvidhesvapi raja "grhesvevamvi | ni | bhavatvanyadapyanvesayami | tatah prataravadhutarupataya nikhilama ...............namiva ku ..... punardamayantyavapta . ...... yauvanataroh .... . prabhavena yasa ... [ atradarse 154 ankankitam patram vinastam ] (6) [F. 153. B] raksarthamaracitabhistisrbhih parikhabhiriva rajibhi .......... latabhyamiva nisargakomalabhyam udbhasamanam marakatamanimalikavrtena smaranidhana- kumbhenevoragarajaraksitenatiprthulena stanayugalena bhrajamanam, saromalikalankarena ksiti- mitra madhyadesenankrtam, madana kitavasya durodarakridaphala keneva nipatitakhilaksena nitamba - phalakenollasamanam madanakarmukakara bhakavayasyoruyugalena sriyamakalayantim, lavanya- sarasiraktotpalabhyamiva caranabhyam sobhamanam, tribhuvanavijayarjitam vaijayantimiva , 1 1 53 tamasya patrasya trutitatvannimanyeva vakyani paripathyante | 2 cimtatavat | tamasya patrasya pratikrtiranantaram prapta | tasyam pamktisamkhya namkita bhavati | 3 155
88 srngaramanjarikatha makaraketorvasikarana vidyadhidevatamiva murttimatim, ananyasadharanasa [ F. 155. A] kalava- yavasaundaryamanupamarupalavanyam sodasavarsadesiyamakarot | yacca tanmadyamamsadikamanitam tattaya sahopabhujya premanurupam ratisukhamanubabhuva | ' atha khatvangam mama kumbhakaragrhe vismrtam ' ityabhidhaya sivatadage maham ca sandhyam vidhitsurnirjagama | tam cavocat- 'yavadahama gacchami tavat tvaya'traiva sthatavyam | ' atha tasmin gate sa'pi visrambha- mutpadya purvameva tatsakasadgrhitavidyamandalamavartya tathaiva svahrdayadangusthapramanam divyapurusa- mekamujagala | tam ca kamandaluvarina'bhisicyanupamarupalavanya yauvanopetam vidhayotpanna- satagunapritih prityanurupam tena saha ratisukhamanubabhuva | anubhuya ca tadagamana [ samayama - ] kalayyanagatameva tam purusam laghukrtya nijagala | mahatratikastvagatya tam laghukrtya nyagilat | muladeva .. evalokya vismitamanah svagrhamaga [F. 155. B] [ atradarse 156 ankankitam patram vinastam ] raja tu tadavalokyativismito muladevamababhase - 'muladeva ! kimetaditi ?, mahadadbhuta- metadavedanenapanaya nah kutuhalam | ' muladevastu baddhanjalirvya [ ji ] jnapat- 'deva ! yadyabhayam tada vijnapyate | devena punarnaparaddhavyam ' ityabhidhaya mahadevimabhyadhat- 'devi ! hrdayavallabhena vina bhojanam na khadate | tada [ hu ] yatam batharakanama rajahastino hastipakah | raja tu vismitastamuvaca - 'muladeva ! kimetat ?' muladevah praha- 'udghatyanam vilokayatu de [ vya ] asyah | ' raja tatha krtva yavadalokayati tavad dvigunataranatikaghatasphutitanapasyat | atmanasca dvitiyasane samupavesya jatyandha [ ma] vocat - ' tvamapi hrdayavallabham vanigdattakamakaraya ' ityabhidhaya punarvya- jijnapat- 'deva ! devakiyah prasado'yam yadaham parinayito devena | tadevam [vidha ] "nyasam cestitani vijnaya kathamapi parinayanam nangikrtavan | angikrta devakiyadesadiyam jatyandha | tatrapyevamvidha parinati F. 157. A ] retah papiyasyo duracarah, ka asam visvasamayati | na hi devasya sadrso nrpatirnapi macchadrso dhurtacudamanirnapi kapalasikhena saha [ so mam ]travadi ca | etanapyeta vancayanti, itaresu tu varakesu pranimatresu ka ganana ? ' tato raja hastipakam nijagraha, dattakam sarvasvamadandayat | jatyandha niravasayat | cillamahadevim chinnakarnanasikam vidhaya pindopajivinim karagare nyadhapayat | (2), (0) tat putri ! asatam vesyah kucaritradhanah, kulastri [yo s] pi drstimatraraginyah parapurusesvevam jivitavittadinirapeksa vyavaharanti kim punah svatantra vesavanitah ? tat putri ! trividho'pi ragah " sarvatha pariharaniyah | (4)
(5) sribhojadevaviracita 89 ittham putri !, na kadacidapyabhud bhuvanaikatapane tapana ivasmatkule paravancanakalankah | tad bhavatya tatha prayatitavyam yatha na luntyase vitaih, na nartya se dhurteh, nopahasyase vayasyabhih, na kadarthya se kadaryaih, nopabhujyase bhujam [ gaih ] [ F. 157. B]na khandyase pasandibhih, na rajyase ragibhih, na vikkriyase ki ....' vitaryyante vidagdhah, bhujyante maharthah khandyante pasandinah kulakumudakaumudi bhavati | madhuramasrnamugdhasnigdha pratikalamatiharsadbharati nrtyativa | imam pasya ksonim vaha .. ganamiso para iva sa enamaracayat | kathamurdinathah pranata .. nava sphita ya ca prakrtisubhagalankatirapi | sa ukterulekho . kalitah || simgaramamjaram paviuna devi sarassai aja | mayaramdapanabha .. (1) simgaramamjarim paviuna devie uaha vanie | sohagga- jasa - padaya niyasoha [ga] badaya . 11 "unam jasa kahavihu simgaramamjarim uaha | . }} [ simgara mamjarim pavi ] una vanie manahara ye vi | kannavayam sasohabho .. ''[va] tsaranam sakadvisah | 2. krteyam bhojarajena katha [ srngaramanjari ] || 11. (1) <> <4> (5) [F. 158. A]" [ iti maharajadhirajaparamesva ] ra sribhojadevaviracita srngaramanjarikatha sa [ mata ] [ F. 158. B] || 1 pa | antimasya 158 ankankitasya patrasya purvardha eva praptastasminnimani vakyani paripavyanta | srnga . 12