365betÓéÀÖ

Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 7.13 - trayodashi muladeva-kathanika

[ trayodasi muladevakathanika ] (6) anyacca - putri ! ragah sarvatha raksaniyah | sa ca tridha sru " [F. 144. B] tiragah, drstiragah sambhogajanma ca | trayo'pyete duratah pariharaniyah | yasmadetaih kulastriyo'pi vidambyamana drstah | tatha hi dure drstiragah ; srutiragah visamasivisamiva taditi - vrttam kautukat kathyamanamakarnyatu bhavati | ¸(2) (4) astyavantisu srimatyujjayani nama nagari | tasyamatyadbhutaprakhyatacarito nija- bhujavikramavaptacakravartipadah ksitipatirvikramadityo nama | asti ca tatra muladevo " nama dhurtah | sa ca premaikapatra mamtividagdhah samadhigata nikhila pasandah sakalakalakusalah | damayan dasan vancayan vidagdhan, pratarayamscaturan nartayan kitavan, atmanah sriyamananyasadharana mavardhayat | stricestitesvatisankamano na ca kathamapyatma " [F. 145. A] parinitavan | athaikada - ' kimiti na pariniyate bhavata ?" iti varamvara - mabhiyujyamano vikramarkanrpatina muladevo'bhyadhayi - 'deva striyo hyatiduraradha dustasayah calasvabhava raksituma " sakyah ksanaviraginyo nicanuraginyaca | smrti- sastresvapi sruyate yat kilarthamidam sarirasya jaye " ti taddustatayam svayamapakrtapapmano Spi pumsah papitvamamananti | ato'hamakrtadaraparigraha eva janma ksapayisyami | ' tato nrpatiravocat - ' naivam, striyo hi nama trivargaikasadhanam sukhaikayatanam yasaso'rthasya santatesca mulabhutah | garhasthyam hi nikhila sramajivabhutam, na canutpaditapatyah 1 raga | 2 'miti ' | (2) 3 pumsa | 4 papityamamananti |

Warning! Page nr. 198 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita 85 paitrkarananmucyate purusa ityavasyam daraparigraho vidheyah, na catisankina bhavitavyam ' ityadi bahudhabhidhiyamanah [F. 145. B] (2), (0) (8) [ atradarse 146 - 147 ankankitam patrayugmam vinastam ] dayatyavijitadharmmakkamaprasare malayarajase madanakelikamaglapitavapusa vilasinamatislaksna- taya laghutaya ca satatamanavaruddhavyajanapeva "naprasaresu bhogyatamayatsu sitadukulesu, kridatadagikanamanukuliralekhamacchinidalantaralacchayamasritya bandhuritakandharama- nyonyakanduyana " sukhanyanubhuyanubhuya madhyandinatapatandri mativahayatsu cakravakamithu nesu, tivratara taranitapabhayaduparitanasumanasamutsrjyapi makarandapanamantarlatabhavananya- srayatsu madhukaradvandvesu pramadavanadirghikasalila vihatibhih sisiratanulatasu nimmakasu- cina tanutarena mrgamada " rasacitritena ca vasasa pariksiptajaghanastanabharasu, dalita- patalaprasavasamvalitabhirvica kilasragbhirakalita kesapasasu, masrnaghanasara renusamvargana - dvigunasurabhinancchacchena malayarajasenaslistakucatatasu, priyatamanabhisarantisu madhyandi- nabhisarikasu, " [F. 148. A ] nividonmisasmasantaptakakubha grismena samantato niruddha- prasarabhayannilina iva dharagrhesu, asrita iva subhruvam stanabharesu pravista iva kridaka ""- malininam dalapracchayesu, pujjibhuya sthita ivopavanaksitiruhamadhah parisaresu krtavasa iva kadalikhandamandapabhyantaresu praptasthitiriva "sadyah snatotthitanitambinicihurabharesu, nilina ivatibahalapatra syamalesu talivanesu, nirmmathitadavathavanine sita limni daradali- tamallika mukula malikarcitacikura nikarabhirame, tuhinakara kantadantapatralankataikasravana- pasopasobhinyunmarjitadasanadyutistava ki " taghare, ativimalasthula muktaphalamalikavala- vitamalayarajasaslistastanabharabhuvi khacchasi tadukulacchannavapusi, musitaharinalanchanaccha- vavatikamaniye kamapi sriyamasrayati syamalanamasyamale nepathyavibhave, samantad drtimukhodgirnabhirambhaso [F. 148. B] dharabhirasicyamanamarubakavyatikaritadamanaka- modasurabhitadigantasu sahakaratarugahanabhuvi madhyandinatapaklantimapanetum vilasimi "- thunairadhyasyamanasu secanakutipu divasakarasantapopajayamanosmanam bhavananamantarni - vasamutsrjya malayarajasonmarjitasphatika " kuttimani saudhotsangatalani pratinisamadhya- samanesu vilasimithunesu, vikacavica kilasragbhiraracitabhittini kalagurudhupadhumasya ' malikriyamanoparitanavitanakani vidhaya sajjanyatmano vasabhavanani, kalatikramat kimapi kimapi jayamanavirahapandimacchayaharinisvadhisthitacandrasalasu candrika- dhidevatasviva pratibhavanamivopalaksyamanasu vasakasajasu, uttaptakartasvara " kantisarva- svataskarisu kalayasasyamalanyalivalayanigadani duhsahapratapena grismanrpatina lambhi- tasu navatrnasyamale [F.149. A] bhyo dirghadalakosakotarebhyah sanaih sanairnigacchantisu 1 'vana ' | 2 dugulesu | <6> (G) (2) 3 chayamasri ° | (5) (3)

Warning! Page nr. 199 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

86 (2) srngaramanjarikatha kanakaketakisucipu, madhusamaya eva tribhuvanavijayavyayitanikhilakusumasaya " kasya makara- ketorvira hijanahrdaya nirdalanapatusu cakresviva surasurabhitasasimukhi mukhasvasanasyanusmarake - punmisatsu kesara saresu, avajitasesakusumasaurabhataya cadulamadhukarakulaikanigadesu jatya- jambunadacchavisodaracchadavalayitesu nikhila "janahrdayai kaharanamohanamatresu manmathapratapa- jvalanesviva virahinamalokaduh sahesu prativanamudbhidyamanesu rajacampakaprasune "pu, sanai- sanairupavanani gahamanasya makaradhvajagandhasindhurasya madajalasara saurabha bhrantimudvahatsu surabhisitalamodesu sphuta " tsu nirbhara matikathorenvela phalesu, pathikajanahrdayavidalanodyatasya madananarapategrasmalaksmya [F. 149. B] (6) [ atradarse 150 ankankitam patram vinastam ] . rajapathe rajakulam vrajannasmanmukhadakanitastadeva sa manmathavyathonmatha- nirmma ". * tatra gamanena sa varaki ityakarnya vimrsya dattako'bhyadhat- ' kimaham bhavatyai drsto " - sa manmukhadakarnya tvayyanuragavatyasit ' ityakarnya dattakah - ' a pape ! kva gata " (6) . . .... * nirvasitavan | atha sa (4) tasyah sakasam gatvedamacacakse - ' bhartrdarike ! manmukhat tvam jatyam " ityakarnya jatodvegaya jatyamdhaya khavayam sannipatya tasthe | athagato muladevastam tatha ". * ityabhihita sa pratyavadit - ' aryaputra ! yavaddhalika'hamasa tavatkimapi harsavi [F. 151. A] tadyadi bhavanmukharavindavalokanasukham nopalabhyate tatkim mama jivitena, sarvatha maya marttavyami " 'muladevah sadhu bhanatyasaviti cetasi sampradharya bhagavatim vindhyavasinim aradhayi " * tasthau | atha bhagavati tam tadiyam bhakti nisvayam cavagamya tusta'bhya- * darakrida prastavaniya | tasyam ca pravr wwwwww * marisyamiti sambodhya- (5) .. dhata - ' vatsa muladeva ! gaccha ttayam patitayoh pasakayoryada dayam praksyasi " * te kathayisyati, vikaca- kamaladirgha drstisca bhavisyati ' ityakarnya prito muladevah sva ".. 8 sa pritahrdayastaya saha ramamanah sukhamasamcakre | purvavacca rajakulam vrajanna - [F. 151. B] gatasca tasya ingitakaraih svarupam payyaiksata | athaikada sa . avadit - 'bhadra dattaka | sa tvaya vina balavatanuragena va . atha dattakastamavocat - 'ah pape ! jatyamdhaya mam pratara . svam svasaundaryanirjitamadanam ya na pasyati sa kamaladaladi ratimavalokayatu kamaladaladirghalocanam | tatah sa 3 (5) (1) (2) (3) nirjita- t | sa ca (4) 1 prasavesu | 2 151 ankankitasya patrasya uttarardha eva praptah | tasminnimani vakyani paripathyante | 3 152 ankankitasya patrasya purvardha eva praptastasminnimani vakyani paripathyante |

Warning! Page nr. 200 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhoja devaviracita tatra gatva tadiyarupatisaya vasaramanaisit | atha dustastricestitam . dasastrapi digvadhu . kambala 4 . 8. (5) (4) (5) 87 . [F. 152. A ]mudviksamanah kathamkathamapi "yeva tamahpatalapatikakrtavagunthanasu " velayam ca gatavati muladeve pradose evasita- " varma dattakastam jatyamdham vestakasamketavasthitamakama kayati tavadacintayadaho sampratyeva vinasteyamiti . tasam duscestitani ata eva maya parinayanaparanmukha sakaladhurttacuda .... pratidinam sara nya bhavadutanya . dhurta ..... (3) vyatikarah sampadyate (6) [F. 152. B tena satena ramate ........ . pana sosamagato . . kimayameva vi ..... <1> (2) - vicintya prativipani praticatvaram pratirajapatham pratigrham canvisyanneva caramca yavadalokayati tavadrajahastino hastipako gadhapraudhadrdha bandho bhogapradhano'nayavyaya ... � mavalokya cintitavan " 'avasyamanena saha kasya cedisvarasya striya jatavyabhicaraya bhavitavyam ' iti vicintya pravrtakambalah svapacchalabhipatyavatasthe | atharddharatrasamaye yavatpasyati tavadvikramarka nrpaterdayita cellamahadevi anucarya vividhabhojyaparipurnabhajanavyagrakaraya grhi -[F.153, A]ta- sitalasalilakarakaya svikrtatambulasthagi kayanugamyamana tamabhisasa [] .......gata- matra ca tam dvigunikrtaya karivaratra ya sarosamacche " dyacchedyedamabhyadhat - 'ah pape ! dasiputri, kimityetavatkalavilambah krtah ' ityabhihita sa tamanunayantyababhase - ' chalam vina katham mamagama " navakasah ? tanmaya ma vrthaiva kopam krthah | upavisa, bhujyatam ' ityabhidhaya tasyagrato bhojanam nidhaya tam sadaramabhojayat | hastipakastu bhuktva " grhitatambula manubabhuva | muladevastu tam vyatikaramalokyacintayat- 'bhavatu managmandikrta do yadevamvidhesvapi raja "grhesvevamvi | ni | bhavatvanyadapyanvesayami | tatah prataravadhutarupataya nikhilama ...............namiva ku ..... punardamayantyavapta . ...... yauvanataroh .... . prabhavena yasa ... [ atradarse 154 ankankitam patram vinastam ] (6) [F. 153. B] raksarthamaracitabhistisrbhih parikhabhiriva rajibhi .......... latabhyamiva nisargakomalabhyam udbhasamanam marakatamanimalikavrtena smaranidhana- kumbhenevoragarajaraksitenatiprthulena stanayugalena bhrajamanam, saromalikalankarena ksiti- mitra madhyadesenankrtam, madana kitavasya durodarakridaphala keneva nipatitakhilaksena nitamba - phalakenollasamanam madanakarmukakara bhakavayasyoruyugalena sriyamakalayantim, lavanya- sarasiraktotpalabhyamiva caranabhyam sobhamanam, tribhuvanavijayarjitam vaijayantimiva , 1 1 53 tamasya patrasya trutitatvannimanyeva vakyani paripathyante | 2 cimtatavat | tamasya patrasya pratikrtiranantaram prapta | tasyam pamktisamkhya namkita bhavati | 3 155

Warning! Page nr. 201 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

88 srngaramanjarikatha makaraketorvasikarana vidyadhidevatamiva murttimatim, ananyasadharanasa [ F. 155. A] kalava- yavasaundaryamanupamarupalavanyam sodasavarsadesiyamakarot | yacca tanmadyamamsadikamanitam tattaya sahopabhujya premanurupam ratisukhamanubabhuva | ' atha khatvangam mama kumbhakaragrhe vismrtam ' ityabhidhaya sivatadage maham ca sandhyam vidhitsurnirjagama | tam cavocat- 'yavadahama gacchami tavat tvaya'traiva sthatavyam | ' atha tasmin gate sa'pi visrambha- mutpadya purvameva tatsakasadgrhitavidyamandalamavartya tathaiva svahrdayadangusthapramanam divyapurusa- mekamujagala | tam ca kamandaluvarina'bhisicyanupamarupalavanya yauvanopetam vidhayotpanna- satagunapritih prityanurupam tena saha ratisukhamanubabhuva | anubhuya ca tadagamana [ samayama - ] kalayyanagatameva tam purusam laghukrtya nijagala | mahatratikastvagatya tam laghukrtya nyagilat | muladeva .. evalokya vismitamanah svagrhamaga [F. 155. B] [ atradarse 156 ankankitam patram vinastam ] raja tu tadavalokyativismito muladevamababhase - 'muladeva ! kimetaditi ?, mahadadbhuta- metadavedanenapanaya nah kutuhalam | ' muladevastu baddhanjalirvya [ ji ] jnapat- 'deva ! yadyabhayam tada vijnapyate | devena punarnaparaddhavyam ' ityabhidhaya mahadevimabhyadhat- 'devi ! hrdayavallabhena vina bhojanam na khadate | tada [ hu ] yatam batharakanama rajahastino hastipakah | raja tu vismitastamuvaca - 'muladeva ! kimetat ?' muladevah praha- 'udghatyanam vilokayatu de [ vya ] asyah | ' raja tatha krtva yavadalokayati tavad dvigunataranatikaghatasphutitanapasyat | atmanasca dvitiyasane samupavesya jatyandha [ ma] vocat - ' tvamapi hrdayavallabham vanigdattakamakaraya ' ityabhidhaya punarvya- jijnapat- 'deva ! devakiyah prasado'yam yadaham parinayito devena | tadevam [vidha ] "nyasam cestitani vijnaya kathamapi parinayanam nangikrtavan | angikrta devakiyadesadiyam jatyandha | tatrapyevamvidha parinati F. 157. A ] retah papiyasyo duracarah, ka asam visvasamayati | na hi devasya sadrso nrpatirnapi macchadrso dhurtacudamanirnapi kapalasikhena saha [ so mam ]travadi ca | etanapyeta vancayanti, itaresu tu varakesu pranimatresu ka ganana ? ' tato raja hastipakam nijagraha, dattakam sarvasvamadandayat | jatyandha niravasayat | cillamahadevim chinnakarnanasikam vidhaya pindopajivinim karagare nyadhapayat | (2), (0) tat putri ! asatam vesyah kucaritradhanah, kulastri [yo s] pi drstimatraraginyah parapurusesvevam jivitavittadinirapeksa vyavaharanti kim punah svatantra vesavanitah ? tat putri ! trividho'pi ragah " sarvatha pariharaniyah | (4)

Warning! Page nr. 202 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(5) sribhojadevaviracita 89 ittham putri !, na kadacidapyabhud bhuvanaikatapane tapana ivasmatkule paravancanakalankah | tad bhavatya tatha prayatitavyam yatha na luntyase vitaih, na nartya se dhurteh, nopahasyase vayasyabhih, na kadarthya se kadaryaih, nopabhujyase bhujam [ gaih ] [ F. 157. B]na khandyase pasandibhih, na rajyase ragibhih, na vikkriyase ki ....' vitaryyante vidagdhah, bhujyante maharthah khandyante pasandinah kulakumudakaumudi bhavati | madhuramasrnamugdhasnigdha pratikalamatiharsadbharati nrtyativa | imam pasya ksonim vaha .. ganamiso para iva sa enamaracayat | kathamurdinathah pranata .. nava sphita ya ca prakrtisubhagalankatirapi | sa ukterulekho . kalitah || simgaramamjaram paviuna devi sarassai aja | mayaramdapanabha .. (1) simgaramamjarim paviuna devie uaha vanie | sohagga- jasa - padaya niyasoha [ga] badaya . 11 "unam jasa kahavihu simgaramamjarim uaha | . }} [ simgara mamjarim pavi ] una vanie manahara ye vi | kannavayam sasohabho .. ''[va] tsaranam sakadvisah | 2. krteyam bhojarajena katha [ srngaramanjari ] || 11. (1) <> <4> (5) [F. 158. A]" [ iti maharajadhirajaparamesva ] ra sribhojadevaviracita srngaramanjarikatha sa [ mata ] [ F. 158. B] || 1 pa | antimasya 158 ankankitasya patrasya purvardha eva praptastasminnimani vakyani paripavyanta | srnga . 12

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: