365bet

Essay name: Shringara-manjari Katha (translation and notes)

Author: Kumari Kalpalata K. Munshi

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.

Page 199 of: Shringara-manjari Katha (translation and notes)

Page:

199 (of 314)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 199 has not been proofread.

८६
( [86
(
]
2)
शृȨगारमञ्जरॶकथ�
कनककेतकीसूचीपु, मधुसमय एव त्रिभुवनविजयव्ययितनिखिलकुसुमसा� [śṛṅñᲹī첹ٳ
kanakaketakīsūcīpu, madhusamaya eva tribhuvanavijayavyayitanikhilakusumasāya
]
" कस्य मक�-
केतोर्वि� हिजनहृदय निर्दलनपटुषु चक्रेष्विव सुरासुरभितशशिमुखी मुखश्वसनस्यानुस्मारक� -
पून्मिषत्स� केसर सरेष�, अवजिताशेषकुसुमसौरभतय� चडुलमधुकरकुलैकनिगडेष� जात्�-
जाम्बूनदच्छविसोदरच्छदवलयितेष� निखि� [kasya makara-
ketorvira hijanahṛdaya nirdalanapaṭuṣu cakreṣviva surāsurabhitaśaśimukhī mukhaśvasanasyānusmārake -
pūnmiṣatsu kesara sareṣu, avajitāśeṣakusumasaurabhatayā caḍulamadhukarakulaikanigaḍeṣu jātya-
jāmbūnadacchavisodaracchadavalayiteṣu nikhila
]
"जनहृदय� कहरणमोहनमत्रेष� मन्मथप्रता�-
ज्वलनेष्वि� विरहिणामालोकदु� सहेष� प्रतिवनमुद्भिद्यमानेषु राजचम्पकप्रसून� [janahṛdayai kaharaṇamohanamatreṣu manmathapratāpa-
jvalaneṣviva virahiṇāmālokadu� saheṣu prativanamudbhidyamāneṣu rājacampakaprasūne
]
"पु, शन�-
शनैरुपवनान� गाहमानस्� मकरध्वजगन्धसिन्धुरस्� मदजलासार सौरभ भ्रान्तिमुद्वहत्सु
सुरभिशीतलामोदेष� स्फु� [pu, śanai-
śanairupavanāni gāhamānasya makaradhvajagandhasindhurasya madajalāsāra saurabha bhrāntimudvahatsu
surabhiśītalāmodeṣu sphuṭa
]
" त्सु निर्भर मतिकठोरेण्वेला फलेष�, पथिकजनहृदयविदलनोद्यतस्�
मदननरपतेग्रष्मलक्ष्म्य� [ [tsu nirbhara matikaṭhoreṇvelā phaleṣu, pathikajanahṛdayavidalanodyatasya
madananarapategraṣmalakṣmyā [
]
F. 149. B]
(6)
[ अत्रादर्शे १५� अङ्काङ्कित� पत्र� विनष्टम् ]
. राजपथे राजकुल� व्रजन्नस्मन्मुखादाकणितस्तदेव सा मन्मथव्यथोन्मा�-
निर्म्� [atrādarśe 150 aṅkāṅkita� patra� vinaṣṭam ]
. rājapathe rājakula� vrajannasmanmukhādākaṇitastadeva sā manmathavyathonmātha-
nirmma
]
". * तत्र गमने� सा वराकी इत्याकर्ण्� विमृश्� दत्तकोऽभ्यधात्-
[tatra gamanena sā varākī ityākarṇya vimṛśya dattako'bhyadhāt-
]
' किमह� भवत्यै दृष्टो [kimaha� bhavatyai dṛṣṭo ] " - सा मन्मुखादाकर्ण्� त्वय्यनुरागवत्यासीत् [sā manmukhādākarṇya tvayyanurāgavatyāsīt ] '
इत्याकर्ण्� दत्तकः - [ityākarṇya dattaka� - ] ' � पापे [ā pāpe ] ! क्� गत� [kva gatā ] "
(6)
. . ....
* निर्वासितवान� � अथ �
( [nirvāsitavān | atha sa
(
]
4)
तस्याः सकाश� गत्वेदमाचचक्षे - [tasyā� sakāśa� gatvedamācacakṣe - ] ' भर्तृदारिक� [󲹰ṛd ] ! मन्मुखात� त्वा� जात्यं [manmukhāt tvā� jātya�] "
इत्याकर्ण्� जातोद्वेगय� जात्यंधय� खवायां सन्निपत्� तस्थ� � अथागतो मूलदेवस्ता�
तथ� [ityākarṇya jātodvegayā jātyaṃdhayā khavāyā� sannipatya tasthe | athāgato mūladevastā�
ٲٳ
]
".
* इत्यभिहिता सा प्रत्यवादीत् - [ityabhihitā sā pratyavādīt - ] ' आर्यपुत्� [ⲹٰܳ ] ! यावद्धालिकाऽहमास
तावत्किमपि हर्षवि [ [屹'󲹳
tāvatkimapi harṣavi [
]
F. 151. A] तद्यदि भवन्मुखारविन्दावलोकनसुखं नोपलभ्यत�
तत्किं मम जीविते�, सर्वथा मय� मर्त्तव्यम� [tadyadi bhavanmukhāravindāvalokanasukha� nopalabhyate
tatki� mama jīvitena, sarvathā mayā marttavyami
]
"
'मूलदेव� साधु भणत्यसावित� चेतस� संप्रधार्य भगवती� विन्ध्यवासिनी� आराधयि [mūladeva� sādhu bhaṇatyasāviti cetasi saṃpradhārya bhagavatī� vindhyavāsinī� ārādhayi]
* तस्थ� � अथ भगवती ता� तदीया� भक्त� निश्वय� चावगम्� तुष्टाऽभ्य-
[tasthau | atha bhagavatī tā� tadīyā� bhakti niśvaya� cāvagamya tuṣṭā'bhya-
]
* दरक्रीडा प्रस्तावनीया � तस्यां � प्रव�-
[darakrīḍ� prastāvanīyā | tasyā� ca prav�-
]
wwwwww
* मरिष्यामीति संबोध्�-
( [mariṣyāmīti saṃbodhya-
(
]
5)
..
धत - [dhata - ] ' वत्स मूलदेव [vatsa mūladeva ] ! गच्छ
त्ताया� पतितयो� पाशकयोर्यद� दायं प्रक्ष्यसि [gaccha
ttāyā� patitayo� pāśakayoryadā dāya� prakṣyasi
]
"
* ते कथयिष्यत�, विकच-
कमलदीर्घा दृष्टिश्� भविष्यति [te kathayiṣyati, vikaca-
kamaladīrghā dṛṣṭiśca bhaviṣyati
]
' इत्याकर्ण्� प्रीतो मूलदेव� स्� [ityākarṇya prīto mūladeva� sva] ".. 8
प्रीतहृदयस्तया सह रममाणः सुखमासांचक्र� � पूर्ववच्� राजकुल� व्रजन्ना - [ [sa
prītahṛdayastayā saha ramamāṇa� sukhamāsāṃcakre | pūrvavacca rājakula� vrajannā - [
]
F. 151. B]
गतश्� तस्य� इङ्गिताकारैः स्वरूप� पय्यैक्ष� � अथैकदा सा .
अवादीत् - [gataśca tasyā iṅgitākārai� svarūpa� payyaikṣata | athaikadā sā .
avādīt -
]
'भद्र दत्त� � सा त्वय� विना बलवतानुरागेण वा .
अथ दत्तकस्तामवोचत� - [bhadra dattaka | sā tvayā vinā balavatānurāgeṇa vā .
atha dattakastāmavocat -
]
'आः पापे [ā� pāpe ] ! जात्यंधय� मा� प्रतार .
स्वा� स्वसौन्दर्यनिर्जितमदनं या � पश्यति सा कमलदलदी
रतिमवलोकयत� कमलदलदीर्घलोचनाम् � तत� सा

( [jātyaṃdhayā mā� pratāra .
svā� svasaundaryanirjitamadana� yā na paśyati sā kamaladaladī
ratimavalokayatu kamaladaladīrghalocanām | tata� sā
3
(
]
5)
(1)
(2)
(3)
निर्जि�-
त् � � �
( [nirjita-
t | sa ca
(
]
4)
� प्रसवेषु � � १५� अङ्काङ्कितस्� पत्रस्� उत्तरार्� एव प्राप्तः � तस्मिन्निमान� वाक्यानि परिपठ्यन्त� �
� १५� अङ्काङ्कितस्� पत्रस्� पूर्वार्� एव प्राप्तस्तस्मिन्निमानि वाक्यानि परिपठ्यन्त� �



[1 prasaveṣu | 2 151 aṅkāṅkitasya patrasya uttarārdha eva prāpta� | tasminnimāni vākyāni paripaṭhyante |
3 152 aṅkāṅkitasya patrasya pūrvārdha eva prāptastasminnimāni vākyāni paripaṭhyante |



]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: