365betÓéÀÖ

Sucindrasthala-mahatmya (critical edition and study)

by Anand Dilip Raj | 2002 | 65,969 words

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...

Chapter 8 - Ashtama Adhyaya (astamo'dhyayah)

Warning! Page nr. 80 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

atha astamo'dhyayah | rsayah yasyasthanuhmahavisnuh vidhirupasya sutaja | | prardubhavastvaya prokto muktaryartham sankarasya nah || idanim bruhi vistaradasvatthasya ca vaibhavam | sthanuvisnvajamurtesca jnanaranyasya vaibhavam || sutah mahatmyam sampravaksyami sivavisnavajarupinah | purnajyotih sabhaksetrakatham papapranasinim || atreyaste mahadevam purnajyotih sabhesvaram | 1 2 llh pranavapratipadyam tam pujayamasuradbhutam || brahmanamarcayaccandro dattatreyah khagasanam | durvaso samkara caiva pujayamasa sastratah | | saptananca munindranam muktaryatham rupadarsanam| svayameva svamatmanam paripurnamapujayan | pujakarma sivakaram pujako'jah sivo'cyutah | pujyantu svayamevasyat purnajyotih sabhasthale || durvaso samkaram devam - B 4 276 4 5 w 7

Warning! Page nr. 81 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

bhaktyarcyayatmahalingam pujakah purusottamah | trayostrigunadevesam sodasairupacarakaih|| pujakanam samalokya dhyanancapi divaukasah | pujakarma visesena pujyananca kalah subhah | | aho vayam krrtarthasmah sulapanesca darsanat | sasisuryagnitejobhih paripurnasya sarvatah | | tasmadyat kincidasmabhirbhaktya dattanisamkarai | vasuni ca sivarhanipujayamarpayisyatha || 8 P 10 11 evamuktvamarasarve svasvabhaktipurasaram | duduh puspani patrani gandhadini dalani ca|| 12 dhupadiparhavasuni nivedyani bahuti ca | tathavidhi harisasya pujartham jnanakanane | 13 kamadhenuh svamibhaktya ca dadhiksiradhrtani ca | kusumani dado tebhyah kalpakadisuradrumah || 14 2 The sixteen ways of doing homage to a diety. They are asanam svagatam padyamarghyamacamaniyakam| madhuparkacamasthanam vasanabharananica | | gamdhapusno dhupadipa naivedyam vandanam tatha | ( A. p. 570 ) 277

Warning! Page nr. 82 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vasavascadigisasca dinnagah kulabhudharah | kurramme mahidharassesah svasva bhaktya prthakprthak || 15 pujarhani ca vastuni ratnani vividhani ca | padmanca tulasipatram tridalam bilvamadbhutam || 16 rsayah pradadurbhaktya pujartham purayaurinah | 17 samagribhih sivarhabhih pradattabhih suradibhih dattatreyadayah svasvah kalah samyagatharcayat | sthanuvisnuvidhatratma trptim ca prapasakarah || trayopi murtayah trptah procuratrikulodbhavan | kimarthamasman lidgosmin samarcayatha saghavah || tejasvinah kalapurnah vasamo'srttharupinah | yuyamasmanvisesena tatratthe'rcayisyatha || tatrarcita yadi vayam prapsyamah paramammudam | ye janah prthivibhage pasyanti pranavakrtim || asmadakaramasvattham bhaktya paramayutah | te sarvakarmanirmuktah prapnuvanti param padam || 278 18 19 20 21 22

Warning! Page nr. 83 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

vinasratthatarum linge ye'rcayanti janabhuvih | bhasmanivahutesamh phalam bhavita niscitamm || mataram pitaramnyatkva bhojayisyanti ' bhusuran | tesam yatsiddhayati phalam bhavatyeva na samsayah | | gayatri pranavam tyaktva canyamantran japinti ye | tesam janma phalam siddhayetathaiva bhavati dhruvam || 23 24 25 anabhyasya srutim divyamanyabhyasaparadvijah | tesam janma yatha bhumau tatha bhavati nisphalam || 26 tasmadatyapujaya sadrsannastibhutale | manah prarvattate yesamasmat prinayitumsruvam || te atthapujam ' kuryantu tesam vasya vayam bhrsam | asmad rupataruttham idanim pujayisyatha || asmatsvarupinastasminnatreya jnanakanane | trigunesasya vacanam akarnayatthabhuruham || 3 ur text has reading paramamayutah suitable reading is paramayutah (A 7) A 5 4 paradvijah A 4, B 8 S sevayam B 8 6 dhruvam, A 4, B 8 279 27 28 29

Warning! Page nr. 84 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

32 allh llh 33 dattatreyah sasankasca rduvasaste trayo'rcayat | pranavampratipadyotha vastubhutah paratparah || prasanno'bhusughamurtistrigunasthanuvisnavajah | lingadau hamsamaruhya bharatisascaturmurayah || ghadika dandahastascachatraksa strakkarammmabujah | upavitalasadvakso sikhavan darsanam dadau || lingamadhye mahavisnurlaksmya garudavahanah | samkhacakragadapadmagharah pitammbaro'cyutah || kaustubhodbhasivaksasrih bhasivaksa srihkasturi tilakancitah | darsanamdevasiddanam pradadau paramadbhutam || tallingagre dhanadhisamitrah karunyasagarah | sulagipasadamarumrgahastasasankabhrt || trinetro vrsabharudho parvatyabhasmadhusarah | bhagirathijalaklinnakotiraparisobhitah || bhujanga bhusanastesam darsanam pradadau harah | piyusapithandabhutamntallingam brahmadirupadhrk || 280 34 35 allh 36 37 31 30

Warning! Page nr. 85 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

liyate jayate sarva yasmin parasive jagat | tadetallingamityuktam sthanuvisnvajanamakam || tallinge dadrsurdeva vidhivisnvisran bhrsam | alokyanandajaladhau nimagnaste suradayah || dadrsuh munayassaptatatah pajyamsca pujakan | adimadhyantarahitatanadimadhyantarupinah || saptarsayastapah siddhim samavapyata tato'naghah | jivanmuktasamabhavam tesam sandarsanamrtaih || 38 llh 39 40 41 ucuh trimurttayascatrim tattadakarasobhitah trptascatrimune samyg vayam yusmabhi rarcitah || 42 idanimarcayatre tvamasmanarttharupinah | ityuktvantaddhim magamannasmin limnge trimurtayah || 43 atriratmavidam srestah srutvanandakaro vacah | asvtthalingarupanantesam santanakanane || atmanyevatmarupam tanmanasa samapujayat | muladimauliparyantamattham sumahonnatam || 281 44 45

Warning! Page nr. 86 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

urdhvamulamadhasakhantameva jnanabhuruham | atrih sampujayamasa dhyatva svasya kalebaram || akaram nadasadrupakumaram binducinmayam | makarantukalananda svarupam tritrirupakam || satvikam rajasam caiva namasam trigunatmakam | sudhamayammahalingam brahmavisnusivatmakam || svagatraparipurnam tam sthanumatmani bhavayat | atrih paramardhamatma manasarcayadisvaram || anasuyatriramani sprsanti paninapatim | rbhatudehasthamasvattham jnanadrstya vyalokayat || sarvatatvatmakairdivyairarcayamasa sadaram | vacanadanagamanavisarganandakarmasu || karanani prasiddhani pancakarmendriyanyapi | 46 47 48 49 50 51 dhranastha prakrtirdravyam khara rasalajalasamyutam || 52 rupena samyutamgandham visasagunasobhitam | prthivi tatvamatulam lakarancaturasrakam || 53 llh 282

Warning! Page nr. 87 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

" sadyojatenamantrena yojayamasa bhuruhe | rasanaprakrtirdravyam rupasparsadravairyutam | visesena gunainaiva rasena samalamkrtam | apantatvamathardhendu mandalakarasobhitamm || vakaram vamadevena mantrenayojayattarau | darsanasparsanam svadagandhasabdavibodhane || 54 55 56 karanani yathayogyam pancajnanendriyanyapi | caksusah prakrtirdravyam sabdasparsasamayutam || 57 visosagunarupadhayam tejastatvam prakasakam | trikonamandalam rephamanasuya pativrata || 58 ugrenadhoramantrena yojayamasa nisprha | tvagindriyasya prakutih sabdakhyagunasamyuktam || 59 sparsane ca visesena gunenasamalamkrtam | pranapanasamananamudanavyanayorapi || 60 'sadyojatamantrah - sadyojatam prapadyami (Rg-veda, Taittitiyaranyaka 10:471 283

Warning! Page nr. 88 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

karanam vayutatvanca satkonakaramandalam | yaksaram yojayamasa manasatri sudharmini || mahatatpurusenaiva mantrenasvattha bhuruhe | samsaye niscaye garve smarane sadhanam mahat manobuddhayatmakancaiva cittahankaralaksanam | antaram karanam jive jnatrtvadiprayojakam || 61 62 63 sretrendriyatmake sabdivisesagunasamyutam | akasatatvamatulam vrttakaram sumandalam || 64 hakaramanasuya sa sananda dhyanarpuvakam | isanenaiva mantrena yojayamasa nirgune || 65 pancagranthisu baddhani yani karmani santatam | ajuhottani sasvatthe jnanagnau divyabhuruhe || 66 jivamatmani samyojya tamatmanam niranjane | hamsena pranavamcapi sakhandatma bhavadvara || 67 atravatmani lasvatthe jnanagamya gurau sati | saivaikyabhavanayukta jivanmukta bhavattada || 284 68

Warning! Page nr. 89 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

aradhanenatryanasuyayoste prasannarupah sivamadhavajah | santustacittah pradadurvimuktim karmmadvayebhyah khalacittadurah | | 69 tadabruvan saptamunisvarastam piyusalingam vidhivisnusammbhum | pujyangametat paripujakangam karmmapi pujakhyam itiksitannah|| 70 aradhaniyabhavata pranama bhutasca yuyam pranavasvarupah| asmabhiratradyatapah sahasrancaturyugantaptamavaptayogaih || 71 trigunesah- tretayuge mam trigunasvarupam yuyam samaradhayatagnilingam | snatva ca tirthamukhodake'smin sudhamayampadmajavisnu sammbhum || 72 rsayah pralayarahita desasyasya bhedam yuganta marivalajana saranyaksetra mukhyasya sambhoh | kathamakhilasuresasmakamacaksva pujam vidhivadapi cakrarmah palayadyaivah casman || 76 sthanuh yadasvatthatarurbhumyam tulasirupavaibhavam | samprapyyasitam sampujyastadayusmabhiradarat || 74 idanimmunayastvetat ksetrasyasvatthakananam | iti namamarah sarve vadantu munisattamah || asvatthanayakanceti namame lingarupinah | prajnatirthasya namastu trimukhodakamityapi | | 75 76 285

Warning! Page nr. 90 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

evamuktava muninsapta lingesau'ntaradhiyata | sutah asvatthatarumasritya tapastepuh munisvarah | | tretayugadijnanena pujam kartum pinakinah | sthanuvisnavaja ityetat trigunesvara ityapi | | caturyugepinamasya krtam suramunisvaraih || iti sucindrasthalamahatmye anasuyatmasarmapanannama asthamo'dhyayah| 286 77 78 79

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: