Sucindrasthala-mahatmya (critical edition and study)
by Anand Dilip Raj | 2002 | 65,969 words
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...
Chapter 7 - Saptama Adhyaya (saptamo'dhyayah)
atha saptamo'dhyayah | rsayah nismayatrisativrtam trptasmo nitaram vayam | idanim srotumicchamascandradinanca vaibhavam || sutoh- annetradabhudvedhascandra inyasrame subhe | visnustanmanaso jato dattatreya iti prabhuh | | durvasa iti lokeso hastadatrimunerabhut | te prasannah samabhavan tapasa dyotitaprabhah | | mudamapurasamalokya tanatryasramavasinah | sarva 'purnanirakarammahanto dadrsuryatha | | 'arupam rupamanadhyanadhami ca nirmale | drsyate ca tathatreyandadrsurvibudhadayah || tanutsavakalebaran tatha pasayanti tam janah | pujayamasuratreyahyanasuyam svamataram || sanandamatulam prapaputrantana lokavisrutan | ekatkale suramunirnaradastatsabhamagat || 9 2 llh 4 20 5 6 7 I sarvapurna - A 8, A 5, B 8 2 sarupam - A 8 268
datvaganamrtantesamatryasrama nivasinam | atrirardhyacyat patnaya naradam svasramagatam || ardhayadibhiryathanyayamuvacatrimunisvarah | naradah nidesattavapatnyasca bharatikamalanbikah | cirantapah prakurvanti prajnatirthatate subhe | sahitan sasya tabhistvam brahmavisnumahesvaran || 9 10 tatra santanavipine purnajyotihsabhasthale | adravritam prakurvanti samuddisya mahesvarim || 11 pratararardravratadine tabhissaha mahesvarah | bhasvadvimanamarunadhah datumarhanti darsamam || 12 tasam parigraham jnatamasmakam sobhanammune | darsanam bhavatu ksipram purnajyotissabhasthale || 13 gacchamatri munisresta ! 'santanavipine vayam | naradasya vacah srutva suradyascatrimurttayah || prajnatirthatatam punyam gantumevopacakramuh | svasvavahanasampannah svasya lanchanadharinah || 14 15 3 santanavipinivane - A 8 269
svasya bhaktajaneryuktalvasramam niryayuh ksanat | sarve tejasvinah 0 suddha gopicandanadharinah | | bhasmoddhulicasarvangajatakotirasobhitah | rudraksabharanairyuktah jajnasutropasobhitah || brahmavisnisvarastrotraih purayantoyaryudisah | 16 17 advaitavadinassavem munindrah surapungavah || 18 avrtyamurtih 'prapuh samprapuh prajnatirthatatam subham | tatpurvameva santanavipinam prapya naradah || 19 tesamagamanamntasam provaca madhusannibham | sutah - trivenitiratirthantadavapyajaharisvarah || 20 vani padmamahesinam pradadurdarsanam mahat | tah svarbhatrn samalokya subhadardramahavratan anugrahadatripatnyah svasvanathaiscaremire | raraja parvatisambhorvamabhagamavapyasa || 4 jatakotirabhasvarah- B 8 5 21 22 ur text has the reading avardhya murtan the suitable reading is avardhya murti A 5, b 8 also hacd the same reading 270
daksinam bhagamasadya kejaturbharatindire | ajambujadrsoh stasmin purnajyotih sabhasthale || srastuh palayiturharttusobhanam rupamadbhutam | jahrsunnitrayugmabhyam pitva sarve suradayah || tanarcitum samudyuttau padmasanaharisvaran | ucaturjnanavipinetvanasuya ca tatpatih || krtarthah smo vayam muktah yusmatamrdasanadbhrsam| 23 24 25 aradhaniya bhavatha yuyamasmabhiratratu | | 26 sthale'smin sarvada yuyam sthiram bhavata murtayah | tathaivatrimunisresthah bhajamah sthiratam vayam || 27 ekakaram mahalingam svayambhutam kalanvitam | ekavigrahamasmakam iksasvatvam ksanadiha || 28 vayameva bhavisyami jivavrkso munisvarah | trimurtyakaramasvattham surasakhasamanvitam || 29 adipranavarupam tamavirbhutam samiksatha | asvattho vayamovatre vadamassatyameva te | | 30 6 sotasakalah amrta manada pusatustih sastiratidhrtih | sasini tandrika kamtijyotsna sri pritireva ca amgada ca tatha purnamrta potasa vai kalah (A. 570) 271
sa evopanisatsarah purna brahmasanatanam || 31 tasya svarupam vayamevacatre sosmat kalabhih paripurna eva | jyotisthale suvrata viksayainamandadipatalatalatprubhutam || tasya praticyamndisi sambhavanamo vahnisvarupam vayamevalingam | lingasya mulasthalameva satyantarosca lingam dvayameka mulam || lingam trimurtyameva lingam rupastrayopyatra hi murttayo'pi | atre vayam brahmagirisvarasta yadyadivarna pariviksyacasman | | mulam vidhirmmadhyaharistadagram mahesvaro devaganasca sakhah | rsisvara ; patrasamuha eva satyam bhavamo'tri vayantavatre || adisatvakarah kanakaprabho'sya rajo gunah sargavidhau visistah | madhyam jagatpalanakaranam tat satvatmakam satyam mukararupam | | allh 32 llh 33 34 35 36 agram makarassakalantahetuh gunah tamosvattha mahiruhasya | linga hi tattadbhedamavaihi satyam pancaksaram pancamukham visesat || 37 araghayamo vayameva casman vilokayantvatramaharsayopi | anadikalattapa acarantah prajnatate maddhavacanat munindrah || 38 272
tadarthamasman vayameva samyak samapujayamo' trimune | visesat | munisvaranam tridivaikasanca vilokanartham bhavatotripatnyah || 39 evamuktva'trimatulam padrayoniharisvarah | sabhayam vibudhadinam arntadhanamupagaman || 40 devascamunayah sarve gardhavoragakinnarah | anasuyaca dharmmatma so'trisca muni patnyah | | 41 stitastra samiksyorvi darsanartha tarorvibho | tatksanad bhutalannadah samabhut srutibhikarah | | 42 tena nadena vitrastah - sarvai' mara purogamah | brahmadhyanaparobhutva prajnamapuh kathancana || 43 vascat vindurabhujjalarupo mahitalat | tam drastva'nyonyavibhratahrdayaste'bhavanbhrsam || tejapunjeksanasaktah atreyan bhejire bhrsamm || dattatreyah sasankasca durvasamunisattamah | svasyarupat mahattejodadhyussantakanane || 44 45 46 7 tavadharmapatniyah A 8 8 ur text has the reading samtrptah But the correct reading is vitrastah (A 7 ) 273°
tada'maradayah sarve nirmatya dadarsurdharam | tattksanat dadarsurbhumyam kalakaram mahatarum || 47 saptavyahrti sakhabhirabhiyuktam tamadbhutam | pranavakaramasvattham svayambhutam mahitalat || 48 piyusapithdamatulam brahmavisnusivatmakam | svayamjyotih prakasam tamadbhutam drstigocaram || 49 praticyam tasya vrksasya dadrrsumahatbhutam | vidhivisasnisrakaram mahalingammahadhyuti | | svayambhuvam sudharupam patalatalavasibhih | devaissamavrtam samyag jyotirmayamupasithitam || 50 51 alokyanandajaladhau nimagnastridasadayah | asan viscaladehaste nivatagrhadipavat || 52 avirbhutam haram drstva te harsasrupariplutah | baddhanjali putahssa sarve tustuvuh sthanu visnvajama | 53 sarvatra vidatasnehah purnaviksya mahesvaram || 54 9 mahatalam - B 9 274
suradayassudhavarsaivarvasurkusumaimbhusam | bheri mrdangapataha samkhajhallarimaddalaih | | nanavadhaih visesana vibudhassamaghosayan | pradaksinarci saptarcirjajvala jnanakanane pavamanah sugandhatyo mandam vati susitalam || rsisvarasiddhasuradayastamna samiksya vrksam ca mahesvaram ca | sthanvindiresajamananyadrsyam samprapuranandamavaptakamah || tapah susiddhah nijakarmamuktah visuddhacittah padabhaktibaddhah | anandamattah parattavayuktah vidyuktavrttah prasamiksyamuktah 55 56 57 58 59 iti sucindra sathalamahatmye sthanulingaprardubhavakathanam nama saptamo'dhyayah samaptah| 10 'susitalah B 8 275