Sucindrasthala-mahatmya (critical edition and study)
by Anand Dilip Raj | 2002 | 65,969 words
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...
Chapter 9 - Navama Adhyaya (navamo'dhyayah)
atha navamo'dhyayah | rsayah bharatisaharisana ' prabhavam suta te mukhat | srutva vayam hi trptasmastathapi bruhi tat katham | | pranavanigaditatmasvatthavrksah kadacit | bhajati nilayamurvya sritulasyah svarupam | iti kila nijagada prapsyatiso muninam | parikathaya punarnnastatkatham vistarena || sutah so'svatthassarvato purnassabdabrahmasanatanah | 1 dhyayo'yam nirgunonityah pranavopanisadprabhuh | | 3 trimurtissarvajagatam srstisthityantakarinah | nirgunadhyanayogena vasturupam bhajisyati || 4 tattadhyananurupena tathasvattha taroguruh | jnanatasyam jneyataruh pranavarthah paratparah | | 5 krte yugesvattharupi tretayantulasitaruh | dvapare bilvarupahsyadrajavrksah kalauyuge || 6 I bharatisaharisasya gramatically wrong 2 3 tathasvattha tarurguruh A 7 287
tattadyugesu vrksoyam tattadrupe bhavisyati | ekam purna yathabrahacinam visnupalanchanam || sivasyapyankanam dhatte nanarupitathaparam | tathopanisadamarthe jneyavrksah prabhamayah | | ttatakalocitam vrksorupam sandharayisyati | ksetranamuttamamksetram tasmadasvatthakananam | 7 9 asvatthakanane smye ye japanti mahisurah | ajapam pranavam grhyam gayatrim vyahutissakrt || 10 te sarvapapanirmuktah svanubhutimavapya ca | purnatmano bhavisyanti tesam nasti purnabhavah || samsarasagarottaranauka sasvatthabhuruhah | tasminbhaktimanusyanam durlabham papinam kalau || tam vrksammunayah 'saptasamasrityaparamtapah| cakrustrimurtipujam ca sakam suramunisvaraih | | ur text reads vrksam rupam . The suitable reading is vrksorupam (A 7) 4 S samahrtya B 9 288 11 12 13
kumbhitanilasamyoganiyatassuksmadehinah | anekapralayandrstva rejustaddhrksasannidhau | | lokavasanasamaye kecitsanmargacarinah | prapya jnanatavidesam layam napuh sivajnaya | | tatah praptomahanado jneyasvatthamahiruhat | agnisuryasasankanam pradurasamunisvarah || tejamsi tanmahavrksadastatrimsanmahasthale | 14 15 16 sutah saptarnavanamudakaih 'purnajyotih sthalam vina | | 17 magnasiddharanisarva sasailavanakanana | trigunesasthalam prapya tasthuh kecana jantavah || 18 tretayugadisamaye tadvrksadyutirbhijanah | nirgatya bhuruham sprstva jnanaranye'bhavan sthitah | | 19 tatah pradarabhut jneyah vedopanisadamganaih | vrksatritulasirupo mukhyo namyah puratanah | | 20 6 mahapralayakaletu - B 9 7 purna jyoti A 9 289
purvamasvattharupo yo vidhivisnumahesvarah | sa eva tulasirupamadatte munipungavah || tretayugadisamaye tadvrksatsamajayata | sudhapravahovimala sthanuvisvajarupinah|| puvyagndhavahovayuh mandam varti ' susitalam | antarasscarati bhutanam prane'yam jivanapradah || 21 22 23 tatassarvajanaste ca munayo'pi tapodhanah | unmilayanti netrani labdhaprajnamanorathah | | 24 dadrsuh tulasivrksam sthanuvisvajarupinam | sudhamayam suraih sevyam darsananmuktidayakam || srimannarayanakaram pranavopanisadrasam | tasya pascimadigbhage dadarsah drstigocaram || trigunesastridhamangalingantvajaharisvaram | darsanatsaptamunayo pujamkartu pinakinah || 4 ur text reads: mandam mandam susitalam suitable reading is mandam vati susitalam (A 7, AS, BS) 290 25 26 27
udyuktvascabhavam tusta tulasivrksarupinam | sodasairupacaradyairbhaktyesramapujayan || sapadalaksabdamatindriyaste samastavedoditamantrajalaih | 28 sarojayonyacyutasammbhumadyam sampujayamasa sukhaptakamah || 29 jnanakhiksetravasinastejanahkalatraih sutapautrayuthaih | trikalasatkarmaratah pravrddhim labdhvakhilam desamavapurthyam || 30 tasmadapralayaksetram jnanaranyamitismrtam | srstigramitiprecurnamatasyasuradayah || te saptamunayassamnbhumarcayanvidhipurvakam | tatahprasannobhagavan brahmavisnusivatmakah | | � pranavopanisatsarah lingatvakarasobhitah | trimurtyakaramatulam samiksyamunayassivam || nipetustasya puratah chinnamula ivadrumah | nadavindukalamulastadovacamunisvaran || sadhu sadhumunisrestha yusmakantapasa vayam | supritasmodadamo'dya vrnidhvam varamipsitam || 291 32 llh 33 allh 34 35 31
karnamrtam vacah srutva trigunesvarabhasitam | tustuvuh pranavakaramadvaitam karunanidhim || umnamo jagatannatha vedavedya mahesvara | 'sadrupasadasadrupa cidrupananda nirgunah | | akaranadarupo'jokarabindoramadhava | makaresakalarupa srstisthityantakarana || 36 37 38 vedayone cartuvaktra virinca kamalasama | satyalokesa vagisa hamsarudha pitamaha | | 39 adimurte vidhe "hamsassoham dhimahicodayat | sri um yuktamantrena vedya sritulasisvarah | | namo'stugarudarudha gangajanmadhripankaja | samkhacakragadapadmadhara laksmimanohara || narayanahrsikesa padmanabhajanardana | namostu vrsabharudha nadabindukalatmakah|| 40 41 42 9 ur text has the reading sarupah 10 ajapamantram 292
candrasekharasarvatman girijanandanayakah | gamgadharalalataksa sulapane mahaprabho || candrarkavahninayana sarpabharana sankara | vyaghracarmambaraghara bhiksorudraksabhusana || bhasmoddhulitasarvanga paratpara namostu te | sthanuvisvajasarvesa bhaktavatsala bhasvara || akasamivasarvatra paripurna sadasiva | sabdabrahma nirakara svakarasagunaguna || yoginam hrdayavasa ko'vetti mahimam tava | krtarthah smovayam sambho darsanattava sarvada | | dhanyasmah karunambhodhe sthanuvisvambusanana | prarthayamo vayam deva bhaktam pranavaprabhum || 43 44 45 46 47 48 sarvadasmin sthale ramye tulasivipinevayam | icchamo'rcayitum nityam tava padambujadvayam || icchamonanyadisanam nanyad yacamahe vayam | idameva varam dehi tvadbhaktanam mahesvarah || 49 50 293
sthanuh- santustosmimunisrestastathaivastuvah priyam | atyasramasyavayavyesomatirthatatesubhe || visnusvarupo bhaktanam darsanam pradadamyaham | tatrevavasatim krtva pujam kuruta madhave || saptarsi srinivasetisivannamastutatrame | yuyam munisrassiddhah somatirthatate harim | tatrapyasvattharupammam samarcayatasantatam || 51 52 53 yuyam grhasthasramamacarantah prityairmuninam pitrdaivatanam | pritipradaih putrakalatrabhagyairnirantarannigatakarmajalah || 54 rsayah- sandarsanatham tavapadapadmasyasmin tapastaptamanekakalam | asmabhirisanatathapibandhannastitimuktih kilatatvayoktam || 55 aparasamsarasamudramadhye nipatayisyasyakhilesa kinnah | param bhavabdheh kathamasrayamah kadakrpasmasu tavadyabhuyat || sthanussamakarnya munindravakyam uvaca samsaradavagnibhitan | munisvarayatkrpamadyam karmmadarpanancastu bhavadbhiretat || 56 57 294
jivanta evadya nimuktibhajo yuyam samaradhayatambujaksam | yatkarmapasad bhuvinastibandho yavanmahamerurinascacandrah | akarnyavakyantulasisvarasya munisvarassomasarasthatante | samprapyacakumbhavanasramasthah saptarsidevasyaharessupujam || tasmatsthalam sthanumuraridhatuh proktantulasyasramavasidevaih | nametisadbhistulasisvarasya tretayuge naimisakananasthah || vyasovasisthopicavamadevastasminsthale sankaramarcayanti | te dvapare vilvamahiruhasya yuge mahantam pranavasvarupam || 58 59 60 61 iti sucindrasthalamahatmye saptarsipujaprakaravirdhinnama navamo'dhyayah samaptah|| 295