365betÓéÀÖ

Sucindrasthala-mahatmya (critical edition and study)

by Anand Dilip Raj | 2002 | 65,969 words

The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices. It is divided into two parts: Part I includes a study with four chapters di...

Chapter 5 - Pancama Adhyaya (pancamo'dhyayah)

Warning! Page nr. 50 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

atha pancamo'dhyayah | rsayah vadasmakam visesena sisunam munipungava | balalilam vicitrantam vistarat sutanandanah | | sutah sisunmatvanasuya tan murtayasceti muktidah | tesamalokya lavanyam paramanandavaridhau ' | | vimagna ' sanasuyasinniscala munisattamah | makurutvamajedanim rodanam kamalasana ! || 1 2 allh akaradhyeyahemabha rajogunagirupate | hamsarudha cartuvaktra jagajjananakarana || kimartha rodisi hare garudasana madhava | samkhacakragadapadmaghara pitambaraprabho | padma 'ksakamalanatha jagatpalanakaraka | ukaravedyadevesa tvam satvagunabhasvara || 1 paramananda virini A 7 nimagna A 7, A 5, B 8 3 padmadrk A 7, A 5, B 8 246 4 5 6

Warning! Page nr. 51 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

adyarosidi kim sambho phalanetra visasanah | gangadharajatamaulem parvatiprananayakah || sulapane vrsarudha suddhasphatikavigrahah | bhasmoddhulitasarvangacandrardhakrtasekharah || mattemabhacarmavasanah martandagnindulocanah | makaravacyasarvajnahsarvasamharakarakah|| tamasakhyagunasvamin pancavatthparatparah|| ityevam vidhivisnujnankarasisun jnatvatridharmangana | drstvaाnandamavapa diptavapusah stutvadaram svasrame || natva tanmanasanulalya satatam srutva muhurbhasitam | tairmandam sisubhih sarojanayanamandasmitam mangalam || suta ; anasuyatriramani puposanvahamarbhakan | 19 8 9 10 11h murdhnitailau payobhisca ghrterdivyausadhairapi || 12 4 gamgadhara ladabhna B 1 247

Warning! Page nr. 52 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

nupuraih kimkinibhisca bhusanairanguliyakaih | tilakaistanalamkrtya paryapalayadanvaham || sutah evam sthitesu devesu tasminnatryasramesubhe | vanilaksmisca 13 girijasvanathanavalokanat | | 14 vicaram prapuratulam sabhayamtridivaukasam | tadovacamaramurnivani padmacalatmaja || 15 matarassadaram yuyam srrnutadyavaco mama | atripatnyah pariksartam yayurbhumyam trimurtayah | | 16 daksinamnbunidhestire santanavipine subhe | yajnatirthatate ramye tatratryasramabhutale || 17 vicaram pravihayaiva sighram gacchatha matarah | atyantavrddhatanavah ksutrsnartastrirmuttayah | vasantyatryasreme ramye santrptastvanasuyaya | yuyantamasramam punyamudam prapsyathamatarah | | 18 19 yuyamtratrasramam - BI 248

Warning! Page nr. 53 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

srutvaitannaradenoktam devyastvanyonyamabruvan | ahopraptam mahat karmabrahmadinamapidrsam || etadartham vayam kurmah kim sakhyahkamalamukhah | prabhavantapasastvete jnatvapyatryasramam subham || sodhanartham muneh patnyah katham "praptastadasramam| tapasamamadhikam loke pativratyamitisrutam || pativratyasamam nastivratam sastraih pracoditam | tatpativratya vidusanmurtinamugratejasam || tasyah prasoghane prapta kathamesamiyammatih | astamayam vicaronah karyam tavadvicaryatam || tesam sandarsanarthayaprapaniyastadasramah | asmabhih prthivibhage daksinabdhyuttare tate || evamalocya ta devyastrisro lokasyamatarah | svasvavahanamarudha svasvarupasamanvitah | | 6 subhram - A 7 7 praptastadabhavan- A 5 g astano'yam - A 8 249 20 21 22 23 24 25 26

Warning! Page nr. 54 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

svasvasusrusustribhih kanyakabhih samanvitah | dikpalakaih suraganaurvasubhih saptamatrbhih | | svasvalokanmahi bhagamajatramustascayositah | himavantam samasagha girivakkamalambikah | | atryasramamahaksetram gantumevopacakramuh | bhasayitva nabhomargam svasya tejobhiradbhutam || samapurnimisattisropyanasuyasramam subham | tada madhyahnavelayamatryasrama nivasinah | | 27 28 29 30 dardasurnabhasi jyotsanancitramanandadayinim | iyam kimadbhuta jyotsana madhyahnepi prakasate | | 31 evam cintaparobhutvayajnatirthatatam subham | samprapya dadrsurddeviyutham nabhasicadbhutam || 32 madhyete divyayuthasya punardadrsuradbhutam | hamsam svetabhrasadrsam garutmantammanoharam || atyunnatam vrsasrestam suddhasphatikasannibham | punah punascadadrsuratryasrama nivasinah | | 250 33 llh llh allh 34

Warning! Page nr. 55 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

padmamaladharah ke cid brahmadhyanaparayanah | visnudhyanaparah kecid tulasidaladharinah | | kecicchankarapadabjabhaktah rudraksagharinah | tadevisca samavrtya niscalaste samahatah | | etadadbhutamalokyamunayo muniyositah | anasuyantikam prapya tamagyram ca sanyavedayat|| samakarnyatanasuya tadvacanam tustidayakam | patimeva hrdi dhyatva tan sisunabhiviksyate || prapuratryasrame punye bharatikamalamnambikah| chayamasvattharajasya yajnatirthatate subhe || 35 llh 36 37 38 llh 39 tatrayutham svamndevyahsannivesyasubhananah | adaya kanyakarupamanasuyasramam yayah || 40 divyarupadhararamyah kanyahkamalocanah | anasuyantikam prapurbhavayanto mahaprasum || 41 tulasidaladharinah ur text reads. tulasi damadharinah suitable reading is tulasidaladharinah ( A 7 ) 251

Warning! Page nr. 56 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sabhiviksya mahadevih drsyah krurasamadhibhih | manasarghyadibhistasam dadau pujam samasatah || sarvadapyatricaranam hrdi dhyatva pativrata | tam sisun stanyadanena puposatrisudharmini || kanyah svasrubhavena pujyatvamadyasmabhih pativrate | saphalasmavayantedya darsanadasramasya ca || vrddhaste bhoktukamastu casramesmin samagatah| agasmomahabhage tandrastumabhivanchaya | | karnamrtam vacahsrutva tabhih proktam pativrata | prahasya patyuvatatha bharatikamalambikah | | anasuyahete vrddhah mahabhagah sisavah punyamurtayah | paripalayitummugdhammamasramanivasinim || dadhuretanmaharupam kesam jananam drstigocaram | krtarthasmi varastrinam etesam vasca darsanat | ete nah patayassadhvi brahmavisnumahesvarah | tvadasramamanuprapya balakastvabhavan khalu | | 252 42 43 44 45 46 47 48 49

Warning! Page nr. 57 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

patibhiksancanodehi tesu tvam kurvanugraham | manorathakarairnityam viyuktasmo vayanciram || bhajisyanti svarupante yada nathagamisyati | tistantu mamagehesminnidanim sisavah parah | | 50 51 yuyamapyatravasatim kurutanandasiddhaye | mayadattannapanadisantrpta matpriyavahah | | 52 kanyakah katham vihaya bhoktavyam patinannam pativrate | tanavaptuntapah kurmah vayamatratavasrame || 53 balakah eva te ksiram pibamadyatvayarpitam | yavatprapsyasi te cittam trptimadya subhangane | | 54 tavadatraiva tapasa nivasamo vayammuda | acirat siddhidam sthanam prakalpaya manoharam || 55 tapamsi kartumasmakamanasuye tvadasrame | anasuya tapah kurvanti munayassantanavipine subhe | | 56 prajnatirthatateramye paraghyanasamanvitah| tapah kurute tatreva yuyam vigatamatsarah | | 57 253

Warning! Page nr. 58 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sarasvati ca yamuna gamga ca girijadayah saramsi vo bhavisyanti snanartham jnanakanane || 58 devascamunayah siddhah kanyakah saptamatarah| tapantusutaram tatra yusmabhissahasadaram || 59 ksiram dhrtam madhuphalam mulam parna dalam gulam | navadhanyam vinasvadya tapahkuruta niscalah " || 10 60 ete prasannayusmakam bhavisyanti na samsayah | evasuktvanasuya tah patidhyanaparobhavat || 61 tah samakarnya vacanam bhasitancanasuyaya | prajnatirthatateramye jnanaranye munisvarah | | 62 tapascakrurvisosena vanipadmadrija bhrsam | saramsi yamunadini prardubhutani tatksanat | | 63 patalamuladetani papaharini majjanat | tapascakarasa snatva bhagirathyam girindraja || 64 yamunayam mahalaksmi sarasvatyam sarasvati | uttare jnanasasi gamgatirtha subhodakam || 10 tapah kurutatraniscalah - D 4 254 65

Warning! Page nr. 59 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

tasmin majjanamatrena purnajjanma na vidyate | agneyyantasya tirthasya yamunamtirthamuttamam || prajnatirthasya nairtam bharatitirthamadbhutam | tattirthasnanamatrena brahmatejobhivardhate || madhye prajnasarastirtham mahatamistasadhakam | 66 67 68 tattirtamadhye viraraja tirtham prajnakhyamatyadbhutamadyamayam | trikonamadhye prakrrtiyathovya snanat samastadhidavagnitulyam || 69 padmaca vani ca girirajakanya sve ca tirthe susamadhinisthah | snatva tapascakrarananyacittah prajnasarasyatrisatinidesat | | surasca kanyasca surastriyasca cakrastapah sarvasaramsimuktah | jnanataviksetra bhuviprakasam sardhajaganmatrbhirapyajasram | iti sucindrasthalamahatmye pancamodhyayah samaptah || 70 71 255

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: