Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
56 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
साभिवीक्ष्� महादेवी� दृश्या� क्रूरसमाधिभि� � मनसार्घ्यादिभिस्तासा� दद� पूजा� समासतः ।। सर्वदाप्यत्रिचरण� हृदि ध्यात्वा पतिव्रता � ता� शिशून् स्तन्यदाने� पुपोषात्रिसुधार्मिणी ।। कन्याः श्वश्रूभावेन पूज्यात्वमद्यास्मभिः पतिव्रते � सफलास्मवयन्तेद्य दर्शनादश्रमस्य � ।। वृद्धास्ते भोक्तुकामास्तु चाश्रमेस्मिन� समागताः। आगस्मोमहाभाग� तान्द्रष्टुमभिवाञ्छय� � � कर्णामृत� वचःश्रुत्व� ताभि� प्रोक्तं पतिव्रता � प्रहस्� पत्युवाताथ भारतीकमलाम्बिका� � � अनसूयःएत� वृद्धा� महाभागाः शिशव� पुण्यमूर्तयः � परिपालयितुम्मुग्धाम्मामाश्रमनिवासिनीम् ।। दधुरेतन्महारूप� केषा� जनानां दृष्टिगोचरम् � कृतार्थास्मि वरस्त्रीणा� एतेषां वश्च दर्शनात् � एत� नः पतयस्साध्वी ब्रह्माविष्णुमहेश्वराः � त्वदाश्रममनुप्राप्� बालकास्त्वभवन् खल� � � [sābhivīkṣya mahādevī� dṛśyā� krūrasamādhibhi� | manasārghyādibhistāsā� dadau pūjā� samāsata� || sarvadāpyatricaraṇa� hṛdi dhyātvā pativratā | tā� śiśūn stanyadānena pupoṣātrisudhārmiṇ� || kanyā� śvaśrūbhāvena pūjyātvamadyāsmabhi� pativrate | saphalāsmavayantedya darśanādaśramasya ca || vṛddhāste bhoktukāmāstu cāśramesmin samāgatāḥ| āgasmomahābhāge tāndraṣṭumabhivāñchayā | | karṇāmṛta� vacaḥśrutvā tābhi� prokta� pativratā | prahasya patyuvātātha bhāratīkamalāmbikā� | | anasūyaḥete vṛddhā� mahābhāgā� śiśava� puṇyamūrtaya� | paripālayitummugdhāmmāmāśramanivāsinīm || dadhuretanmahārūpa� keṣāṃ janānā� dṛṣṭigocaram | kṛtārthāsmi varastrīṇāṃ eteṣāṃ vaśca darśanāt | ete na� patayassādhvī brahmāviṣṇumaheśvarā� | tvadāśramamanuprāpya bālakāstvabhavan khalu | | ] 252 ४२
४३
४४
४५
४६
४७
४८
४९
[42
43
44
45
46
47
48
49
]
