Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
54 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
स्वस्वशुश्रुषुस्त्रीभि� कन्यकाभि� समन्विता� � दिक्पालकैः सुरगणौर्वसुभिः सप्तमातृभि� � � स्वस्वलोकान्मह� भागमाजत्रमुस्ताश्चयोषितः � हिमवन्तं समासाघ� गिरिवाक्कमलाम्बिका� � � अत्र्याश्रममहाक्षेत्रं गन्तुमेवोपचक्रमु� � भासयित्व� नभोमार्ग� स्वस्य तेजोभिरद्भुतम् ।। समापुर्निमिषात्तिस्रोप्यनसूयाश्रमं शुभम� � तद� मध्याह्नवेलायामत्र्याश्र� निवासिनः � � २७ २८ २९ ३० दर्दशुर्नभसि ज्योत्सनाञ्चित्रामानन्ददायिनीम् � इय� किमद्भुत� ज्योत्सन� मध्याह्नेप� प्रकाशते � � ३१ एव� चिन्तापरोभूत्वायज्ञतीर्थतटं शुभम� � संप्राप्� ददृशुर्द्देवीयूथं नभसिचाद्भुतम� ।। ३२ मध्येत� दिव्ययूथस्� पुनर्ददृशुरद्भुतम् � हंसं श्वेताभ्रसदृशं गरुत्मन्तम्मनोहरम् ।। अत्युन्नतं वृषश्रेष्ट� शुद्धस्फटिकसन्निभम� � पुनः पुनश्चददृशुरत्र्याश्रम निवासिनः � � [svasvaśuśruṣustrībhi� kanyakābhi� samanvitā� | dikpālakai� suragaṇaurvasubhi� saptamātṛbhi� | | svasvalokānmahi bhāgamājatramustāścayoṣita� | himavanta� samāsāghā girivākkamalāmbikā� | | atryāśramamahākṣetra� gantumevopacakramu� | bhāsayitvā nabhomārga� svasya tejobhiradbhutam || samāpurnimiṣāttisropyanasūyāśrama� śubham | tadā madhyāhnavelāyāmatryāśrama nivāsina� | | 27 28 29 30 dardaśurnabhasi jyotsanāñcitrāmānandadāyinīm | iya� kimadbhutā jyotsanā madhyāhnepi prakāśate | | 31 eva� cintāparobhūtvāyajñatīrthataṭa� śubham | saṃprāpya dadṛśurddevīyūtha� nabhasicādbhutam || 32 madhyete divyayūthasya punardadṛśuradbhutam | haṃsa� śvetābhrasadṛśa� garutmantammanoharam || atyunnata� vṛṣaśreṣṭa� śuddhasphaṭikasannibham | puna� punaścadadṛśuratryāśrama nivāsina� | | ] 250 ३३
[33
] لل
لل
الل
३४
[34
]
