Essay name: Sucindrasthala-mahatmya (critical edition and study)
Author:
Anand Dilip Raj
Affiliation: University of Kerala / Department of Sanskrit
The essay studies in English the Sucindrasthala-mahatmya which represents a significant Sthalamahatmya from South India detailing the origins and development of the Trimurti temple at Suchindram in Tamil Nadu. The study reveals its legends, customs, and religious practices.
Chapter 5 - Sucindrasthalamahatmya: Sanskrit critical edition
51 (of 221)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
अद्यरोषिदि कि� शम्भ� फालनेत्र विषाशन� � गङ्गाधरजटामौले� पार्वतीप्राणनायकः ।। शूलपाण� वृषारू� शुद्धस्फटिकविग्रहः � भस्मोद्धूलितसर्वाङ्गचन्द्रार्धकृतशेखरः ।। मत्तेमभचर्मवसन� मार्ताण्डाग्नीन्दुलोचन� � मकारवाच्यसर्वज्ञःसर्वसंहारकारकः।� तामसाख्यगुणस्वामिन� पञ्चवत्थ्परात्परः।� इत्येव� विधिविष्णुज्ञङ्करशिशून� ज्ञत्वात्रिधर्माङ्गन� � दृष्ट्वाानन्दमवा� दीप्तवपुषः स्तुत्वादर� स्वाश्रम� ।। नत्व� तान्मनसानुलाल्� सततं श्रुत्वा मुहुर्भषितम् � तैर्मन्द� शिशुभि� सरोजनयनामन्दस्मितं मङ्गलम� ।। सू� [adyaroṣidi ki� śambho phālanetra viṣāśana� | gaṅgādharajaṭāmaule� pārvatīprāṇanāyaka� || śūlapāṇe vṛṣārūḍha śuddhasphaṭikavigraha� | bhasmoddhūlitasarvāṅgacandrārdhakṛtaśekhara� || mattemabhacarmavasana� mārtāṇḍāgnīndulocana� | makāravācyasarvajñaḥsarvasaṃhārakārakaḥ|| tāmasākhyaguṇasvāmin pañcavatthparātparaḥ|| ityeva� vidhiviṣṇujñaṅkaraśiśūn jñatvātridharmāṅganā | dṛṣṭvāाnandamavāpa dīptavapuṣa� stutvādara� svāśrame || natvā tānmanasānulālya satata� śrutvā muhurbhaṣitam | tairmanda� śiśubhi� sarojanayanāmandasmita� maṅgalam || sūta] ; अनसूयात्रिरमणी पुपोषान्वहमर्भकान् � [anasūyātriramaṇ� pupoṣānvahamarbhakān | ] 19 �
�
१०
११
:
मूर्ध्नितैलौ पयोभिश्च घृतेर्दिव्यौषधैरपि ।।
१२
[8
9
10
11
:
mūrdhnitailau payobhiśca ghṛterdivyauṣadhairapi ||
12
] 4 गंगाधर लाडाभ्� [gaṃgādhara lāḍābhṇa ] B1
247
