Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.3 - trtiya madhava-kathanika
[ trtiya madhavakathanika ] atha srngaramanjarya- ' amba ! na khalu tvatkathitabhih kathabhirme trpyati srotre- ndriyam | atah kathyatam kusumbheragagrahano payavrttanta ' ityabhihite vipamasila kathayitumarebhe wwwww (5) astyatra vidisa nama nagari | tatra bhujangavagura nama kuttani | tasya duhita kubala yavali nama | sa ca rupayauvanalavanyavibhramaikabhumiratisayalabdhipradhana khyata ssti | tasyasca vesyavrttenarthamarjayantyah kalavasade "kada svadhyayi nayaka- madhavabhidhanah simhaladvipaduparjitanantavittastam nagarimajagama | sa ca tasyah khyati - makarnya grahanakam da - [ F. 50. A ]payitva taya saha ratrimekamavasat | tasyameva ratravatyantamavarjitena tena pratah prabhutamartham datva tasminnevahni sa'tyartham rucitapyau- ci " tyanmocita | dinadvayam trayam pratipalya bhuyo'pi taya sa ahutah | punarapi tathaiva snanabhojanadibhirupacarairupacaritah punastathaivositah | evamakarakamocanakaistaya saha sukhamupabhunjanasya bahuni divasanyagacchan | atha tayaikakam vidhaya nayakamadhavo visravayitumarabdhah | bahubhisca divasaih sarvamapyartha visravitah | visravitarthaca sa evamacintayat yatha- ' iyameva mam nirdhanam jnatva nirdha tayisyati, tad yatha chaya- 1 kusumbha | 2 kathituma | 3 rucitakhyocityanmocita | 4 ksanakam | 5 nirdharayisyati (4),
� (3) sribhojadevaviracita 29 - naso na bhavati tatha kriyate ' iti cintayata evasya protsahanaya sphutatkutajahari- viralaparisphuracitra- "[F 50.3] sikhandimandaladambaramudvahantyunmisadasamacchanna- kananavaninirmuktadhvanijaladharaslistadiktatataya janitamanmathonmatha nirjagama pravrt | tribhuvane'pyekatapatramiva rajyamapadayanti ratipaternikhila vijigisuvyava " sayaikavijam sarat punaravatatara | priyatameneva jaladasamayena virahitanam digvilasininam malayarase neva pandimanamanitah kimapi mlanimajagmuh payodharah | nirmuktaghana- taya rsimanamagatanam ca tasamagaladvividhamanimayayugalavalayamiva sataka tavam dhanuh | satatamabhiramamarganamargapravrttah kirtaya iva kusumakarmukasya nirjitasaraccandrarucayo viceruh kakubhamutsangesvambujava "notsuka rajahamsapankayah | anavaratavarsanotsrstajalabhara- pralaghunyutsrjya jaladapatalani kalamagopikalocanasampanna tvisam kuva - [ F. 51. A ] layanamavikalavikasakalitagauravanyanusasara syamabhiramatam kananani | pratidivasa- majneva makaradhvajaksitipateraskhalitam " jagati visaranti babhara tivratam patangaprabha | yauvanamadopacita keralikapolasthalasamabhiramanabhasamapahastitakhilarajahpra " sarataya'tipra- sannadasadisamullasatkubalayakutilalakani unmayasuranananiva madhusurabhini ambujani | isudhiniva madhu prasadhitan vikacakuvalayataya manoharinim madakalahamsakamini- niramtiramaniyam saradamivavalokayitumambujinyah | pratijalasayamalivalayakhandan pravanayanti ratirivocchu sitamatmajanmanah pratirajani vyajrmbhata dalitakumudavanalavanya- laksmiscandrika | jaladharonmuktasasadharanana vikasikasakusumahasinyunmadakalahamsani- svanim [ . 51. B] prabuddhabandhukaprasunacchada vikasitendivaranayanasalinyasyana- candanadhavalapayodhara navyamrnalakomalabhujalatodbhasini pratanusarittarangatriva "livalaya makhusikhanasarasavalirasanalankrtasuci saikata vipula [ja] ghanasthali vikacavijakaprasava- sukumara kantikaminiva kamaniya sarat kasya " na mano jahara | | (2), wwwwwwwwwwwww atha sa yatraksamam samayamalokya madhavo dhanarjanaya malayavisayam prati prayatu- miyesa, avocaca kuttanyah puratah yad- 'ayamevasmadi ye dharmo yadartho'timahanarjyate bhaksyate ca | tadahamidanim maha- to'rthasyarjanaya malayavisayam prati vrajami ' iti srutva kuvalayavali roditumarebhe | jagada " cainam yatha- wwwww wwww w ' tvaya vina'ham na saknomi ksanamapi sthatum ' ityuktavatim madhavastamabhya- dhatu - 'katham bhavatim simhavyaghravyakulakhatavisu netumutsahe ? tat kiyadbhirapi vasare- 1 rasemeva | 2 vanyanusasara | 3 bhiramata | 6 uttamaya | 7 namica | 4 kudalaya | 9 niruti | (5) 4 kananani | 5 lalakara | 10 nisvasa |
30 srngaramanjarikatha rahamagacchami lagnah, ma krthah khedam ' ityukta punarmuktamuktaphalasthulabaspajalakana sreni- rnibhrtaivadhikamarodit | avadica ' - ' tvam vina dvitra - " [ F. 52. A ]nyapi dinani na jivitam dhartumutsahisye kim punariyantam kalam ? tat kriyetam krpa, sthiyatam | ' ityavarjyamano'pyevamvidhabhirbahvibhirapi vaisikoktibhirna sthitah | gacchata catimaharhamuttariyamapyarpitam | athanuvrajantyau te kiyantamapyadhvanam jagmatuh | tatah kiyatyapi dure gatva kuttanya'bhihitam- ' bhavata vina kathamiyam sthasyati ? tat kincit smaraniyamatam | ' tata- stenabhihitam - ' kimapi matparsve tathabhutam smaraniyakam nasti ' ityabhihite kuttanyo- ktam- ' smaraniya karthamidam paridhanavasah samarpyatam | yatastvaya parihitamiti hrdaye nidhaya tvamevanucintayanti bhavadagamanapratyasaya dinanyativahayati | ' ' evam 'karomi ' ityabhyadhath ' kintvatra bahavah pathikah samagacchanti tad lajyate, tadito margamutsrjya samarpayami | tatah kiyati dure nirjanam bhumim gatva kuttanimahuya " patayitva tasya itastatah samudvellantya - ' matar ! matar ! dhavata dhavata ' iti putkurvantya ksiprameva hathat karna- nasikamalunat | uktavamsca yadeta - " [F. 52. B] tasmaraniyartham vastram tvaya yacitam tadasasvatamatastat smaraniyam diyate yatha yanma [no ]na smrtipathamutsrjati ' ityabhidhaya- tmanah krtarthatam manyamano'rthaksa "timapyaganayan yathagatam jagama | ' tatputri ! rakta api vidyamana virajyante | tadevamvidhah kusumbharaga virajyante anarthaya ca bhavanti | tasmat kusumbharago niyatamapidayadbhirviraga karanani raksaya- dbhiravirajyanneva visravaniyah | yatha kusumbharaktam vasastapapraksalanadisaham na bhavati evam kusumbharago'pi | ' ityabhidhaya [ ? viratavacasi visamasilayam ] srngaramanjari punarapyavocat - 'amba ! vardhate mama kutuhalam tadakhilamapyupaksiptamavedayatu bhavati ' ityabhihita sa "punarapyatravit | , iti maharajadhirajaparamesvarasribhoja devaviracitayam srngamanjarikathayam svadhyayimadhavakathanika trtiya " |