365betÓéÀÖ

Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 7.3 - trtiya madhava-kathanika

Warning! Page nr. 141 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[ trtiya madhavakathanika ] atha srngaramanjarya- ' amba ! na khalu tvatkathitabhih kathabhirme trpyati srotre- ndriyam | atah kathyatam kusumbheragagrahano payavrttanta ' ityabhihite vipamasila kathayitumarebhe wwwww (5) astyatra vidisa nama nagari | tatra bhujangavagura nama kuttani | tasya duhita kubala yavali nama | sa ca rupayauvanalavanyavibhramaikabhumiratisayalabdhipradhana khyata ssti | tasyasca vesyavrttenarthamarjayantyah kalavasade "kada svadhyayi nayaka- madhavabhidhanah simhaladvipaduparjitanantavittastam nagarimajagama | sa ca tasyah khyati - makarnya grahanakam da - [ F. 50. A ]payitva taya saha ratrimekamavasat | tasyameva ratravatyantamavarjitena tena pratah prabhutamartham datva tasminnevahni sa'tyartham rucitapyau- ci " tyanmocita | dinadvayam trayam pratipalya bhuyo'pi taya sa ahutah | punarapi tathaiva snanabhojanadibhirupacarairupacaritah punastathaivositah | evamakarakamocanakaistaya saha sukhamupabhunjanasya bahuni divasanyagacchan | atha tayaikakam vidhaya nayakamadhavo visravayitumarabdhah | bahubhisca divasaih sarvamapyartha visravitah | visravitarthaca sa evamacintayat yatha- ' iyameva mam nirdhanam jnatva nirdha tayisyati, tad yatha chaya- 1 kusumbha | 2 kathituma | 3 rucitakhyocityanmocita | 4 ksanakam | 5 nirdharayisyati (4),

Warning! Page nr. 142 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

� (3) sribhojadevaviracita 29 - naso na bhavati tatha kriyate ' iti cintayata evasya protsahanaya sphutatkutajahari- viralaparisphuracitra- "[F 50.3] sikhandimandaladambaramudvahantyunmisadasamacchanna- kananavaninirmuktadhvanijaladharaslistadiktatataya janitamanmathonmatha nirjagama pravrt | tribhuvane'pyekatapatramiva rajyamapadayanti ratipaternikhila vijigisuvyava " sayaikavijam sarat punaravatatara | priyatameneva jaladasamayena virahitanam digvilasininam malayarase neva pandimanamanitah kimapi mlanimajagmuh payodharah | nirmuktaghana- taya rsimanamagatanam ca tasamagaladvividhamanimayayugalavalayamiva sataka tavam dhanuh | satatamabhiramamarganamargapravrttah kirtaya iva kusumakarmukasya nirjitasaraccandrarucayo viceruh kakubhamutsangesvambujava "notsuka rajahamsapankayah | anavaratavarsanotsrstajalabhara- pralaghunyutsrjya jaladapatalani kalamagopikalocanasampanna tvisam kuva - [ F. 51. A ] layanamavikalavikasakalitagauravanyanusasara syamabhiramatam kananani | pratidivasa- majneva makaradhvajaksitipateraskhalitam " jagati visaranti babhara tivratam patangaprabha | yauvanamadopacita keralikapolasthalasamabhiramanabhasamapahastitakhilarajahpra " sarataya'tipra- sannadasadisamullasatkubalayakutilalakani unmayasuranananiva madhusurabhini ambujani | isudhiniva madhu prasadhitan vikacakuvalayataya manoharinim madakalahamsakamini- niramtiramaniyam saradamivavalokayitumambujinyah | pratijalasayamalivalayakhandan pravanayanti ratirivocchu sitamatmajanmanah pratirajani vyajrmbhata dalitakumudavanalavanya- laksmiscandrika | jaladharonmuktasasadharanana vikasikasakusumahasinyunmadakalahamsani- svanim [ . 51. B] prabuddhabandhukaprasunacchada vikasitendivaranayanasalinyasyana- candanadhavalapayodhara navyamrnalakomalabhujalatodbhasini pratanusarittarangatriva "livalaya makhusikhanasarasavalirasanalankrtasuci saikata vipula [ja] ghanasthali vikacavijakaprasava- sukumara kantikaminiva kamaniya sarat kasya " na mano jahara | | (2), wwwwwwwwwwwww atha sa yatraksamam samayamalokya madhavo dhanarjanaya malayavisayam prati prayatu- miyesa, avocaca kuttanyah puratah yad- 'ayamevasmadi ye dharmo yadartho'timahanarjyate bhaksyate ca | tadahamidanim maha- to'rthasyarjanaya malayavisayam prati vrajami ' iti srutva kuvalayavali roditumarebhe | jagada " cainam yatha- wwwww wwww w ' tvaya vina'ham na saknomi ksanamapi sthatum ' ityuktavatim madhavastamabhya- dhatu - 'katham bhavatim simhavyaghravyakulakhatavisu netumutsahe ? tat kiyadbhirapi vasare- 1 rasemeva | 2 vanyanusasara | 3 bhiramata | 6 uttamaya | 7 namica | 4 kudalaya | 9 niruti | (5) 4 kananani | 5 lalakara | 10 nisvasa |

Warning! Page nr. 143 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

30 srngaramanjarikatha rahamagacchami lagnah, ma krthah khedam ' ityukta punarmuktamuktaphalasthulabaspajalakana sreni- rnibhrtaivadhikamarodit | avadica ' - ' tvam vina dvitra - " [ F. 52. A ]nyapi dinani na jivitam dhartumutsahisye kim punariyantam kalam ? tat kriyetam krpa, sthiyatam | ' ityavarjyamano'pyevamvidhabhirbahvibhirapi vaisikoktibhirna sthitah | gacchata catimaharhamuttariyamapyarpitam | athanuvrajantyau te kiyantamapyadhvanam jagmatuh | tatah kiyatyapi dure gatva kuttanya'bhihitam- ' bhavata vina kathamiyam sthasyati ? tat kincit smaraniyamatam | ' tata- stenabhihitam - ' kimapi matparsve tathabhutam smaraniyakam nasti ' ityabhihite kuttanyo- ktam- ' smaraniya karthamidam paridhanavasah samarpyatam | yatastvaya parihitamiti hrdaye nidhaya tvamevanucintayanti bhavadagamanapratyasaya dinanyativahayati | ' ' evam 'karomi ' ityabhyadhath ' kintvatra bahavah pathikah samagacchanti tad lajyate, tadito margamutsrjya samarpayami | tatah kiyati dure nirjanam bhumim gatva kuttanimahuya " patayitva tasya itastatah samudvellantya - ' matar ! matar ! dhavata dhavata ' iti putkurvantya ksiprameva hathat karna- nasikamalunat | uktavamsca yadeta - " [F. 52. B] tasmaraniyartham vastram tvaya yacitam tadasasvatamatastat smaraniyam diyate yatha yanma [no ]na smrtipathamutsrjati ' ityabhidhaya- tmanah krtarthatam manyamano'rthaksa "timapyaganayan yathagatam jagama | ' tatputri ! rakta api vidyamana virajyante | tadevamvidhah kusumbharaga virajyante anarthaya ca bhavanti | tasmat kusumbharago niyatamapidayadbhirviraga karanani raksaya- dbhiravirajyanneva visravaniyah | yatha kusumbharaktam vasastapapraksalanadisaham na bhavati evam kusumbharago'pi | ' ityabhidhaya [ ? viratavacasi visamasilayam ] srngaramanjari punarapyavocat - 'amba ! vardhate mama kutuhalam tadakhilamapyupaksiptamavedayatu bhavati ' ityabhihita sa "punarapyatravit | , iti maharajadhirajaparamesvarasribhoja devaviracitayam srngamanjarikathayam svadhyayimadhavakathanika trtiya " |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: