Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 175
Y OF CULTURE rikaॉna mamtralaya GOVERNMENT OF sata saraka INDIA 173 vyatha pitagtaham samanuprapta satiyam pistamakhat pati nindanamakanrya satyace nivedamapanna jata- manam pravivesa | anantaram narada makhana pravrttimimamakalayya kosavyalita bhagavan rudro jatamekam girisirasi srasphalayamasa | tatah samaddhrtayoh kalivirabhadrayoh daksayajnavinasadivarnanam | 4-5, adhyaye, -indropendraprabhtatibhih sarddham virabhadrasya yuddhavarnanam | brahmakrta sivastotrakathanam | dattasya dyagamastakatvapraptikathanam | daksakrtasivastotrakathanam | sivamahatmyakathanam | sivalaya nimam- sadiphalakirttanam | atha indrasenasya rajna upakhyanakathanam | karavira carka-dhaturadipusyaih siya- puja karane uttarottaram phaladhikyakathanam | cipundamahatmyakathanam | vibhutimahatmya kathanam | siva- pajamahatmyakathana mukhena vyavantipura vastavyasya nandinamakavaisyasya upakhyanakathanam | 6-7 yadhyaye, -lingapratisthavidhikathanaprasangena sativirahavivarasya vidhabhusanasya mano- haravesena daruvanapravesavarnanam | tatra patasinam sapena sivasya sandatvapraptih lingapatanacetikathanam | sivalingakharupakathanam | makham te apavitramastviti surabhim prati devanam sapadanakathananca | draccha- kvatalinasocakathanam | lingarcanama hamakirttanam | sthanabhedam sivalingasya namabhedakathananca | pa- panakirttanam kasirajakumayyo hrandayyau uddalakasya cataseh sapayya karapatatantakirttanam | 8 cadhyaye, -- indracandrasuryyadinam ratnamuktataca mayadilingapujanakathanam | lingamahatmyaka thana vyajena gokarnaparvvate ravanakrtalingacanavivaranakathanam | nandina saha ravanasya virodhakathanam | ra varsa prati tasya mapadanavivaranakathananca | ravanaviprakrtanam devanam vaikunthagamanapurvaka vaikunthataca kirttanam | bhagavata upadesena devanam vanararupena janmagraha ekathanam | ramavatara- kathanadikanca | Pasti 9--11 adhyaye, balikatama kresvaryaharana vivarana | balliviprakrtasya indrasya brahaloka- gamanadikathanam | bhagavata upadesena tasya sutalagamanapurvakam balina saha samvadakathanam | samadramanthana- vrttantakathanam | badrasya kopat kalakutasya udbhavah, tena ca brahmandasya bhasmibhatatvakathananca | katha herambasya prarthanaya sivalingat brahmavisnuprabhtatinam pradurbhavakathanam | ganesasya utpattyadikatha- na ca | catuyyam ganesa pujanamahatmya kirttanam | tasya pujanavidhikathanam | mathyamanat samadrat candra- dinamudbhavakathanadikam | 12 -14 adhyaye, - samudrat laksmapra utpattikathanadikam | amrtaparivesanakale visnoh mohinirupadharanadikathanam surasurayoh yuddhavarnanam | rajam puraskrtya daityanam jayalabhakathanam | | rajabhayena candrasya sivasannidhyagamanadikathanam | visnukrta kalanemivadhavarnanadikam | mrtanam sarvesam praninam svargaphalapraptikathanam | indrena sada brhaspateh virodhakathanam | visvakam sutasya visva- rupasya indrapaurahityakaranavivaranakathanam | cyayekada sakrah vajrena visvarupasya siramsi ciccheda | tataca yena makhena visvarupah somapanamakarot tatah kapincalah samajayanta | tatha surapanama- khaca kalavingatittiriprabhrtinamutpattikathananca | SL