Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 174
OF CULTURE krti mamtrana GOVERNMENT OF INDIA bharata sarakara SL 172 nations most appropriate for the worship of Siva, Ganesa, Kartika, &c. Gambling between Siva and Uma, Siva, losing everything by play, retires from Kailasa to a forest. Uma, assuming the disguise of a wild hill woman, repairs to Siva. Their reconciliation and adoration by the Devas. Merits of reciting the Kedara-khanda. Beginning. yasyajnaya jagatsvasta viriscih palako harih | samhati kalarudraya namastasmai pinakine | End. tirthanamattamam tirtham ksetranam ksetramuttamam | sacaiva naimisaranye saunakadyastapodhanah || dirghasatram prakurvvantah sacinam sumatena sah | tesam sandarsanatsa kya dagato hi mahatapah || vyasasisyo mahaprajno lomasi nama namatah | nayagatam te dadrsurmunayo dirghasajinah || samasyuryugapatsarve sartha dastah samutsukah | datvapadyamasanmanayo vitakalmasah || tam papraccha mahabhagah sivadha suvistaram | munaya ucuh | kathayakha mahaprajna devadevasya salinah | mahimanam mahabhaga dhyanancanasamanvitam || sammajjene kim phalam syattatharavatisa ca || ityadi sta evanti caiva ye bhaktya sabhomi vyamuttamam | sevasastramidam vipraste yanti paramam gatim || Colophon. iti srikande mahapurane kedarakhande vale catabhatacaturdasadhikaci- sahasre pancatrimso'dhyayah | samaptancedam kedarakhandam | ( dutah param khabdapuranamahatmyakathana- sloka vidyante | ) visayah| 1 me, yadhyaye, - lomasena saha saunakadinam samvadena bhagavan sulapanireva para- brahma tadupasevaya ca jivo'mrtatvama notitinirupanam | cathakada naimisaranyam samagatasya daksasya jivo'mrtatvamapnotitinirupanam puratah pranipatapurahsaram dandayamanesu surasuranikaresu cakrtapranamam vadram prati tasya kopadivi- varanakirttanam | dacanandinoranyonyam sapa vivaranakathanam | 2-2, adhyaya, dacasya sivarahitayajnanasthanavivaranakathanam | athaika dagandhamadana parvvate saha mukhibhih krida़nti dacayani dacalayamaddisya pracalatam candradinam pravrttimupalabhya visva- camukhat sankaramabhyupetya ca pitagtahagamanaya krtanumodana nitaram mamade |