365bet

Vishnu Smriti (Study)

by Minu Bhattacharjee | 1995 | 26,631 words

This essay represents and English study of the Vishnu-Smriti: an ancient Sanskrit Sutra belonging to the Dharmashastra branch of Hindu knowledge. It deals with the rules of various traditions and customs such as Castes, Monarchy, Criminal and Civil Law, Penances and Asceticism. The Vishnu-smriti consists of one hundred chapters and is presented in ...

3. The Vishnu Smriti and the Shrimad Bhagavad Gita

Warning! Page nr. 31 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(b) THE VISNUSMRTI AND THE SRIMADBHAGAVADGITA VISNUSMRTI jatasya hi dhruvo mrtyurdhruvam janma mrtasya ca/ arthe duspariharye' sminnasti loke sahayata // 20/29 � avyaktadini bhutani vyaktamadhyani capyatha/ avyaktanidhananyeva tatra ka paridevana// 20/48 SRIMADBHAGAVADGITA jatasya hi dhruvo mrtyurdhruvam janma mrtasya ca/ tasmadapariharye'rtne na tvar socitumarhasi// 2/27 < avyaktadini bhutani vyaktamadhyani bharata/ avyaktanidhananyeva tatra ka paridevana // 2/28

Warning! Page nr. 32 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

56 VISNUSMRTI dehino'sminyatha dehe kaumaram yauvanam jara/ tatha dehantarapraptirdh₁rastatra na muhyati// 20/49 grhnatiha yatha vastram tyaktva purva dhrtam narah/ grhnatyevam navam dehi deham karmanibandhanam// 20/50 nainam chindanti sastrani nainam dahati pavakah/ na cainam kledayantyapo na sosayati marutah // 20/51 acchedyo'yamadahya'yamak - ledyo'sosya eva ca/ nityah satatagah sthanuracalo'yam sanatanah// 20/52 avyakto'yamacintyo'yamavikaryo'yamucyate/ tasmadevam viditvainam nanusocitumarhatha // 20/53 SRIMADBHAGAVADGITA dehino'smin yatha dehe kaumaram yauvanam jara/ tatha dehantarapraptirdhirastatra na muhyati// 2/13 vasamsi jirnani yatha vihaya navani grhnati naro'parani/ tatha sarirani vihaya jirnanyanyani samyati navani ceni// 2/22 nainam chindanti sastrani nainam dahati pavakah/ na cainam kledayantyao na sosayati marutah// 2/23 acched yo'yamadahyo'yamakledyo'sosya eva ca/ nityah sarvagatah sthanuracalo'yam sanatanah// 2/24 avyakto'yamacinto'yar avikaryo'yamucyate/ tasmadevam viditvainam nanusocitumarhasi// 2/25

Warning! Page nr. 33 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

57 VISNUSMRTI apuryamanamacalapratistham SRIMADBHAGAVADGITA apuryamanamacala pratistham samudramapah pravisanti yadvat/ samudramanah pravisanti yadvat, tadvatkama yam pravisanti sarve sa santimapnoti na kamakami // 72/7 idam sariram vasudhe ksetramityabhidhiyate/ etad yo vetti tam prahuh ksetrajnamiti tadvidah// 96/97 ksetrajnamapi mamv iddhi sarvaksetresu bhavini/ ksetraksetrajnavijnanam jneyam nityam mumuksuna // 96/98 avibhaktam ca bhutena vibhaktamiva ca sthitam/ bhutabhavyabhavad rupam grasi- snu prabhavisnu ca// 97/19 jyotisamapi tajjyotistamasah paramucyate/ jnanam jneyam jnanagamyam hrdi sarvasyadhisthitam// iti ksetram tatha jnanam jneyam coktam samasatah/ madbhakta etadvijnaya madbhavayopapadyate// 97/20-21 tadvat kama yam pravisanti sarve sa santimapnoti na kamakami // 2/70 idam sariram kaunteya ksetramityabhidhiyate/ etad yo vetti tam prahuh ksetrajna iti tadvidah // 13/2 ksetrajnancapi mam viddhi sarvaksetresu bharata/ ksetraksetrajnayorjnana yattejjnanam matam mama // 15/3 avibhaktanca bhutesu vibhaktamiva ca sthitam/ bhutabhartr ca tajjneyam gras:snum prabhavisnu ca // 13/17 jyotisamapi tajjyotistamasah paramucyate/ jnanam jneyam jnanagamy am hmi sarvasyadhisthitam// iti ksetram tatha jnanam jneyancoktam samasatah/ madbhakta etadvijnaya madinavayopapadyate// 13/18-19

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: