Essay name: Vishnu Smriti (Study)
Author:
Minu Bhattacharjee
Affiliation: Gauhati University / Department of Sanskrit
This is an English study of the Vishnu-Smriti: an ancient Sanskrit Sutra dealing with the rules of various traditions and customs such as Dharmashastra, Caste, Monarchy, Law, Penances and Asceticism. The Vishnu-smriti in one hundred chapters is presented in the form of a dialogue between Vishnu and Prithvi (the goddess Earth).
Chapter 2
31 (of 45)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
VISNUSMRTI 55 MANUSAMHITA
uccheṣaṇa� bhūmigata-
majihmasyāśathasya ca/
dāsavargasya tatpitrye bhāga-
dheya� pracakṣate// 81/23
daive karmaṇi brāhmaṇa�
na parīkṣeta/
prayatnāt pitrye
parīkseta // 82/1-2
uccheṣaṇa� bhūmigatamajin-
masyāsaṭhasya ca/
dasavargasya tat pitrye nage-
dheyam pracaksate//
3/246
na brāhmaṇa� parikṣetadaive
karmani dharmavit/
pitrye karmani tu prante pari-.
seta prayatnatah// 3/149
(b)
THE VISNUSMRTI AND THE SRIMADBHAGAVADGITĀ
VISNUSMRTI
jatasya hi dhruvo mṛtyur-
dhruva� janma mṛtasya ca/
arthe duspariharye' sminnāsti
loke sahayata // 20/29 �
avyaktādini bhūtāni vyakta-
madhyāni capyatha/
avyaktanidhananyeva tatra
kā paridevanā// 20/48
ѴٵᴡҴմٳĪĀ
jātasya hi dhruvo mṛtyur-
dhruva� janma mrtasya ca/
tasmādapariharye'rtne na tvar
socitumarhasi// 2/27 <
avyaktādini bhūtāni vyakta-
madhyāni bharata/
avyaktanidhananyeva tatra
kā paridevana // 2/28
