Essay name: Vishnu Smriti (Study)
Author:
Minu Bhattacharjee
Affiliation: Gauhati University / Department of Sanskrit
This is an English study of the Vishnu-Smriti: an ancient Sanskrit Sutra dealing with the rules of various traditions and customs such as Dharmashastra, Caste, Monarchy, Law, Penances and Asceticism. The Vishnu-smriti in one hundred chapters is presented in the form of a dialogue between Vishnu and Prithvi (the goddess Earth).
Chapter 2
30 (of 45)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
VISNUSMRTI 54 MANUSAṂHITĀ
sarvalakṣaṇahino'pi ya�
sadācāravān nara�/
śraddadhāno'nasuyaśca sata�
varṣāṇi jivati// 71/92
dātāro no'bhivardhantā�
vedā� santatireva ca/
śraddhã ca no mā vyagamadbahu-
deya� ca no'stviti// 73/28
yavaduṣṇa� bhavatyanna�
yāvadbhunjanti vāgyatā�/
tāvadagnanti pitaro yavan-
noktā havirguṇa�// 81/20
ṇi첹Բⲹ�
saṃniyap lavya vāriṇ�/
samutsṛjedbhuktavatāma grato
vikiran bhuvi// 81/21
asaṃskṛta pramītā nā�
tyāginā� kulayoṣitām/
ucchista� bhagadheya� syaddar
bheṣu vikiraśca ya�// 81/22
sarvalakṣaṇahino'pi yan
-
sadācāravān nara�/
śraddadhāno'nasuyaśca sata�
varṣāṇi jīvati// 4/158
datāro no'bhivardhanta�
vedā� santatireva ca/
śraddha ca no mā vyagamadhahu
deya� ca no'stviti//
yāvaduṣṇa� bhavatyanna�
yāvadaśnāti vagyatah/
3/259
pitarastavadasnanti yavan-
noktā� havirguṇāḥ// 3/237
ṇi첹Բⲹ�
sanniyāplāvya vāriṇa/
ܳٲܰٲ峾ٴ
vikiran bhuvi// 3/244
ṃsṛtī�
tyāginā� kulayoṣitām/
ucchista� bhāgadheya� syāddar-
bheṣu vikiraśca ya�// 3/245
