365bet

Essay name: Vishnu Smriti (Study)

Author: Minu Bhattacharjee
Affiliation: Gauhati University / Department of Sanskrit

This is an English study of the Vishnu-Smriti: an ancient Sanskrit Sutra dealing with the rules of various traditions and customs such as Dharmashastra, Caste, Monarchy, Law, Penances and Asceticism. The Vishnu-smriti in one hundred chapters is presented in the form of a dialogue between Vishnu and Prithvi (the goddess Earth).

Chapter 2

Page:

30 (of 45)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 30 has not been proofread.

VISNUSMRTI 54 MANUSAṂHITĀ
sarvalakṣaṇahino'pi ya�
sadācāravān nara�/
śraddadhāno'nasuyaśca sata�
varṣāṇi jivati// 71/92
dātāro no'bhivardhantā�
vedā� santatireva ca/
śraddhã ca no mā vyagamadbahu-
deya� ca no'stviti// 73/28
yavaduṣṇa� bhavatyanna�
yāvadbhunjanti vāgyatā�/
tāvadagnanti pitaro yavan-
noktā havirguṇa�// 81/20
ṇi첹Բⲹ�
saṃniyap lavya vāriṇ�/
samutsṛjedbhuktavatāma grato
vikiran bhuvi// 81/21
asaṃskṛta pramītā nā�
tyāginā� kulayoṣitām/
ucchista� bhagadheya� syaddar
bheṣu vikiraśca ya�// 81/22
sarvalakṣaṇahino'pi yan
-
sadācāravān nara�/
śraddadhāno'nasuyaśca sata�
varṣāṇi jīvati// 4/158
datāro no'bhivardhanta�
vedā� santatireva ca/
śraddha ca no mā vyagamadhahu
deya� ca no'stviti//
yāvaduṣṇa� bhavatyanna�
yāvadaśnāti vagyatah/
3/259
pitarastavadasnanti yavan-
noktā� havirguṇāḥ// 3/237
ṇi첹Բⲹ�
sanniyāplāvya vāriṇa/
ܳٲܰٲ峾ٴ
vikiran bhuvi// 3/244
ṃsṛtī�
tyāginā� kulayoṣitām/
ucchista� bhāgadheya� syāddar-
bheṣu vikiraśca ya�// 3/245

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: