365betÓéÀÖ

Purana Bulletin

710,357 words

The “Purana Bulletin� is an academic journal published by the Indira Gandhi National Centre for the Arts (IGNCA) in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. The Puranas are an important part of Hindu scriptures in Sa...

Wise Sayings from the Puranas

Wise Sayings from the Puranas (Compiled from the Bhagavata-Purana) [puranasubhasitani] / By Shri Haradeva Prasad Tripathi, M.A., Formerly Research Assistant, All-India Kashiraj Trust / 137-143

Warning! Page nr. 143 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

purana-subhasitani ( srimadbhagavatapuranat ) ( purvato'nuvrttam ) yo'dhruvenatmana natha na dharmam na yasah puman | iheta bhutadayaya sa socyah sthavarairapi || 8 || etavanavyayo dharmah punyaslokairupasitah yo bhutasokaharsabhyamatma socati hrsyati || 9 || aho dainyamaho kastam parakyaih ksanabhamguraih | yannopakuryadasvarthermartyah jatasya mrtyudhruva esa sarvatah | svajnativigrahaih || 10 || ( 6|10 /8-10 ) 18 pratikriya yasya na ceha klrpta | loko yasascatha tato yadi hyamum | ko nama mrtyum na vrnita yuktam || (6|10|32 ) dvau sammataviha mrtyu durapau yad brahmasamdharanaya nitasuh | kalevaram yogarato vijayad yadagranivara saye'nivrttah lokah sapala yasyeme svasanti vivasa vase | || (6|10|33 ) dvina iva sica baddhah sa kala iha karanam || (6|12|8 ) yatha darumayi nari yatha yantramayo mrgah | evam bhutani maghavannisatantrani viddhi bhoh || ( 6|12|10 ) yasya bhaktirbhagavati harau nihsreyasesvare | vikridato'mrtambhodhau kim ksudraih khatakodakaih || (6|12|22 )

Warning! Page nr. 144 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

138 puranam - PURANA [Vol. VII., No. 1 dhigaprajam striyam papam patyuscagrhasammatam | suprajabhih sapatnibhirdasimiva tiraskrtam || (6|14|40 ) aho vidhatastvamativa baliso yastvatmasrstyapratirupamihase | pare'nujivatyaparasya ya mrti- viparyayascettvamasi dhruvah parah || na hi kramascediha mrtyujanmanoh saririnamastu tadatmakarmabhih | yah snehapaso ninasargavrddhaye svayam krtaste tamimam vivrscasi || yatha prayanti samyanti srotovegena valukah | samyujyante viyujyante tatha kalena dehinah || yatha dhanasu vai dhana bhavanti na bhavanti ca | (6|14 |54, 55 ) evam bhutesu bhutani coditanisamayaya || (6|15|3,4 ) dehena dehino rajan dehaddehobhijayate binadeva yatha bijam dehyartha iva sasvatah || (6|15|7 ) paryatanti naresvevam jivo yonisu yaya vastuni panyani hemadini tatastatah | kartrsu || || nrsu | nityasyarthasya sambandho hyanityo drsyate yavadyasya hi sambandho mamatvam tavadeva hi || (6|16|6, 7 ) labdhveha manusim yonim jnanavijnanasambhavam | atmanam yo na buddhyeta na kvacicchamamapnuyat || ( 6|16|58 ) sukhaya duhkhamoksaya kurvate dampati kriyah | tato nivrttirapraptirduhkhasya ca sukhasya ca || ( 6 | 16 | 60 )

Warning! Page nr. 145 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

jan., 1965] purana-subhasitani samsaracakra etasminjanturajnanamohitah | bhramyan sukham ca duhkham ca bhunkte sarvatra sarvada || naivatma na parascapi kartta syat sukhaduhkhayoh | karttaram manyate'prajna atmanam parameva ca || gunapravaha etasmin kah sapah kah svarge narakah ko va kim sukham ko'nugrahah | duhkhameva va || ekah srjati bhutani bhagavanatmamayaya | esam bandham ca moksam ca sukham duhkham ca nisphalah || dehinam dehasamyogad dvandvanisvaralilaya | 139 (6|17|18-21 ) sukham duhkham mrtirjanma sapo'nugraha eva ca || (6 17 /29 ) na hyasyasti priyah kascinnapriyah svah paropi va | atmatvatsarvabhutanam patireva hi narinam daivatam paramam smrtam | sarvabhutapriyo harih || (6|17|33 ) manasah sarvabhutanam vasudevah sriyah patih || ( 6 18 /33 ) pathi cyutam tisthati distaraksitam grhe sthitam tadvihatam vinasyati | jivatyanatho'pi tadiksito vane grhe'pi gupto'sya hato na jivati || ( 7|2|40 ) idam sariram purusasya mohanam yathodakaih yatha prthagbhautikamiyate grham | parthivataijasairjanah kalena jato vikrto vinasyati || yathanalo darusu bhinna iyate yathanilo dehagatah prthak sthitah | yatha nabhah sarvagatam na sajjate tatha puman sarvagunasrayah parah || ( 7|2|42,43 )

Warning! Page nr. 146 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

140 puranam - PURANA [Vol. VII., No. 1 yada devesu vedesu gosu vipresu sadhusu | dharme mayi ca vidvesah sa va asu vinasyati || (74|27 ) matirna krsne paratah svato va mitho'bhipadyeta adantagobhirvisatam tamisram punah grhavratanam | punascarvitacarvananam || (7|5|30 ) sukhamaindriyakam daitya dehayogena dehinam | sarvatra labhyate daivadyatha duhkhamayatnatah || tatprayaso na kartavyo yata ayurvyayah param | na tatha vindate ksemam mukundacaranambujam || ( 7/6/3, 4 ) ko grhesu puman sneha pasairhadai baddhamutsaheta saktamatmanamanitendriyah | vimocitum || 9 || 10 || konvarthatrsnam visrjet pranebhyopi ya ipsitah | yam krinatyasubhih presthaistaskarah sevako vanik || svarnam yatha gravasu hemakarah ksetresu yogaistadabhijna apnuyat | ( 7/66, 10 ) ksetresu dehesu tathatmayoge - radhyatmavidbrahmagatim labheta || ( 7|7|21 ) rayah kalatram pasavah sutadayo sarve'rthakama grha mahi kunjarakosabhutayah | ksanabhamgurayusah kurvanti martyasya kiyat priyam calah || ( 7/7/39 ) devo'suro manusyo va yakso gandharva eva ca | bhajan mukundacaranam svastiman syad yatha vayam || ( 7|7|50 )

Warning! Page nr. 147 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Jan., 1965] purana- subhasitani nidvaikato 'cyuta vikarsati ma'vitrpta sisno'nyatastvagudaram sravanam kutascit | ghrano 'nyatascapalahak ka ca karmasakti- bahvayah sapalya iva gehapati lunanti || ( 7/6/39 ) vimuncati yada kaman manavo manasi sthitan | 141 tava pundarikaksa bhagavattvaya kalpate || ( 7|106 ) sarvavedamayo viprah sarvadevamayo ya pati haribhavena bhajecchririva haryatmana harerloke patya patya sririva nrpah || ( 7|11|20 ) tatpara | modate || ( 7|11|26 ) indriyani pramathini harantyapi yatermanah | (7|12|8 ) nanvagnih pramada nama ghrtakumbhasamah puman | sutamapi raho pasyabhidhaninam klesam lubdhanamanitatmanam | jahyadanyada yavadarthakrt || ( 7/12 /1) bhayadalabdhanidranam sarvato'bhivisankinam || ( 7|13|31 ) vidharmah paradharmasca abhasa adharmasakhah pancema upama chalah | dharmajno 'dharmavattyajet || ( 7|15|12 ) samtustasya nirihasya svatmaramasya kutastatkamalobhena dhavato 'rthehaya yatsukham | disah || ( 7/15 /16 ) asantustasya viprasya tejo vidya tapo yasah | sravantindriyalaulyena jnanam caivavakiryate || asamkalpajjayet kamam krodham kamavivarjanat | arthanartheksaya lobham bhayam tattvavamarsanat || (7115 /16, 22 ) yatha skandhasakhanam tarormulavasecanam | evamaradhanam visnoh sarvesamatmanasca hi || ( 815049 )

Warning! Page nr. 148 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

142 puranam- PURANA [Vol. VII., No. 1 arayo'pi hi sandheyah sati karyarthagaurave | ahimusakavad deva hyarthasya padavim gataih || (8620 ) na samrambhena sidhyanti sarve'rthah santvaya yatha || ( 8|6|24 ) pranaih svaih praninah panti sadhavah ksanabhamguraih | baddhavairesu bhutesu tapyante lokatapena sadhavah prayaso janah | paramaradhanam taddhi nunam tapo yasya na mohitesvatmamayaya || ( 817136 ) purusasyakhilatmanah || (da744 ) manyunirnayo jnanam kvacit tacca na sangavarjitam | kascinmahamstasya na kamanirjayah | sa isvarah kim parato vyapasrayah || (dada20 ) sangrame vartamananam kalacoditakarmanam | kirtirjayo'nayo mrtyuh sarvesam syuranukramat || ( 8|11|7 ) aho mayabalam visnoh snehabaddhamidam jagat || ka deho bhautiko'natma va catma prakrteh parah | kasya ke patiputradya moha eva hi karanam || yavanto visayah presthastrilokyamajitendriyam | ( 8/16|18-19 ) na saknuvanti te sarve pratipurayitum nrpa || ( 8|16|21 ) saptadvipadhipatayo nrpa vainyagayadayah | arthaih kamairgata nantam trsnaya iti nah srutam || yadrcchayopapannena santusto vartate sukham | samtustastribhirlokairanitatmopasaditaih || na pumso'yam samsrterhetura samtoso'rthakamayoh | yadrcchayopapannena samtoso muktaye smrtah || ( 8/16 /23-25 )

Warning! Page nr. 149 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Jan., 1965] purana subhasitani na taddanam prasamsanti yena vrttirvipadyate | karmam loke vrttimato yatah || 143 danam yajnastapah dharmaya yasase'rthaya kamaya svajanaya ca | pancadha vibhajanvittamihamutra ca modate || (8/19 /36, 37 ) vrkse satyam puspaphalam vidyadatmavrksasya giyate | jivati tannasyadanrtam mulamatmanah || tad yatha vrksa unmulah susyatyuvartate cirat | evam nastanrtah sadya atma susyenna samsayah || athaitat purnamadhyatmam yacca netyanrtam vacah | sarva netyanrtam bruyat sa duskirtih svasanmrtah || (8)16 /36, 40, 42 ) strisu narmavivahe ca vrttyarthe pranasamkate | gobrahmanarthe hisayam nanrtam syajjugupsitam || ( 8|16|43 ) na hyasatyat paro dharma iti ho va ca bhuriyam | sarvam sodhumalam manye rte'likaparam naram || (820 14) sreyah kurvanti bhutanam sadhavo dustyajasubhih | dadhyasiviprabhrtayah ko vikalpo dharadisu || sulabha yudhi viprarse hyanivrttastanutyajah | na tatha tirtha ayate sraddhaya ye dhanatyanah || ( 8|20 7,6 ) vrtha manorathastasya dure svargah patatyadhah | pratisrutasyadanena yo'rthinam vipralambhate || ( 8|21|33 ) bibhemi naham nirayat padacyuto na pasabandhad vyasanad duratyayat | naivarthakrcchrad bhavato vinigraha- dasadhuvadad bhrsamudvije yatha || ( 8|22 |3) -haradeva prasada tripathi

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: