Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 244
MINISTRY OF CULT GOVERNMENT OF SL samskrti mamtralaya bharata saraghara, 242 vidhikirtanaca | cami thapajavidhih | viprapadodakapana vidhi tatratrakathanam | bhojana vidhih | saba dinirupanadikam | bhokanapacanirupanam | sracamanavidhih| sayanavidhih | tatkalata cadi- kathanam | malapakarsanastanavidhih | catado karmanisedhakathanam | navavastraparidhanavidhih | japahoma- do vastravisesadharanavidhikathanam | garbhadhanakalanirupanamakhena catatukaladinirupanam | rtu- snanavidhikathanam | kesavandhanavidhih | pumsavana vidhih | simantonnayanavidhih | jataka vidhih | evam namakarana niskramanadividhikathanam | taca camrtajaladanavidhih| maladana vidhikathanasa | syannaprasanavidhih | cuda़ाkarana vidhih | karnavedhavidhih | strisamskaravidhih | vidyarambhavidhih | cana- dhyaya nirupanam | upanayanadividhih | yajnopavitalacanadikathanam | gudi namabhivadana kala- gubbidinamabhivadanakala- dinirupanam | vedadhyapanadividhikathanam | trividhaksata kalacanadikathanam | vivahakathanaprasa krena vivahayogyayogyakhonirupanam | sapinyadinirupanam | damakaputrividhikathanadikam | prasangada- takaputravidhikathananca | kalasavidesacaradisavinirupanam | candranaradisadinirupanam | taba candrataradidosa santinirupanam | varalaksanam | kanyaya hastodakavidhih | kanyadanakaranartham vaidikaranadividhih | parivettadikathanam | sankhadyalankaradharanavidhih | atha sauradibhedena catu- vyimtramasa vivecanam | caharajadinirupanam | kriyavisese masadusekha vidhivivecanam | adhimasa- katyanirupanam | bhukampadinimittakakala nirupanam | tithikharupadinirupanam | tatra yugmaditithi- vyavastha | samkrantinirupanam vaibhavadidvadasamasakrtyanirupanam | tatra visesana dasaharakhanayatra- dividhivivecanam | harisayana kanyanirupanam | dubotamividhih | sakrotyapana vidhih | sravanadvadasi | hitamividhivivecanam | tatra divase'pi puja karttavyeti nirupanam | agastyapujavidhih | durgotsa- vanirupanam | vakapancakanirupanam | pretacaturdasividhih | yaca pretopakhyanadikirttanam | kojagaravi- sih | sukharacividhih | kuterapujavidhih | ukkadanavidhih | dyutapratipadvidhih | bhradvitiya- vidhih | cakasadipa pratisthavidhih | navannavidhih | ratantipujavidhih | bhikadami phalgune karttikeyasya rathayatravidhih | sivaracividhih | brahmaputrakhanadividhih | madanatrayodasi| varuni- manvantaranirupam | ekabhaktanaktatratadividhih | atha sraddhavidhinisedha vivecanam | srade devadevadravya- dinirupanam | sradinapurvakatyanirupanam | tatparaharutya nirupananca | sapindikarananandimukhadi- sradavidhanam | aparapaca tradavidhih | jivapita kadavidhih| vamasraddhadhikarinah| nityasraddha- vidhih | castaka sraddhavidhih | ekadasa krtyanirupanam | mahagurunipate pratisiddhani | grahanaka- latatvatyadinirupanam | tirthayacadividhih | bhagavanpuja yogya puspadi vivecanam | darivaramaha- syatadvidhikathanam | sadharanadharmanirupanam ! mamsabhaksanavidhikathanam jaladanadimahatmyakathanam | nivasakaranayogyadesalacanadikathanam | yatha yacikanisyadinirupanam atha vastalaksanadikathanam tatra vrttadire . panavidhih | gtahapravesavivih| vapikupadipratisthavidhih | kupadikhananavidhih | jirnavapikupadikhanane purnaphalakathanam | sahakaradiscaropane duratvadiniyamakathanam | setuni- | |