Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 243
MINISTRY OF CULT sthanah GOVERNMENT dharata sarakara 241 End. 1 taba manuh | yacaracamate vayuracarajabhate sukham | ityadi | caja gavo mahisyaya brahmani ca prastutika | santi dasaratrena bhumisthantu navodakam | iti || casit purvam suragurusamah kamarupe'grajanma hatta rupam pramuditamanah prarthayamasa prthvi | ya tadanu ntapati ka mucairya bhase hasam krtva ha hyatmanam me + +++++++ gabharitaruradyapi sucaya matuh sapalya vakyena santaptaya + ne pura | jata eva bane mo'pi bhavite - , 11 yasya- svatadiditva atisayakusala bhumideva babhuvuh | visnupadhyaya devat tenaiva sisyodhanam kutuhalat | samksipya vistaram sakham granyah sathito'dhuna || Colophon. ityavasayikatri vedacaryakrtau tiratnakarah paripurnah | visayah | sadacaraprasamsa | prabhatikapusyacokadiaranavidhih | saucasthananirupanam | vincadityagavidhih | taca upavitasya karne nidhana me kacandra visayamitinirnayah | tatra maunastha- yasyakata casaucavidhih | sthanavisese dravyahasto'pi vinmavadikamutsrjeditikathanam | sariramala- saucavidhih | sracamanavidhih | sabvadau padapracalanasyavasya tanirupanam | yacamaniyajala laksa yam | yaca mananimittakathanam | cutanisthivanadau daksinakarna sparsa syavasyakata | dantadhavanavidhih | taja dantakasthalaca etadgrahanamantradikathanam | pratareva kesaprasadhanam karttavyamiti tadvidhikathanam | kusa- nirupanam tadupasamandadikathananca | pratah snanavidhikathanaprasangena tatkaladivivecanam | mrtti- kadibhih snanavidhikathanam | sikhabandhana vidhitanmantradikathanam | pratahsandhavidhih | tatra pranaya- mavidhitattvarupanirupanam gayacijapavidhih | prasanganmadhyanha sayamsandhyanirupanam | casaucadi- nimittamanyavajjaina vyavasthanirupanam | sracayajavidhih | madhyakatanavidhih | tilaka vidhih | tajnaca- etanmantradikathananca | rudracatulasyadimalyadharanavidhih | tarpanavidhikathanam | tatkaranapaca- nirupanaca | tatra samksepena vidhikathanam | vaisvadevavidhih | tana homalacadikathanam | santikarana- 31 SL