Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 85
OF CULTURE savala GOVERNMENT OF OF INDIA bharata sarakara SSL 84 | asti khato jivo niyatitah, asti parato jivo niyatitah, vyasti nityo jivo niyatitah, asti anityo jivo niyatitah, asti khano jivah svabhavatah, asi parato jivah svabhavata ityadina | evamajivadyastapadarthesu yojyam | anena prakarena 180 bheda mavanti| evam khalah- parayuktah niyatyadipancakah yoge jivadini saptatattvani 70 saptatisamkhyakani bhavanti | punah svatah ndiyatikalabhyam gunitani tacani 11 caturdasa | ityanena 84 bhedah bhavanti yato nastiyah purvavaduktah 84 bhedah| yatha, -nasti khato jiva niyatitah, nasti parato jivo niyatita ityadini | evam rajjiyadisu satsu tattesvapi yojyam | ityanena kriyavada- drstipradarsana cisastividha kriyavada drstinirupanam | tathahi, syadakhi jivah syannasti jiva ityadisamah gunaniya navapadarthah (1 | atha kajnanikadrstivadasya cisastibhedakathanam | tathahi, sabjivabhavavit, basajjivabhavavit, sadasabjivabhavavit | avaktavyajivavit, sad- vaktavyaki vit, asada vaktavyajivavit, sadasadvaktayajjivaviditi | evamajivadisa kahaniyam | vijayaharivadasya 32 dvatrimsadbheda bhavanti yatha, mano-vacana-kaya danarupecaturbhih prakarah janaka- janani deva-pati- jnati bala-vrddha-tapasvisa vinayah karyya iti | tatha parika, sucam, anuyogah purvvagatam, culika veti parikama dibhedakathanapurvakam candra-surya-jambuddipa- dvipa sagara vyakhyarupapaprajnaptinirupananca | evamacara-padadinirupanam sarvesam sronam srava- kadhammadiksa kathananca | 11-12 sarge, jina pucasya bharatasya digvijayavarnanam | tatra gangasagara pradesa-dacina- nya- sindhudesa- himalaya-vrsabha giri se chadesavijayadikathanam | lekarajadinam bharataya kanyo- paharadanakathanam | yatha bharatasya cadesena tadbhratrnam khakharajyatyaganantaram prapadmajinadevasara- nanam tesam pradhadigrahanakathanam | bharatasya aisayyadivarnanaca | bharatabhinnasya hastinapuradhipateh jayabhidhanasya sabharyyasya parvvajanmavrttantasmaranavivaranakathanam | catha sabharyyasya jayasya jinasa- manasravananantaram pravrajyagrahanakathanam | drsabhasena drdharatha kumbha- satrumadana- devasarma - ganadhara - dhanadeva- nandanaprabhrtinam caturasitisamyakanam ganisanghanam namakathanam | tevvayo vrsabhaparanamadheya bhaga- van jinadeya iti kathanam | athaikada ganiganavestitasya bhagavato . jinasya kailasagirigamanapu- vyakam parijana lokam sokasagaranimayam visaya siddhasthanagamana vrttantakathanam | tatra hi devatadayah sabai gandhapusyadhupadibhih bhagavadveham pujayamasuriti vivaranakathanasca | atha bharatah svasutamaditya- yasasam rajapade abhisicya jainadicam janaceti vivaranakathanam | tata yadityathasah svapanam yasah- srutim rajapadabhisiktam vidhaya jainasasananusthanena nirvrtimadhijagametikathanam | evam krame � bala - subala- mahabala - yatibala - amrta balaprabhrtinamadityavamsiyanam sutanyastarajyabharanam catu- igalacayakanam nibbanapraptikathanam | sratha vadavalanamakasya jinakumarasya somayasa nama putra asit | sa ca somavamsasya pravaseko babhuva iti kathanam | tatra somayasasah puco mahabalah |