Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 82
OF CULTURE MINISTRY OF GOVERNMENT OF 81 kathanam | sratha sadevasya vasavasya jinabhiseka karanavivaranam | jinasya varddhamana iti namakathanam | jinabhisekakaranavivaranam cimsadvarsa vartamanasya vigatasyuhasya tasya vanagamanapurahsaram dvadasavarsani yavat tapasthato dhatisam- ghatavinasanantaram kevalajnanapraptikathanam | atha satasadvidivasana maunavalambena viharatalaya rajagrhagamana kirttanam | tato ratna simhasanopavistasya jinendrasya samantat indradinam devanam ko- ndinyadinam panditanam sisyanam digambaranam samyamapurvaka mavasthitikathanam | sratha candanabhi- dhana cetakarajakumaryyapi dhatakambara sambita bhagavatah purahsari babhuva | khacantare, sadhana, vyantaralokasthita devanam nagakumaranam, kinnaragandhabbidinanca tatra samagamavarnanam | catha gauta- manama kacid bhagavantam tirtharthaprakasanaya anurodha | bhagavanapi jinadharthamudajahara | toddesena yatha, samsthanavyakhya, samavayavyakhya, yacarangataccarthah, sutrakrtatattvarthah, prati- 'hrdayam, jnadhadhakatha, sravakadhyayanarthah, cantarhrdagagocarah, anuttaradasarthah, prasnavyakaranam, vipakastu carthah | drstivadarthatyada | tatah sarvvesam jinosa grahanapurahsaram khakhasyanagamana- kathanam | magadhesa jinagtaha va linimonadikirttanam | dharmatirthapravarttanasca sye sarge, kasi- kanci-»å°ù²¹±¹¾±à¥� maharastra gandharadisu sarvvesu desesu jainadharmapracarakathanam | janamukhodgatam magadhibhasam karnapatena pivatam lokanam santivarnanam | pancasailapura paranamadheye rajagtahe sthitasya jinasya aisvaryyadivarnanam | athaikada suramaratiryakprabhrtinam dharmasusrusaya parito bhagavantamupa vidyanam purastat jinasya dharmasasanakirttanam | taba siddhasiddha metna jivasya bhagavantamupavidvanam dvividhatvakathanam | yatha jnanavaranasya pancavidhasya cayena, darsanavaranasya navabhedasya bhetena, adha- vimsatividhasya mohaniyasya hanat, caturvvisaya yayusah sesaghosanena, catvarimsata namadheyasya ganadvayasya ca nasena, pancavidhasya antarayakarmanah vidhvamsana va jivanya siddhalam bhavati api ca siddhanam samyaktva- paramananta-kevalajnana - kevala darsanadirupastavidhaga eka thanadikam | atha mohaya udaya-nasopasamarupavasthacitayena asiddho'pi vividha itinirupanam | asiddhasya ci mithyadrsti yasadana- samya mithyadrsti-samyatasamyata-pramattasamyata- apramatta samyata- upanta kasaya-sa- gyakdhasti- ksinakasayadirupagunasthananirupanam | tatra taca sukhaduhkhapraptikaranakathananca | punah avyabhavyabhedena jivanam dvaividhyakathanam | kudrstimayalomaprabhrtinam phalakathanam | madhumamsadiva- jjainena manusyapraptistatha kukarmabhih kumanusyaprapanancetinirupanam | indriyanigrahaphalakathanam | kandarparanjitanam kandapanamakanam devanam cabhiyogyatvaktistatvadikathanam | samyagdarsanasya du dule bhavyakathanapurvakam tadabhava evam samsarasagaranimajjanakaranamitinirupanam | purvoktasamyak paramana nadinam karanadikathanam | samksepena sanatkumara- mahendra-sukra-maha sukradikalpavivara kirttanam | tatra divasutanam gatyadikathanam | kesancit purvajanmabhyasta subhasodsakarananam tirthakatam ji- nasasananusthanena nimonapratikathananca | atha jitasatrunamakasya srenikarajasya purata harivamsavistara kirttanam | 11 SL