365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 81 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

MINISTRY OF CUL GOVERNMENT OF INDIA 1 sarakara SSL End. 80 ghumalidyotanam dyotam dyotayanti yathanavah | manipradipakhadyotavidyuto'pi yathatatham || dyotitasya tatha tasya puranasya mahatmabhih | dyotane varttate'tyalpo madrso'pyanarupatah || viprakrstamapi dhartham saukumaryya cutam manah | rikatalokam lokaca curivecate || pancasa pravibhaktartham ksetradipravibhagatah | pramanamagamakhyam tat pramanapurusoditam || tatha hi tantrasya kartti tirthamkarah smrtah (svayam ) | tato'yutaratantrasya gautamakhdhi gana pranih || uttarottaratantrasya katiro bacdavah kramat | pramanam te'pi nah sarvve + sabrvoktyanuvadinah || ityadi | jayatvajayya jinadharmasantatih prajakhiha ksemasubhiksamasvatah | sukhaya bhuyat prativarsavarsanaih sujatasya vasudha sudharinam || makesvabdasatesu saptasu disam pancattaresuttaram patindrayudhanani krsnantapaje srivallabhe daksinam | prthvi srimadabhuti vatsadiraje'param sauyyanamadhimandale jayayate vire varahe'vati || kalyanaih parivarddhamanavipula srivarddhamane pure sriparsvalayanajna rajavasattau payatasesah para | pacahi khatikaprajaprajanitaprajyace navaca ne santeh santigtahe jinesvaracita vam dirinamayam || vyastarasamgha nihatpatasamghanvaye praptah sri jinasenarikavina labhaya bodheh punah | drsto'yam harivamsapusyacaritah sriparsvatah sarvvato- vyapranamakhamandalah sthiratarah stheyan prthivyam ciram || Colophon. ityaristanemipuranasangrante harivamse jinasenacaryasya krti gurupadakamala- varsane| nama satasasitamah sargah || 66 || pausamase | iti sriharivamsapuranam sampurna | samvat 1841 | visayah | 1-2 sarge, sastragamakathanam dhruvasena- lohacarya prabhrtinam pucayamgam namakathanam | vidadesiyantargatakunda puradhipateh siddharthasri samadrasya pucatvena jinasya janmadi-

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: