365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 169

Warning! Page nr. 169 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

visayah | 149 sarinam siddhantanirupanam | anyesam matena visvadivada khandanapu kamavacchedavadasam- sthapanam | na pratibimbo nasyavacchedo jivah, kintu kaunteyasyaiva radheyatvavadadvikrtasya brahmana eva vavidyaya jivabhava iti kesancinmatakathanam | ekajiva vadakathanam | cyatra vacaspatimisratattvakaradinam matakathanam | nanajivavadakathanam | kartrtva- svarupanirupanam | isvarasya sarvvajnatvasamsthapanam | antahkaranopadhikatvena jivasya paricchinnatvamiti kesancinmatakathanam | jivasya kincijjnatvopapadanam | yava ranaviksepasaktinirupanam | ajnanakharupakathanam | cyatra nyayacandrikakaradinam matakathanam | jivatmaparamatmanoh sacitvavivecanam | antahkaranavrttinirupanam | adhyasadikharupavimarsanam | dravyadipratyakse karanakathanam | aparoksajnanakharupaniru- panam | atra nanavidhamatakathanam | jivabrahmanorabhedakathanam | 1 2-ye paricchede | -advitiye brahmani vedantanam samanvayakathanam | prapancasya satya- satyatvanirupanaprasangena vividhavadakirttanam | (yajamanah prastarah ) ityadi sastradipi- kanyayaratnamaladinam siddhantakathanam | ghatadipratyace nyayasudhakaradinam naya- kathanam | cakase nilimabhrantikaranakathanam | pratyaksat sruteh pradhanye bhamati- vivarana- varttikadinam matopanyasah | prapancasya asattvasthapanapurahsaramasattvalaksana- kathanam | brahmani paramarthikasatyatvam prapance tu vyavaharika satyatvamityadi kesancinmatam tatkathanam | prativimbamithyatvamabhyupagacchatam trividhajivavadinam vidyaranyaguruprabhta- tinam matakirttanam | prativimbakharupacchayaya dravyantaratvasankanirasanam | ajnana- viksepasaktim vihaya jyavaranasaktyamsamatranivarttakatvam jnanasya na khabhavikamityanya- matakathanam | svapne jnanasya suksma sariravayavabhutasuksmendriyasannikarsajanyatvamiti kesancinmatakathanapurccakam tatkhandanam | srsterdrstivadatvamiti kesancidacaryyinam matakathanam | drstisrstivade srstidrstivade ca citsukhacaryya - ramadvayaca- prabhtatinam matakathanam | advaitadipikanusarena mithyatvalacanakirttanam | upadhi- svarupakathanam | sratmano'nuparimanavattvavadakhandanapupakam vibhutvasamsthapanam | | 3 -ye paricchede | -karmmanam brahmapraptihetutvavadakhandanapurvvakam vidyayastatpraptihetu tvasamsthapanam | cyatra bhamatikaravivaranakaradinam matakathanam | karmmanam cittasuddhi- dvara vidyopayogitvakathanam | sudrasyapi vidyartham karmadhikaranirupanam | kesa- ncinmatena ksatriyavaisvayorapi brahmanavat sanyasadhikaranirupanam | brahmasamsthasyaiva sravanadisu mukhyah adhikara iti kesancinmatakathanam | atra nanavidhamatopanyasah | nirgunasya brahmana upasana nastiti sankanirasanam | brahmasaksatkare nanavidha- matakathanam | jivanmuktinirupanam | atra nanavidhamatakathanam |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: