365betÓéÀÖ

The body in early Hatha Yoga

by Ruth Westoby | 2024 | 112,229 words

This page relates ‘Vivekamartanda (select verses)� of study dealing with the body in Hatha Yoga Sanskrit texts.—This essay highlights how these texts describe physical practices for achieving liberation and bodily sovereignty with limited metaphysical understanding. Three bodily models are focused on: the ascetic model of ‘baking� in Yoga, conception and embryology, and Kundalini’s affective processes.

Appendix 3 - ³Õ¾±±¹±ð°ì²¹³¾Äå°ù³Ù²¹á¹‡á¸²¹ (select verses)

[Full title: ³Õ¾±±¹±ð°ì²¹³¾Äå°ù³Ù²¹á¹‡á¸²¹: Select verses from Mallinson draft critical editionâ€�11 April 2022]

7ab yonistÄnakam aá¹…grimÅ«laghaá¹­itaá¹� °ìá¹›t±¹Äå »åṛḳó²¹á¹� vinyasen
medhre pÄdam athaikam eva há¹›daye dhá¹›tvÄ hanuá¹� susthiram |
13 á¹£aá¹­cakraá¹� á¹£oá¸ÄÅ›ÄdhÄraá¹� trailokyaá¹� vyoma±è²¹Ã±³¦²¹kam |
svadehe ye na jÄnanti kathaá¹� sidhyanti yoginaá¸� ||
14 ekastambhaá¹� navadhvÄraá¹� triÅ›unyaá¹� ±è²¹Ã±³¦²¹daivatam |
svadehe ye na jÄnanti kathaá¹� sidhyanti yoginaá¸� ||
16 Å«rdhvaá¹� medhrÄd adho nÄbhoá¸� kando yoniá¸� khagÄṇá¸avat |
tatra nÄá¸yÄá¸� samutpannÄá¸� sahasrÄṇi dvisaptatiá¸� ||
20 satataá¹� prÄṇavÄhinyas tistro nÄá¸yaá¸� prakÄ«rtitÄá¸� |
iá¸Äpiá¹…galÄsuá¹£umṇÄḥ somasÅ«ryÄgnidevatÄá¸� ||
31 kuṇá¸alinyÄá¸� samudbhÅ«tÄ gÄyatrÄ« prÄṇadhÄriṇÄ� |
praṇavÄdyÄ tathÄ vidyÄ yas tÄá¹� cetti sa yogavit ||
32 kuṇá¸ordhvaá¹� kuṇá¸alÄ« Å›aktir aṣṭadhÄ kuá¹­ilÄ«ká¹›tÄ |
brahmadvÄramukhaá¹� nityaá¹� sukhenÄvá¹›tya tiṣṭati ||
33 yena mÄrgeṇa gantavyaá¹� brahmasthÄnaá¹� nirÄmayam |
mukhenÄchÄdya tad dvÄraá¹� prasuptÄ parameÅ›varÄ« ||

34 ±è°ù²¹²ú³Ü»å»å³óÄå vahniyogena ³¾²¹²Ô²¹²õÄå ³¾²¹°ù³Ü³ÙÄå saha |
sÅ«cÄ«vad guṇam ÄdÄya vrajaty Å«rdhvaá¹� suá¹£umṇayÄ ||
50 prasphurad bhujagÄkÄrÄ padmatantunibhÄ Å›ubhÄ |
±è°ù²¹²ú³Ü»å»å³óÄå vahniyogena vrajaty Å«rdhvaá¹� suá¹£umṇayÄ ||
35 udghÄá¹­ayet kapÄá¹­aá¹� tu yathÄ kuñcakayÄ haá¹­hÄt |
kuṇá¸alinyÄ tathÄ yogÄ« moká¹£odvÄraá¹� vibhedayet ||
38 brahmacÄrÄ« mitÄhÄrÄ« yogÄ« yogaparÄyaṇaá¸� |
abdÄd Å«rdhvaá¹� bhavet siddho nÄtra kÄryÄ vicÄraṇÄ� ||
39 kandordhvaá¹� kuṇá¸alÄ« Å›aktiá¸� suptÄ moká¹£Äya yoginÄm |
bandhanÄya ca mÅ«á¸hÄnÄá¹� yas tÄá¹� cetti sa yogavit ||
68 bindumÅ«laá¹� Å›arÄ«raá¹� tu sirÄs tatra pratiṣṭhitÄá¸� |
plÄvayanti Å›aríraá¹� yÄ ÄpÄdatalamastakam ||
51 khecaryÄ mudritaá¹� yena vivaraá¹� lambikordhvataá¸� |
na tasya ká¹£arate binduá¸� kÄminyÄliá¹…gatasya ca ||
53 calito'pi yadÄ binduá¸� saṃprÄptaÅ› ca hutÄÅ›anam |
gacchaty Å«rdhvaá¹� hataá¸� Å›aktyÄ nibaddho yonimudrayÄ ||
54 sa eva dvividhÄ binduá¸� pÄṇá¸uro lohitas tathÄ |
pÄṇá¸uraá¹� Å›ukram ity Ähur lohitÄkhyaá¹� mahÄrajaá¸� |
55 vidrumadravasaṃkÄÅ›aá¹� yonisthÄne ²õ³Ù³ó¾±³Ù²¹á¹� rajaá¸� |
Å›aÅ›isthÄne vased bindur dvayor aikyaá¹� sudurlabhaá¹� ||
56 bindu� śivo raja� śaktir bindur indū rajo ravi� |
ubhayoá¸� saṃgamÄd evo prÄpyate paramaá¹� padam ||
57 vÄyunÄ Å›akticÄlena preritaá¹� khe yadÄ rajaá¸� |

bindor ekatvam Äå²âÄå³Ù¾± yo jÄnÄti sa yogavit ||
58 Å›odhanaá¹� nÄá¸Ä«jÄlasya ghaá¹­anaá¹� candrasÅ«ryayoá¸� |
rasÄṇÄṃ Å›oá¹£anaá¹� samyak mahÄmudrÄbhidhÄ«yate ||
59 ab vaká¹£yonyastahanur nipÄ«á¸ya ²õ³Ü³¦¾±°ù²¹á¹� ²â´Ç²Ô¾±á¹� ca vÄmÄá¹…hriṇÄ�
hastÄbhyÄmapi dhÄrayet pravitataá¹� pÄdaá¹� tathÄ daká¹£iṇam |
65 bhÅ«rbhuvaá¸� svarime lokÄÅ› candrasÅ«ryÄgnindevatÄá¸� |
yasya mÄtrÄsu tiṣṭanti tat paraá¹� jyotir om iti ||
66 trayaá¸� kÄlÄs trayo lokÄs trayo devÄs trayaá¸� svarÄá¸� |
trayo devoá¸� sthitÄ yatra tat paraá¹� jyotir om iti ||
67 akÄraÅ› ca ukÄraÅ› ca makÄro bindsaṃjñakaá¸� |
tridhÄ mÄtrÄá¸� sthitÄ yatra tat paraá¹� jyotir om iti ||
68 icchÄ kriyÄ tathÄ jñÄnÄ brÄhmÄ« raudrÄ« vaiṣṇavÄ« |
tridhÄ Å›aktiá¸� sthitÄ yatra tat paraá¹� jyotir om iti ||
69 vacasÄ taj japed bÄ«jaá¹� vapuá¹£Ä� tat samabhyaset |
³¾²¹²Ô²¹²õÄå tat smaren nityaá¹� jyotir om iti ||
89 Å«rdhvam Äkṛṣya cÄpÄnavÄtaá¹� prÄṇe niyojayet |
mÅ«rdhÄnaá¹� nayate Å›aktyÄ sarvapÄpaiá¸� pramucyate ||
90 ab dvÄrÄṇÄṃ navakaá¹� nirudhya ³¾²¹°ù³Ü³Ù²¹á¹� ±èÄ«³Ù±¹Äå »åṛḳó²¹á¹� dhÄritaá¹�
nÄ«tvÄkÄÅ›am apÄnavahnisahitaá¹� Å›akyÄ samucchÄlitam |
103 caratÄá¹� caká¹£ur ÄdÄ«nÄá¹� viá¹£ayeá¹£u yathÄkramam |
yat pratyij󲹰ù²¹á¹‡aá¹� teá¹£Äm pratyÄhÄraá¸� sa ucyate ||
104 yathÄ pratÄpakÄlastho raviá¸� pratyÄharet prabhÄm |
tá¹›tÄ«yÄá¹…gasthito yogÄ« vikÄraá¹� hanti mÄnasam ||

105 aá¹…gamadhye yathÄá¹…gÄnÄá¹� °ì³Ü°ù³¾²¹á¸� saṃkocam Äcaret |
yogÄ« pratyÄharaty evam indriyÄṇi tathÄtmani ||
106 yaá¹� yaá¹� śṛṇoti karṇÄbhyÄá¹� priyam apy athavÄ priyam |
taá¹� tam Ätmeti vijñÄya pratyÄharati yogavit ||
107 aramyam athavÄ ramyaá¹� yaá¹� yaá¹� paÅ›yati caká¹£uá¹£Ä� |
taá¹� tam Ätmeti vijñÄya prayÄharati yagavit ||
108 uṣṇÄá¹� vÄpy athavÄn uṣṇaá¹� yaá¹� yaá¹� spṛśati carmaṇÄ� |
taá¹� tam Ätmeti vijñÄya prayÄharati yogavit ||
109 agaulyam athavÄ gaulyaá¹� yaá¹� yaá¹� spṛśati jihvayÄ |
taá¹� tam Ätmeti vijñÄya prayÄharati yogavit ||

110 ²õ³Ü²µ²¹²Ô»å³ó²¹á¹� vÄ vigandhaá¹� vÄ yaá¹� yaá¹� jighrati nÄsayÄ |
taá¹� tam Ätmeti vijñÄya pratyÄharati yogavit ||

111 candrÄmá¹›tamayÄ«á¹� dhÄrÄm ÄhÄrayati ²ú³óÄå²õ°ì²¹°ù²¹á¸� ||
112 ekÄ strÄ« bhujyate dvÄbhyÄm ÄgatÄ somamaṇá¸alÄt |
tá¹›tÄ«yo ramate yo'tra sa bhaved ajarÄmaraá¸� ||

113 nÄbhidehe vasaty eva bhÄskaro »å²¹³ó²¹²ÔÄå³Ù³¾²¹°ì²¹á¸� |
amá¹›tÄtmÄ sthito nityaá¹� tÄlumadhye ca candramÄá¸� ||
114 vará¹£aty adhomukhaÅ› candro gá¹›hṇÄty Å«rdhvamukhe raviá¸� |
jñÄtavyaá¹� kÄraṇaá¹� tatra yena pÄ«yuá¹£am Äpyate ||
116 tridhÄ baddho vṛṣo yatra roravÄ«ti mahÄsvanaá¸� |
anÄhataá¹� ca tac cakraá¹� há¹›daye yogino viduá¸� ||

118 mÅ«rdhnaá¸� á¹£oá¸aÅ›apatrapadmagalitaá¹� prÄṇÄd avÄptaá¹� haá¹­hÄd
Å«rdhvÄsyo rasanÄá¹� niyamya vivare Å›aktiá¹� parÄá¹� cintayet |
utkallolakalÄjalaá¹� ca ±¹¾±³¾²¹±ô²¹á¹� dhÄrÄmayaá¹� yaá¸� piben
nirdoá¹£aá¸� sa mṛṇÄlakomalatanur yogÄ« ciraá¹� jÄ«vati ||
126 sampÄ«á¸ya rasanÄgreṇa rÄjadantabilaá¹� mahat |
dhyÄtvÄmá¹›tamayÄ«á¹� devÄ«á¹� á¹£aṇmÄsena kavir bhavet ||
128 cumbantÄ« yadi ±ô²¹³¾²ú¾±°ìÄå²µ°ù²¹³¾²¹²Ô¾±Å›²¹á¹� Âá¾±³ó±¹Äå °ù²¹²õ²¹²õ²â²¹²Ô»å¾±²ÔÄ«
saká¹£ÄrÄ kaá¹­ukÄtha dugdhasadṛśÄ� madhvÄjyatulyÄthavÄ |
±¹²âÄå»å³óÄ«²ÔÄåá¹� ³ó²¹°ù²¹á¹‡aá¹� jaropaÅ›amanaá¹� Å›ÄstrÄgamodÄ«raṇaá¹�
tasya syad amaratvam aṣṭaguṇitaá¹� siddhÄá¹…ganÄkará¹£aṇam ||
130 nityaá¹� somakalÄpÅ«rṇaá¹� Å›arÄ«raá¹� yasya yoginaá¸� |
taká¹£akenÄpi daṣṭasya viá¹£aá¹� tasya na pÄ«á¸yate ||
131 indhanÄni yathÄ vahnis tailavartÄ«va dÄ«pikaá¸� |
tathÄ somakalÄpÅ«rṇaá¹� dehÄ« dehaá¹� na muñcati ||
133 há¹›daye ±è²¹Ã±³¦²¹bhÅ«tÄnÄá¹� dhÄraṇaá¹� ca pá¹›thak pá¹›thak |
manaso niÅ›calatvena dhÄraṇety abhiddhÄ«yate ||
134 yÄ ±èá¹›t³ó±¹Ä« haritÄlahemarucirÄ tattvÄrthamÅ«lÄÅ›ritÄ samyuktÄ
kamalÄsanena hi catuḥkoṇe há¹›di sthÄyinÄ« |
±è°ùÄåṇaá¹� tatra vilÄ«ya ±è²¹Ã±³¦²¹ ²µ³ó²¹á¹­i°ì²¹á¹� cittÄnvitaá¹� dhÄrayed
eá¹£Ä� stambhakarÄ« sadÄ ká¹£itijayaá¹� kuryÄd bhuvo dhÄraṇÄ� ||

135 ardhendupratimaá¹� ca kundadhavalaá¹� kaṇṭhe'mbhu³Ù²¹³Ù³Ù±¹²¹á¹�
²õ³Ù³ó¾±³Ù²¹á¹� yat pÄ«yūṣayakÄrabÄ«jasahitaá¹� yuktaá¹� sadÄ viṣṇunÄ |
±è°ùÄåṇaá¹� tatra vilÄ«ya ±è²¹Ã±³¦²¹ ²µ³ó²¹á¹­i°ì²¹á¹� cittÄnvitaá¹� dhÄrayed
eá¹£a duḥsahakÄlakūṭajaraṇÄ� syÄd vÄruṇÄ� dhÄraṇÄ� ||

136 yat tÄlusthitam indrabÄ«jasahitaá¹� ³Ù²¹³Ù³Ù±¹²¹á¹� ³Ù°ù¾±°ì´Çṇe jvalat
tejo rephayutaá¹� pravÄlarucinÄ rudreṇa yatsaṃyutam |
±è°ùÄåṇaá¹� tatra vilÄ«ya ±è²¹Ã±³¦²¹ ²µ³ó²¹á¹­i°ì²¹á¹� cittÄnvitaá¹� dhÄrayed
eá¹£Ä� vahnijayaá¹� sadÄ vidadhatÄ« vaiÅ›cÄnarÄ« dhÄraṇÄ� ||

137ab yad bhinnÄñjanapuñjasaṃnibham idaá¹� ±¹á¹›t³Ù²¹á¹� bhruvor antare
³Ù²¹³Ù³Ù±¹²¹á¹� vÄyumayaá¹� vakÄrasahitaá¹� yatreÅ›varo devatÄ |
±è°ùÄåṇaá¹� tatra vilÄ«ya ±è²¹Ã±³¦²¹ ²µ³ó²¹á¹­i°ì²¹á¹� cittÄnvitaá¹� dhÄrayed
eá¹£Ä� khe gamanaá¹� karoti yamiṇÄṃ syÄd vÄyavÄ« dhÄraṇÄ� ||
138 Äå°ìÄåÅ›²¹á¹� ca marÄ«civÄrisadṛśaá¹� yad brahmarandhre ²õ³Ù³ó¾±³Ù²¹á¹�
yan nÄthena sadÄÅ›ivena sahitaá¹� Å›Äntaá¹� hakÄrÄká¹£aram |
±è°ùÄåṇaá¹� tatra vilÄ«ya ±è²¹Ã±³¦²¹ ²µ³ó²¹á¹­i°ì²¹á¹� cittÄnvitaá¹� dhÄyared
eá¹£Ä� moká¹£akapÄá¹­ÄpÄá¹­anapaá¹­uá¸� proktÄ nabhodhÄraṇÄ� ||
145 svÄdhiṣṭhÄne Å›ubhe cakre sanmÄṇikyaÅ›ilopame |
nÄsÄgradṛṣṭir ÄtmÄnaá¹� dhyÄtvÄ yogÄ« sukhÄ« bhavet ||
149 sravatpÄ«yūṣasaṃpÅ«rṇe lambikÄcandramaṇá¸ale |
nÄsÄgradṛṣṭir ÄtmÄnaá¹� dhyÄtvÄnandam avÄpnuyÄt ||
163 yat samatvaá¹� dvayor atra jÄ«vÄtmaparamÄtmanoá¸� |
samastanaṣṭasaṃkalpaá¸� samÄdhiá¸� so'bidhÄ«yate ||
164 indriyeá¹£u manová¹›ttir atrÄpeká¹£ÄdvayÄ hi sÄ |
advayatvaá¹� gate jÄ«ve na mano nendriyÄṇi ca ||
166 nÄbijÄnÄti śītoṣṇÄá¹� na duḥkha na sukhaá¹� tathÄ |
na mÄnaá¹� nÄpamÄnaá¹� ca yogÄ« yuktaá¸� samÄdhinÄ ||
167 pÄ«á¸yate na ca kÄlena bÄdhyate na ca karmaṇi |
pÄ«á¸yate na ca rogeṇa yogÄ« yuktaá¸� samÄdhinÄ ||

171 dugdhe °ìṣīr²¹á¹� ghá¹›te sÄrpir agnau vahnir ivÄrpitaá¸� |
tanmayatva vrajateva yogÄ« yuktaá¸� samÄdhinÄ ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: