Essay name: Hastalaksanadipika a critical edition and study
Author:
E. K. Sudha
Affiliation: Government Sanskrit College (Tripunithura) / Department of Sanskrit
This is an English study on the Hastalaksanadipika—a manual depicting the Mudras (gestures) of the Kerala theatre. It is a very popular text supposedly dating to the 10th century A.D. This study also touches the subject of Krsnanattam, Kathakali and Kutiyattam—some of India's oldest theatrical traditions in Kerala.
Chapter 8 - English Translation of the Hastalaksanadipika (Hasta-Lakshana-Deepika)
23 (of 33)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
21
कर्तरीकटकश्शास्त्र� कल्याणस्� पताककम� [kartarīkaṭakaśśāstra� kalyāṇasya patākakam ] 27 ||
पताककटको मासः तद्वदे� � गोस्मृता� �
कर्तरीकटका कन्य� श्रीवत्स� शिखराञ्जलि� � �
वर्धमानकहंसास्यस्त्वधर� परिकीर्तितः �
पताकमुष्टिहिंस� स्यात् प्रतिबन्धस्तथै� � ।।
पताकमुकुला हस्त� सुग्रीवाङ्गदबालिनः �
संयुक्तहंसपक्ष� स्यु� हनूमत्प्रमुखाः [patākakaṭako māsa� tadvadeva ca gosmṛtā� |
kartarīkaṭakā kanyā śrīvatsa� śikharāñjali� | |
vardhamānakahaṃsāsyastvadhara� parikīrtita� |
patākamuṣṭihiṃsā syāt pratibandhastathaiva ca ||
patākamukulā hastā sugrīvāṅgadabālina� |
saṃyuktahaṃsapakṣ� syu� hanūmatpramukhā� ] 22 कपिः ।।
पताकाकर्तरीहस्त� पत्तनं दशकन्धरः �
अञ्जलीकटकः प्रोक्तो यागः पल्लवमुष्टिक� ।।
हस्त� कटकमुद्राख्य� सत्य� धर्मश्� संस्मृति� �
मुद्रामुष्टि� पिता तद्वत् सेनापतिरितीरिता� ।।
माता कटकपक्षः स्यात् � एव � सखी मत� �
मुद्रा पताकश्चिह्नं स्यात् हृद्यं पक्षपताककः।।
कार्यभार्य� विवाहश्च हस्त� मुकुलमुष्टिक� �
तार्क्ष्यश्शिखरभेद� स्यात् अन्न� मुकुलभेदकम� ।।
वर्धमानाञ्जलीरत्न� विक्रीडा कटकाञ्जली� �
नाशस्त� मुष्टिभेदः स्यात् मध्य� शिखरपक्षकः ।।
सूचीमुखाञ्जलिश्चित्र� पौत्रपुत्रावुदाहृत� �
कर्तरीमुखमुद्राख्य� पुत्रीकटकसूचिक� ।।
वर्धमानकपक्षाख्य� बुधै� पीयूषमिष्यते �
मुद्राव्यः पल्लवो बाहुरुपायः परिकीर्तितः ।।
कटकाख्यकरः प्रायः स्त्रीत्वे सर्वत्� योजयेत� �
[kapi� ||
patākākartarīhasta� pattana� daśakandhara� |
añjalīkaṭaka� prokto yāga� pallavamuṣṭika� ||
hasta� kaṭakamudrākhyā satya� dharmaśca saṃsmṛti� |
mudrāmuṣṭi� pitā tadvat senāpatiritīritā� ||
mātā kaṭakapakṣa� syāt sa eva ca sakhī mata� |
mudrā patākaścihna� syāt hṛdya� pakṣapatākakaḥ||
kāryabhāryā vivāhaśca hasto mukulamuṣṭika� |
tārkṣyaśśikharabheda� syāt anna� mukulabhedakam ||
vardhamānāñjalīratna� vikrīḍ� kaṭakāñjalī� |
nāśastu muṣṭibheda� syāt madhya� śikharapakṣaka� ||
sūcīmukhāñjaliścitra� pautraputrāvudāhṛtau |
kartarīmukhamudrākhyau putrīkaṭakasūcikā ||
vardhamānakapakṣākhya� budhai� pīyūṣamiṣyate |
mudrāvya� pallavo bāhurupāya� parikīrtita� ||
kaṭakākhyakara� prāya� strītve sarvatra yojayet |
] 21.
TNN काल्यमास्यपताककम�
[ⲹⲹ貹첹첹
] 22.
TNN कीशाहनुमदादय�
[īśԳܳ岹ⲹ�
] 20
