Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 21 - Amanasikaradhara
60 adayavaccasamgrahe 21 | manasikaradharah | namo buddhaya | amanasikara itaca bahavo vipratipannah | tat kasvi- daha apasabdo'yamiti, samase manaskara iti bhavitu- marhati | tatrocyate, tatpuruse krti bahulamiti | [36 ] atra bahulavacanat saptamya'lugiti alukasamase krte 5 amanasikara amanaskarah, tvaci sarah tvaksarah, yudhi - sthirah, etani rupani sampadyante, ato nayamapasabdah | apara aha, hanta laksanasadhitamevedam vacah kim ca siddham | tanna, nanasutratantresu drstatvat aryyasavisayavatara- jnanalakalankaramahayanastatre | amanasikara dharmah 10 kusalah | manasikara dharmma akusalah | tatraiva - avikalpitasankalpa apratisthitamanasa | smrtyamanasikara niralamba namo'stu te || . tatha sravikalpapravesadharanyam bodhisattvo mahasattvah sarvvavikalpanimittani akasagatikani amana si- 15 karatah parivarjjayati | aparaparani granthavistarabhayad na likhyante | idanimaparamahah- 20 1 sautrantikamevedam vacah, nasantikam svacantesu drstatvat | tanna | uktam hi heva tattva patale | [37 ] svarupena na cittam napi cetasam | tatha - 1 bhravyante hi jagat savrvvam manasa ya (sma ) nna bhavyate arthat amanasikareneti gamyate | apara aha,
yamanasikaradharah | tantre'pyasti, paraprasajyapratisedhanatro visayatvat abhavo vacyah | tanna prakrantasya pratisedhah | yadi naprasajyam � pratisiyata iti prasajyapratisedhah | yatha asuryampasya rajadara [h | ] ayamartha [:] | svannama ta gupta rajadara 5 yat svayryamapi na pasyantauti | ca na svaryyabhavah krtah | kim nama rajadaranam yat svaryyadarsanam prasajyam tannisiddham | amanasikare'pi nano manasikaranam yad grahyagrahakadi prasaktam tannisidham | na manah, ato na dosah | yada kasvidevam vadati sasvatocchedalaksano mana [si ]karah sammato 10 bhagavata | tadocyate, sasvatocchedadih manasikaro va'manasikarah | etena savvisangahanih kriyate manasikarasabdeneti | tathacoktam bhagavata, avikalpa - pravesadharanyam - kena karanena kulaputra ! avikalpa- dhaturamanasikara ityucyate sarvvavikalpanimittasamati- 15 krantatamupadayeti | ete sarvvavikalpasamati [37 ]- kamata darsita bhavati amanasikarasabdeneti | paryu- dasapakse'pi na dosah, abrahmanamanayetyukte brahmana- sadrsasya ksaciyaderanayanam bhavati, na tu vijatiyasya katadeh | acapi nihsvabhavavedanasya samsthitih krta ( : ) | 20 etena mayopamaddayavada [:] sthito bhavet | kuta ucchedavada- prasanga iti ? yadi catra najo vyutpattiraca kriyate akara- pradhano manasikarah sakaparthivavat madhyapadaleाpisamasah, etena yavan manasikarah sarvvamanutpadatmaka ityarthah | 25 kva nirdistam bhagavata anutpadakarako akara iti ? tad yatha uktam ca hevaje mantrapatale, akaromukham sarvvadharma-
5 10 62 vyaddayavajrasamgraha namadyanutpannatvat ityadi | asyarthah sarvvadharmanam adyanupannatvat akaro mukham pradhanam ityakarastva- nutpannalaksanah yo'grah | tatha ca namasangautau h - - akarah sarvvavarnagro maharthah paramaksarah | mahaprano hyanutpadi vagudaharavarjitah || iti | yadi va akaro'ca nairatmyavijam tatha ca heva aleradi neradi nairatmyeti | etena sarvvamanasi - karo'natmako'svabhava ityuktam ca bhavati | yadi va - adisvarasvabhava sadhauti [38 ] budhaih prakalpita | saiva bhagavati prajna utpannakramayogatah || yadi va iti prabhasvarapadam, manasikara iti svadhistanapadam, athasau manasikarasceti manasikarah | etena manasikaradipadaih acintyaprabhasvara svadhisthana- 15 padam sunyata karunabhinna yuganaddha iyavahisambedanamapaditam bhavatiti | || amanasikaradharah samaptah || 20