365betÓéÀÖ

Advayavajra-samgraha (Sanskrit text and English introduction)

by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words

The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...

Chapter 21 - Amanasikaradhara

Warning! Page nr. 100 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

60 adayavaccasamgrahe 21 | manasikaradharah | namo buddhaya | amanasikara itaca bahavo vipratipannah | tat kasvi- daha apasabdo'yamiti, samase manaskara iti bhavitu- marhati | tatrocyate, tatpuruse krti bahulamiti | [36 ] atra bahulavacanat saptamya'lugiti alukasamase krte 5 amanasikara amanaskarah, tvaci sarah tvaksarah, yudhi - sthirah, etani rupani sampadyante, ato nayamapasabdah | apara aha, hanta laksanasadhitamevedam vacah kim ca siddham | tanna, nanasutratantresu drstatvat aryyasavisayavatara- jnanalakalankaramahayanastatre | amanasikara dharmah 10 kusalah | manasikara dharmma akusalah | tatraiva - avikalpitasankalpa apratisthitamanasa | smrtyamanasikara niralamba namo'stu te || . tatha sravikalpapravesadharanyam bodhisattvo mahasattvah sarvvavikalpanimittani akasagatikani amana si- 15 karatah parivarjjayati | aparaparani granthavistarabhayad na likhyante | idanimaparamahah- 20 1 sautrantikamevedam vacah, nasantikam svacantesu drstatvat | tanna | uktam hi heva tattva patale | [37 ] svarupena na cittam napi cetasam | tatha - 1 bhravyante hi jagat savrvvam manasa ya (sma ) nna bhavyate arthat amanasikareneti gamyate | apara aha,

Warning! Page nr. 101 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

yamanasikaradharah | tantre'pyasti, paraprasajyapratisedhanatro visayatvat abhavo vacyah | tanna prakrantasya pratisedhah | yadi naprasajyam � pratisiyata iti prasajyapratisedhah | yatha asuryampasya rajadara [h | ] ayamartha [:] | svannama ta gupta rajadara 5 yat svayryamapi na pasyantauti | ca na svaryyabhavah krtah | kim nama rajadaranam yat svaryyadarsanam prasajyam tannisiddham | amanasikare'pi nano manasikaranam yad grahyagrahakadi prasaktam tannisidham | na manah, ato na dosah | yada kasvidevam vadati sasvatocchedalaksano mana [si ]karah sammato 10 bhagavata | tadocyate, sasvatocchedadih manasikaro va'manasikarah | etena savvisangahanih kriyate manasikarasabdeneti | tathacoktam bhagavata, avikalpa - pravesadharanyam - kena karanena kulaputra ! avikalpa- dhaturamanasikara ityucyate sarvvavikalpanimittasamati- 15 krantatamupadayeti | ete sarvvavikalpasamati [37 ]- kamata darsita bhavati amanasikarasabdeneti | paryu- dasapakse'pi na dosah, abrahmanamanayetyukte brahmana- sadrsasya ksaciyaderanayanam bhavati, na tu vijatiyasya katadeh | acapi nihsvabhavavedanasya samsthitih krta ( : ) | 20 etena mayopamaddayavada [:] sthito bhavet | kuta ucchedavada- prasanga iti ? yadi catra najo vyutpattiraca kriyate akara- pradhano manasikarah sakaparthivavat madhyapadaleाpisamasah, etena yavan manasikarah sarvvamanutpadatmaka ityarthah | 25 kva nirdistam bhagavata anutpadakarako akara iti ? tad yatha uktam ca hevaje mantrapatale, akaromukham sarvvadharma-

Warning! Page nr. 102 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 10 62 vyaddayavajrasamgraha namadyanutpannatvat ityadi | asyarthah sarvvadharmanam adyanupannatvat akaro mukham pradhanam ityakarastva- nutpannalaksanah yo'grah | tatha ca namasangautau h - - akarah sarvvavarnagro maharthah paramaksarah | mahaprano hyanutpadi vagudaharavarjitah || iti | yadi va akaro'ca nairatmyavijam tatha ca heva aleradi neradi nairatmyeti | etena sarvvamanasi - karo'natmako'svabhava ityuktam ca bhavati | yadi va - adisvarasvabhava sadhauti [38 ] budhaih prakalpita | saiva bhagavati prajna utpannakramayogatah || yadi va iti prabhasvarapadam, manasikara iti svadhistanapadam, athasau manasikarasceti manasikarah | etena manasikaradipadaih acintyaprabhasvara svadhisthana- 15 padam sunyata karunabhinna yuganaddha iyavahisambedanamapaditam bhavatiti | || amanasikaradharah samaptah || 20

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: