Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 76
End. ( 70 ) rtuh soड़sayaminyascata svastasu garhitah | putrastasvapi ya yugma yugma kanyakapradah || tyaktva candramasam dustam magham mulam vihaya ca | ssucih samniviset patnim pumsamartho visesata || sucim putram prastuyeta purusarthaprasadhakam || ityadi manvadimunipranita- sastrapranite pathi varttamanah | na badhyate kalmasakarmmapasaih sriramacandrasya padam sameti || ... ... Colophon. mantra caita- iti prakataguptatarasampradaya kula kaulottara nirgarvvara hasyatipara para rahasyati- purvvarahasyacintyaprabhavavat-tararahasye sragamasastre vedagarbhavamsiya-ratriya- mahamahopadhyaya sriyuta kisoratmajasriyuta rajendradvijaviracite nyadivivecano nama dvavimsattamah paricchedah || samaptasvayam granyah | vedagarbhah sulapanistatha vidyapatih smrtah | khyato dhanapatirviprah krsnanando mahasayah || cailokyanatho vikhyato ramanandastatha smrtah | vamsidasah suto viprakisoro'pi mahasayah | rajendra iti vikhyato gurudevarcane ratah || yatrasid vedagarbho jagati ... ... vidyapativa krsnanandastanujastadabhinavasutah srilacailokyanathah | ramanandastadiyastanaya duha ca tannandano vamsidasa (?) statputrah srikisoro'sya tanaya iha srilarajendra sarma | tenaivedam prayatnat gurucarana 600 samsare duhkhasare sakalasukhakaram tarinitatvamuktam ... I yat samsevya trilokimapi vasayati vyambakah syacca saksat || samaptasvayam granthah likhitam ... san 1225 sala | visayah | yatra prathamadvitiyatatiyaparicchedesu pratah krtya- gurustotradinirnayah | maturthe khanadividhanam | pancame sthanadisodhanaprakaranam | sasthe pranayamavidhanam | saptame bhuta-