Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 258
238 Colophon. ityalankarakaustubhe dosapradarsano nama dasamah kiranah || samaptasvayam granthah | visayah | srimatah karnapurasya caranavanisam bhaje | nimmitah krsnakantharhe '| yenalankarakaustubhah || subhamastu sakabdah 1681 | maghave ca site pakse caturdasyam gurau dine | sasivakhutukrsna + sankhya samvatsaragate || - 1 prathamakirane, - kavyasya sariradikharupam | kavyalaksanam | prakasamatadusanam | darpana- mataksepah | vamanamatadusanam | kavyatvajatih| kavilaksanam | vijalaksanam | pratibha- laksanam | kavyabhedah | kavyasya prayojanadikathananca | 9 ye, -sabdakharupam | varnanam nityatvam | nadavinduprabhrtinamutpattiprakarah | sphota- vadah | jatyadina sabdabhedakathanam | vacakah sabdah | abhidhavicarah | yogarudha- dayah | pratyayasaktivicarah | samasasaktinirupanam | siddhasadhyadibhedakathanam | laksanalaksanam | tadvicarah | saropa| sadhyavasanika | upadanalaksana | gudhavyangapra laksana | gatavyangaya | vyaktavyangaya | vyanjanapecanadivicarah | arthadinam vyanjakatvam | samyogadayah | asamlaksyakramavyangadayah | 3 ye, -dhvanilaksanatadbhedadikathanam | kaviprodhe | ktesvaturvidhyakathanam | cavivaksita- vacyadhvanih | arthantarasankramita vacyadhvanih | atyantatiraskrtavacyadhvanih | viva- citanyaparavacyadhvanih | samlaksyakramavyangapradhvanih | sabdasaktyudbhavadhvanih | arthasaktyu - dbhavadayasca | 4 the, gunibhutavyangakathanam | tatra sphutam | aparankam | vacyapraposakam | kastagamyam | sandigdhapradhanyadini ca | 5 me, -- rasalaksanam | sthayivibhavadinam laksanam | bhojamatena vatsalya premarasayo- rlaksanam | ratyadilaksanam | rasakharupavicarah | tatrayam sarah, - citreाtkirnabhirupa- pratimadisu imau ramalaksmanau ramo'yam sitasokakulah, simho'yam mrgopaghatakah- smasanamidam savasamuhardra mamsadisangalamiti krtrimesvapi tesu vibhavadisu cakra- trimavat pratiyamanesu svagatarasavasanaghautarajastamastaya khacchataresu sacetasam cetahsu eka eva cyanando jayate sa eva rasah, kinca ekasyaiva upadhibhedena ratyadi- rupadesa iti | viradinam laksanam | bhaktirasalaksanam | sambhogavipralambha | purva- ragadinam laksanam | dasadasakathanam | nayakadilaksanam | nayaka sahayanirupanam | sattvajagunakirttanam | nayikabhedakathanam | jyasamalankarah | mugdhamadhyaprabhrtina- mingitani | sakhipriyasakhyadinam laksanam | uddipanavibhavah | anubhavah | tatra sattvikabhavah | sandhisaralatadayah | vyabhicarinah | I