Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 86
76 Beginning. vande krsnapadaravindayugalam yasmin kurangidrsam vaksojapranayikrte vilasati snigdho'ngaragah svatah | kasmauram talasonimoparitanah kasturikam naulima srikhandam nakhacandrakantilahari nirvyajamatanvate || 1 || sonastrigdhangulidalakulam jataragam paragaih sriradhayah stanamukulayoh kunkumatodarupaih | bhaktasraddhamadhunakhamahahpunja kinjalkajalam janghanalam caranakamalam patu nah putanareh || 2 || madhuyyairmadhubhih sugandhi bhajanasvanambujanam vanam karunyagtatanirjharairupacitah satpremahemacalah | bhaktambhodharadhoranivijayinau niskampasampavali- devo nah kuladaivatam vijayatam caitanyakrsno harih || 3 || namasyamo'syaiva priyaparijanan vatsalahrdah prabhoradvaitadaunapi jagadghaughaksayakrtah | samanapremanah samagunaganastulya karunah svarupadya ye'mau sarasamadhurastanapi numah || 4 || gururnah srinathabhidhamavanidevancayavisu numo bhusaratnam bhuva iva vibhorasya dayitam | - laksiravakaratandavanasahah kathakhadam labdhva jagati na janah kvapi ramate || 5 || gate svakhabhistam padamaharu caitanyabhagavat- parivare pascadgatavati ca tasmin nijapadam | vilupta vaidagdhau pranayarasarautirvigalita niralambo jatah sukavikavitayah parimalah || 6 || nava stavam kim karavani vani pranau na vaktum ksamate tvadiham yatah subadeva tanosi manam tvamanyatha santamapi ksinosi || 7 || yatmanah priyataya tanubhajam natmanah krtisu dusanadrsthih | sarvvatastimiramasyati dipo natmanalatisiram vinihanti || 7 || nirmale'pi sujanah svacitte dosameva puratah prathayante | ujjvale'pi sati dhamni purastan dhumameva vamati sphutamanih || 9 ||