Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 87
77 End. arthadiparyyokalanam vinapi prahladayante sukavervacamsi | vinavagahadapi drstimatranmanah punantyeva hi pusyanamyah || 10 || tavatpadani jayante niddaisani prthak prthak| yavat svarasanavacya tani prasnati no kavih || 11 || nirmalayasi bhuvanatalam satataksiptena paramalena | khalarasane sammarjjani tadapi ca bhautirbhavatsyarse || 12 || na lavo'pi lavena ca vyathayah paristaddau vidunoti yasya janah | na khallo na khalo mato'nyastamabaddhah kila kena samtyajeyuh || 13 || anandavrndavananamadheyam campumimam krsnacaritracitram | manovinodaya rasagrahanam cakre svamodaya ca karnapurah || 14 || ityadi | sthito vrndaranye satatamapi tabhirmadhupurim gatascasam tadvadviraharujamapyaracitavan | ato'tarkaisvaryye purumahimani sribhagavati vrajesvaryyah sunau na kimapi vicitram vilasati || caitanyakrsnakarunoditavagvibhuti - stanmatrajivanadhanasya janasya putrah | srinathapadakamalasmrtisadabuddhi- svampumimam racitavan kavikarnapurah || Colophon. ityanandavrndavane kaisoralilalatavistare dvavimsatitamah stavakah || sama- tascayamanandavrndavanabhidho granthah || ' visayah | bhagaballaulavarnanatmako dvavimsatibhih stavakairgumphito'yam granthah | tatra 1 prathamasta- vake, vrndavanavarnanam | 2ye, srikrsnajanmotsavadivarnanam | iye, putanabadhah | yasodarodanam | mathu- rato nandasyagamanavarnananca | 4the, sakatatanavarttavivarttanam | 5me, jrmbhana-ringana-namakarana-navani- tapaksarana-srsaksanavisvarupadarsanakathanani | 6 the, bhaetasphotana - damabandhana- yamalarjunamocana-phala- kramanakaurttanani | 7me, vatsasurahanana pulinabhojana-brahmamohanavivaranam | 8me, yugapat paugandakai- soralaulavarnanam | tatra brajasundaraunam purvvaragavarnanam | kandukakrauda़ा | dhenukasuranipatananca | lme, gokulavyakulata, srikrsnasya kaliyanagasirasi natanadikanca | 10 me, srikrsnasya radhamandire nimantranaskhaukarakautukavarnanam | 11se, grauymavarnanam | pralambasurabadhah | saradvarnanam | gopinam venu- ganakarnanam | srikrsnena samam radhaya vilasavarnanadikanca | 12se, vastraharanam | 13se, yajnapatni- jananugrahakaurttanadi | 14se, vasantotsavavarnanam | 15se, govarddhanadharanadikam | 16se, brahmalo- 1