365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

102 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 102 has not been proofread.

94
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VIII., No. 1
मात्स्ये नारदमहापुराण� चेदृक् समुपलभ्यते-
वाराहकल्पवृत्तान्तमधिकृत्य पराशरः �
यत्प्राह धर्मानखिलांस्तदुक्तं वैष्णव� विदु� �
त्रयोविंशतिसाहस्रं तत्प्रमाणं विदुर्बुधा� � इत� मात्स्ये ५३
नारदपुराणे - शृणु वत्स प्रवक्ष्यामि पुराणं वैष्णव� महत् �
त्रयोविंशत� साहस्र� सर्वपातकनाशनम् �
यत्रादिभाग� निर्दिष्टा� षडंशाः शक्तिजेन � �
एव� प्रचलितविष्णुपुराणनाम्ना प्रसिद्धविष्णुपुराणे यथ� षडंशस्थविषया
विद्यन्त� तथैव सूचिकायामप� निर्दिष्टम� � तत� उत्तरभागविषयसूचिका एव� विद्यत� -
उत्तरभाग� -
अत� परस्तु सूते� शौनकादिभिरादरात् �
पृष्टे� चोदिता� शश्वद्विष्णुधर्मोत्तराह्वयाः ||
नानाधर्मकथाः पुण्या व्रतान� नियम� यमाः �
धर्मशास्त्रं चार्थशास्त्र� वेदान्तं ज्योतिषं तथ� �
इत्यादिप्रकारे� विष्णुधर्मोत्तरपुराणस्थविषयान् संसूच्यान्ते�
एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहम� � इत्युपसंहृतम� �
एतत्प्रदर्शनेनेत्थ� संसाध्यत� नारदपुराणप्रोक्त विष्णुपुराणसूच� कासमये
विष्णुपुराणं षडंशात्मकं विष्णुधर्मोत्तरं चैकस्यैव पुराणस्य षडंशात्मकः पूर्वभाग�,
विष्णुधर्मोत्तराख्यनानाधर्मकथा - ज्योतिषादिरू� उत्तरभाग�, एव� � मिलित्वैकमिव
विष्णु पुराणनाम्न� व्यवह्रियमाण� त्रयोविंशतिसहस्रश्लोकात्मक� पुराणमासीत् �
श्रीशङ्कराचार्याणा� समयत� पूर्वमेव नारदपुराणसूचिकाप्रदर्शितव्यवस्था लुप्ता लोकाना�
स्मृतिषथान्निर्गतेति � वक्तुं शक्यते � यत� श्रीशङ्कराचार्यैर्विष्णुपुराणं विष्णुधर्म�-
त्तरपुराणं � भिन्नत्वेनाङ्गीकृतम� � तैर्विष्णुसहस्रनामभाष्ये लिखितम� [mātsye nāradamahāpurāṇe cedṛk samupalabhyate-
vārāhakalpavṛttāntamadhikṛtya parāśara� |
yatprāha dharmānakhilāṃstadukta� vaiṣṇava� vidu� ||
trayoviṃśatisāhasra� tatpramāṇa� vidurbudhā� || iti mātsye 53
nāradapurāṇe - śṛṇu vatsa pravakṣyāmi purāṇa� vaiṣṇava� mahat |
trayoviṃśati sāhasra� sarvapātakanāśanam |
yatrādibhāge nirdiṣṭā� ṣaḍaṃśāḥ śaktijena ha ||
eva� pracalitaviṣṇupurāṇanāmnā prasiddhaviṣṇupurāṇe yathā ṣaḍaṃśasthaviṣayā
vidyante tathaiva sūcikāyāmapi nirdiṣṭam | tata� uttarabhāgaviṣayasūcikā eva� vidyate -
uttarabhāge -
ata� parastu sūtena śaunakādibhirādarāt |
pṛṣṭena coditā� śaśvadviṣṇudharmottarāhvayā� ||
nānādharmakathā� puṇyā vratāni niyamā yamā� |
dharmaśāstra� cārthaśāstra� vedānta� jyotiṣa� tathā |
ityādiprakāreṇa viṣṇudharmottarapurāṇasthaviṣayān saṃsūcyānte�
etadviṣṇupurāṇa� vai sarvaśāstrārthasaṃgraham || ityupasaṃhṛtam |
etatpradarśanenettha� saṃsādhyate nāradapurāṇaprokta viṣṇupurāṇasūci kāsamaye
viṣṇupurāṇa� ṣaḍaṃśātmaka� viṣṇudharmottara� caikasyaiva purāṇasya ṣaḍaṃśātmaka� pūrvabhāga�,
viṣṇudharmottarākhyanānādharmakathā - jyotiṣādirūpa uttarabhāga�, eva� ca militvaikamiva
viṣṇu purāṇanāmnā vyavahriyamāṇa� trayoviṃśatisahasraślokātmaka� purāṇamāsīt |
śrīśaṅkarācāryāṇāṃ samayata� pūrvameva nāradapurāṇasūcikāpradarśitavyavasthā luptā lokānā�
smṛtiṣathānnirgateti ca vaktu� śakyate | yata� śrīśaṅkarācāryairviṣṇupurāṇa� viṣṇudharmo-
ttarapurāṇa� ca bhinnatvenāṅgīkṛtam | tairviṣṇusahasranāmabhāṣye likhitam
]
"विष्णुपुरा-
णान्ते श्रीपराशरेणोपसंहृतम् � [ṣṇܱܰ-
ṇānte śrīparāśareṇopasaṃhṛtam |
]
'यस्मिन्न्यस्तमतिरिति [yasminnyastamatiriti]इत� प्रचलिते विष्णुपुरा�-
नाम्ना प्रसिद्ध� षडंशात्मके सप्तसहस्रपरिमितश्लोकात्मके पुराणे [iti pracalite viṣṇupurāṇa-
nāmnā prasiddhe ṣaḍaṃśātmake saptasahasraparimitaślokātmake purāṇe
]
"यस्मिन्न्यस्तमति� [ⲹԲԲⲹٲپ� ] "
श्लोकः षष्ठांशस्याष्टमाध्याये पञ्चपञ्चाशत्सङख्याको विद्यतेऽर्थादन्त� एवास्त� � एव� �
[śloka� ṣaṣṭhāṃśasyāṣṭamādhyāye pañcapañcāśatsaṅakhyāko vidyate'rthādante evāsti | eva� ca
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: