Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
102 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
94
पुराणम� - [purāṇam - ] ʱĀ
[Vol. VIII., No. 1
मात्स्ये नारदमहापुराण� चेदृक् समुपलभ्यते-
वाराहकल्पवृत्तान्तमधिकृत्य पराशरः �
यत्प्राह धर्मानखिलांस्तदुक्तं वैष्णव� विदु� �
त्रयोविंशतिसाहस्रं तत्प्रमाणं विदुर्बुधा� � इत� मात्स्ये ५३
नारदपुराणे - शृणु वत्स प्रवक्ष्यामि पुराणं वैष्णव� महत् �
त्रयोविंशत� साहस्र� सर्वपातकनाशनम् �
यत्रादिभाग� निर्दिष्टा� षडंशाः शक्तिजेन � �
एव� प्रचलितविष्णुपुराणनाम्ना प्रसिद्धविष्णुपुराणे यथ� षडंशस्थविषया
विद्यन्त� तथैव सूचिकायामप� निर्दिष्टम� � तत� उत्तरभागविषयसूचिका एव� विद्यत� -
उत्तरभाग� -
अत� परस्तु सूते� शौनकादिभिरादरात् �
पृष्टे� चोदिता� शश्वद्विष्णुधर्मोत्तराह्वयाः ||
नानाधर्मकथाः पुण्या व्रतान� नियम� यमाः �
धर्मशास्त्रं चार्थशास्त्र� वेदान्तं ज्योतिषं तथ� �
इत्यादिप्रकारे� विष्णुधर्मोत्तरपुराणस्थविषयान् संसूच्यान्ते�
एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहम� � इत्युपसंहृतम� �
एतत्प्रदर्शनेनेत्थ� संसाध्यत� नारदपुराणप्रोक्त विष्णुपुराणसूच� कासमये
विष्णुपुराणं षडंशात्मकं विष्णुधर्मोत्तरं चैकस्यैव पुराणस्य षडंशात्मकः पूर्वभाग�,
विष्णुधर्मोत्तराख्यनानाधर्मकथा - ज्योतिषादिरू� उत्तरभाग�, एव� � मिलित्वैकमिव
विष्णु पुराणनाम्न� व्यवह्रियमाण� त्रयोविंशतिसहस्रश्लोकात्मक� पुराणमासीत् �
श्रीशङ्कराचार्याणा� समयत� पूर्वमेव नारदपुराणसूचिकाप्रदर्शितव्यवस्था लुप्ता लोकाना�
स्मृतिषथान्निर्गतेति � वक्तुं शक्यते � यत� श्रीशङ्कराचार्यैर्विष्णुपुराणं विष्णुधर्म�-
त्तरपुराणं � भिन्नत्वेनाङ्गीकृतम� � तैर्विष्णुसहस्रनामभाष्ये लिखितम� [mātsye nāradamahāpurāṇe cedṛk samupalabhyate-
vārāhakalpavṛttāntamadhikṛtya parāśara� |
yatprāha dharmānakhilāṃstadukta� vaiṣṇava� vidu� ||
trayoviṃśatisāhasra� tatpramāṇa� vidurbudhā� || iti mātsye 53
nāradapurāṇe - śṛṇu vatsa pravakṣyāmi purāṇa� vaiṣṇava� mahat |
trayoviṃśati sāhasra� sarvapātakanāśanam |
yatrādibhāge nirdiṣṭā� ṣaḍaṃśāḥ śaktijena ha ||
eva� pracalitaviṣṇupurāṇanāmnā prasiddhaviṣṇupurāṇe yathā ṣaḍaṃśasthaviṣayā
vidyante tathaiva sūcikāyāmapi nirdiṣṭam | tata� uttarabhāgaviṣayasūcikā eva� vidyate -
uttarabhāge -
ata� parastu sūtena śaunakādibhirādarāt |
pṛṣṭena coditā� śaśvadviṣṇudharmottarāhvayā� ||
nānādharmakathā� puṇyā vratāni niyamā yamā� |
dharmaśāstra� cārthaśāstra� vedānta� jyotiṣa� tathā |
ityādiprakāreṇa viṣṇudharmottarapurāṇasthaviṣayān saṃsūcyānte�
etadviṣṇupurāṇa� vai sarvaśāstrārthasaṃgraham || ityupasaṃhṛtam |
etatpradarśanenettha� saṃsādhyate nāradapurāṇaprokta viṣṇupurāṇasūci kāsamaye
viṣṇupurāṇa� ṣaḍaṃśātmaka� viṣṇudharmottara� caikasyaiva purāṇasya ṣaḍaṃśātmaka� pūrvabhāga�,
viṣṇudharmottarākhyanānādharmakathā - jyotiṣādirūpa uttarabhāga�, eva� ca militvaikamiva
viṣṇu purāṇanāmnā vyavahriyamāṇa� trayoviṃśatisahasraślokātmaka� purāṇamāsīt |
śrīśaṅkarācāryāṇāṃ samayata� pūrvameva nāradapurāṇasūcikāpradarśitavyavasthā luptā lokānā�
smṛtiṣathānnirgateti ca vaktu� śakyate | yata� śrīśaṅkarācāryairviṣṇupurāṇa� viṣṇudharmo-
ttarapurāṇa� ca bhinnatvenāṅgīkṛtam | tairviṣṇusahasranāmabhāṣye likhitam ] "विष्णुपुरा-
णान्ते श्रीपराशरेणोपसंहृतम् � [ṣṇܱܰ-
ṇānte śrīparāśareṇopasaṃhṛtam | ] 'यस्मिन्न्यस्तमतिरिति [yasminnyastamatiriti] � इत� प्रचलिते विष्णुपुरा�-
नाम्ना प्रसिद्ध� षडंशात्मके सप्तसहस्रपरिमितश्लोकात्मके पुराणे [iti pracalite viṣṇupurāṇa-
nāmnā prasiddhe ṣaḍaṃśātmake saptasahasraparimitaślokātmake purāṇe ] "यस्मिन्न्यस्तमति� [ⲹԲԲⲹٲپ� ] "
श्लोकः षष्ठांशस्याष्टमाध्याये पञ्चपञ्चाशत्सङख्याको विद्यतेऽर्थादन्त� एवास्त� � एव� �
[śloka� ṣaṣṭhāṃśasyāṣṭamādhyāye pañcapañcāśatsaṅakhyāko vidyate'rthādante evāsti | eva� ca
]
