365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

101 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 101 has not been proofread.

Jan. 1966] श्रीनारदपुराणम� [śī岹ܰṇa ] 93 कथमत्यल्पं प्रायस्त्रिसहस्रश्लोकात्मकमिदमित्यवश्य� मुद्रक संपादकयोश्चेतस� संदे�
उदियादेव � अनेनेत्थ� कल्प्यते स्वरुच्यनुसारं केनचित्स्वपारायण� कर्तुं बृहन्नार-
दीयपुराणादियदध्यायश्लोकात्मक� भागं विलिख्� [kathamatyalpa� prāyastrisahasraślokātmakamidamityavaśya� mudraka saṃpādakayoścetasi saṃdeha
udiyādeva | anenettha� kalpyate svarucyanusāra� kenacitsvapārāyaṇa� kartu� bṛhannāra-
dīyapurāṇādiyadadhyāyaślokātmaka� bhāga� vilikhya
]
"पञ्चविंशत्साहस्री [貹ñṃśaٲ󲹲ī] " इत� विरुद्�-
इलोक� निष्कास्� � स्वकार्य� संपादितं स्यात्तदेव मुरादाबादनगरस्थमुद्र� संपा�-
काभ्यामुपलब्धं भवेत� � तदेव भाषाटीकायुतं सर्वत्� लब्धप्रचार� नारदपुराणं
महापुराणान्तर्भूतमित� मत्व� प्रवचनपारायणपरम्परायां भ्रमेण स्वीकृतं सल्लब्धप्रतिष्ठं
जातमित� मन्य� � एव� विद्वत्स� द्वितीयो भ्रमोऽयमासीत् बृहन्नारदीयं ना� पुराणं
मुरादाबा� मुद्रितपुराणापेक्षया बृहद्विद्यते परन्तु तदुपपुराणं महापुराण� तु संप्रत�
नोपलभ्यत एवेत� � यथ� मत� पाश्चात्यविदुष� डा� विलसन् महोदयस्यासीत् �
परन्तु वस्तुत� बृहच्छब्दो � परिमाणबोधक� किन्तु पूर्वप्रदर्शितमात्स्यनारदपुराणोक्त-
नारदपुराणलक्षणेनैतन्नारदपुराणं पद्मपुराणं यथ� पाद्मकल्पे काले श्रावितं तथैव
बृहत्संज्ञककल्पे श्रावितमित्यर्थस्य बोधक� बृहत्पदम� � इद� विस्तर� एतदर्थ�
कथित� प्रचलि� श्रमनिवारार्थमेव �
उपपुराणेऽप्येक� नारदपुराणं समुपलभ्यते, यथासूतसंहितायामुपपुराणगणना-
प्रसङ्गे लिखितं समुपलभ्यते-
षष्ठ� तु नारदीयाख्यं कापिलं सप्तमं विदु� � इत� � आस्तामिदम् �
इतरपुराणापेक्षया नारदपुराणे सर्वपुराणाना� लक्षणैःस� प्रतिपाद्यविषयाणां प्रायो
मुख्यांशानां सूचिका, अध्याय� श्लोकाना� बोधिका यदिस्यात्पाद - पूर्वोत्तर भागव्यवस्थ�
सापि वर्णिताऽस्ति � ते� संप्रत� समुपलभ्यमानेषु महापुराणेष� कियन्तोंशा�
प्राचीना� कियन्तश्� नवीना� संप्रदायाभिमानिभिः संयोजिता�, लुप्ताश्चेति सम्यक्तय�
ज्ञातु� शक्यते � यद्यपि मत्स्यादिपुराणेष� केषुचित्पुराणलक्षणान� कस्मिन� कल्प�
कस्य पुराणस्य प्रादुर्भावोऽतिसंक्षेपेण स्वरूपादिक� चास्ते, परन्तु नारदपुराणतुलनय�
तदतीवसंक्षिप्तमस्त� � केचन नारदपुराणस्य पुराणाना� विषयसूचिका � प्राचीना
किन्तु नवीना केनचिन्निर्माय योजितेति वदन्ति � अत� सूचिकाया� प्राचीनत्व� विचा�-
करणमत्यावश्यकं ते� नारदमहापुराणस्� प्राचीनत्व� तत्र निर्दिष्टाना� पुराणाना�
ततोऽप्यतिप्राचीनत्व� संसिध्येत् � अतस्तदेव प्रारभ्यते � विष्णुपुराणस्य लक्षणादिकं
[iti viruddha-
iloka� niṣkāsya ca svakārya� saṃpādita� syāttadeva murādābādanagarasthamudraka saṃpāda-
kābhyāmupalabdha� bhavet | tadeva bhāṣāṭīkāyuta� sarvatra labdhapracāra� nāradapurāṇa�
mahāpurāṇāntarbhūtamiti matvā pravacanapārāyaṇaparamparāyā� bhrameṇa svīkṛta� sallabdhapratiṣṭha�
jātamiti manye | eva� vidvatsu dvitīyo bhramo'yamāsīt bṛhannāradīya� nāma purāṇa�
murādābāda mudritapurāṇāpekṣayā bṛhadvidyate parantu tadupapurāṇa� mahāpurāṇa� tu saṃprati
nopalabhyata eveti | yathā mata� pāścātyaviduṣo ḍ�0 vilasan mahodayasyāsīt |
parantu vastuta� bṛhacchabdo na parimāṇabodhaka� kintu pūrvapradarśitamātsyanāradapurāṇokta-
nāradapurāṇalakṣaṇenaitannāradapurāṇa� padmapurāṇa� yathā pādmakalpe kāle śrāvita� tathaiva
bṛhatsaṃjñakakalpe śrāvitamityarthasya bodhaka� bṛhatpadam | ida� vistarata etadartha�
kathita� pracalita śramanivārārthameva |
upapurāṇe'pyeka� nāradapurāṇa� samupalabhyate, yathāsūtasaṃhitāyāmupapurāṇagaṇanā-
prasaṅge likhita� samupalabhyate-
ṣaṣṭha� tu nāradīyākhya� kāpila� saptama� vidu� || iti | āstāmidam |
itarapurāṇāpekṣayā nāradapurāṇe sarvapurāṇānā� lakṣaṇaiḥsaha pratipādyaviṣayāṇāṃ prāyo
mukhyāṃśānā� sūcikā, adhyāya� ślokānā� bodhikā yadisyātpāda - pūrvottara bhāgavyavasthā
sāpi varṇitā'sti | tena saṃprati samupalabhyamāneṣu mahāpurāṇeṣu kiyantoṃśāḥ
prācīnā� kiyantaśca navīnā� saṃpradāyābhimānibhi� saṃyojitā�, luptāśceti samyaktayā
jñātu� śakyate | yadyapi matsyādipurāṇeṣu keṣucitpurāṇalakṣaṇāni kasmin kalpe
kasya purāṇasya prādurbhāvo'tisaṃkṣepeṇa svarūpādika� cāste, parantu nāradapurāṇatulanayā
tadatīvasaṃkṣiptamasti | kecana nāradapurāṇasya purāṇānā� viṣayasūcikā na prācīnā
kintu navīnā kenacinnirmāya yojiteti vadanti | ata� sūcikāyā� prācīnatve vicāra-
karaṇamatyāvaśyaka� tena nāradamahāpurāṇasya prācīnatva� tatra nirdiṣṭānā� purāṇānā�
tato'pyatiprācīnatva� saṃsidhyet | atastadeva prārabhyate | viṣṇupurāṇasya lakṣaṇādika�
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: