Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
101 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan. 1966] श्रीनारदपुराणम� [śī岹ܰṇa ] 93 कथमत्यल्पं प्रायस्त्रिसहस्रश्लोकात्मकमिदमित्यवश्य� मुद्रक संपादकयोश्चेतस� संदे�
उदियादेव � अनेनेत्थ� कल्प्यते स्वरुच्यनुसारं केनचित्स्वपारायण� कर्तुं बृहन्नार-
दीयपुराणादियदध्यायश्लोकात्मक� भागं विलिख्� [kathamatyalpa� prāyastrisahasraślokātmakamidamityavaśya� mudraka saṃpādakayoścetasi saṃdeha
udiyādeva | anenettha� kalpyate svarucyanusāra� kenacitsvapārāyaṇa� kartu� bṛhannāra-
dīyapurāṇādiyadadhyāyaślokātmaka� bhāga� vilikhya ] "पञ्चविंशत्साहस्री [貹ñṃśaٲī] " इत� विरुद्�-
इलोक� निष्कास्� � स्वकार्य� संपादितं स्यात्तदेव मुरादाबादनगरस्थमुद्र� संपा�-
काभ्यामुपलब्धं भवेत� � तदेव भाषाटीकायुतं सर्वत्� लब्धप्रचार� नारदपुराणं
महापुराणान्तर्भूतमित� मत्व� प्रवचनपारायणपरम्परायां भ्रमेण स्वीकृतं सल्लब्धप्रतिष्ठं
जातमित� मन्य� � एव� विद्वत्स� द्वितीयो भ्रमोऽयमासीत् बृहन्नारदीयं ना� पुराणं
मुरादाबा� मुद्रितपुराणापेक्षया बृहद्विद्यते परन्तु तदुपपुराणं महापुराण� तु संप्रत�
नोपलभ्यत एवेत� � यथ� मत� पाश्चात्यविदुष� डा� विलसन् महोदयस्यासीत् �
परन्तु वस्तुत� बृहच्छब्दो � परिमाणबोधक� किन्तु पूर्वप्रदर्शितमात्स्यनारदपुराणोक्त-
नारदपुराणलक्षणेनैतन्नारदपुराणं पद्मपुराणं यथ� पाद्मकल्पे काले श्रावितं तथैव
बृहत्संज्ञककल्पे श्रावितमित्यर्थस्य बोधक� बृहत्पदम� � इद� विस्तर� एतदर्थ�
कथित� प्रचलि� श्रमनिवारार्थमेव �
उपपुराणेऽप्येक� नारदपुराणं समुपलभ्यते, यथासूतसंहितायामुपपुराणगणना-
प्रसङ्गे लिखितं समुपलभ्यते-
षष्ठ� तु नारदीयाख्यं कापिलं सप्तमं विदु� � इत� � आस्तामिदम् �
इतरपुराणापेक्षया नारदपुराणे सर्वपुराणाना� लक्षणैःस� प्रतिपाद्यविषयाणां प्रायो
मुख्यांशानां सूचिका, अध्याय� श्लोकाना� बोधिका यदिस्यात्पाद - पूर्वोत्तर भागव्यवस्थ�
सापि वर्णिताऽस्ति � ते� संप्रत� समुपलभ्यमानेषु महापुराणेष� कियन्तोंशा�
प्राचीना� कियन्तश्� नवीना� संप्रदायाभिमानिभिः संयोजिता�, लुप्ताश्चेति सम्यक्तय�
ज्ञातु� शक्यते � यद्यपि मत्स्यादिपुराणेष� केषुचित्पुराणलक्षणान� कस्मिन� कल्प�
कस्य पुराणस्य प्रादुर्भावोऽतिसंक्षेपेण स्वरूपादिक� चास्ते, परन्तु नारदपुराणतुलनय�
तदतीवसंक्षिप्तमस्त� � केचन नारदपुराणस्य पुराणाना� विषयसूचिका � प्राचीना
किन्तु नवीना केनचिन्निर्माय योजितेति वदन्ति � अत� सूचिकाया� प्राचीनत्व� विचा�-
करणमत्यावश्यकं ते� नारदमहापुराणस्� प्राचीनत्व� तत्र निर्दिष्टाना� पुराणाना�
ततोऽप्यतिप्राचीनत्व� संसिध्येत् � अतस्तदेव प्रारभ्यते � विष्णुपुराणस्य लक्षणादिकं
[iti viruddha-
iloka� niṣkāsya ca svakārya� saṃpādita� syāttadeva murādābādanagarasthamudraka saṃpāda-
kābhyāmupalabdha� bhavet | tadeva bhāṣāṭīkāyuta� sarvatra labdhapracāra� nāradapurāṇa�
mahāpurāṇāntarbhūtamiti matvā pravacanapārāyaṇaparamparāyā� bhrameṇa svīkṛta� sallabdhapratiṣṭha�
jātamiti manye | eva� vidvatsu dvitīyo bhramo'yamāsīt bṛhannāradīya� nāma purāṇa�
murādābāda mudritapurāṇāpekṣayā bṛhadvidyate parantu tadupapurāṇa� mahāpurāṇa� tu saṃprati
nopalabhyata eveti | yathā mata� pāścātyaviduṣo ḍ�0 vilasan mahodayasyāsīt |
parantu vastuta� bṛhacchabdo na parimāṇabodhaka� kintu pūrvapradarśitamātsyanāradapurāṇokta-
nāradapurāṇalakṣaṇenaitannāradapurāṇa� padmapurāṇa� yathā pādmakalpe kāle śrāvita� tathaiva
bṛhatsaṃjñakakalpe śrāvitamityarthasya bodhaka� bṛhatpadam | ida� vistarata etadartha�
kathita� pracalita śramanivārārthameva |
upapurāṇe'pyeka� nāradapurāṇa� samupalabhyate, yathāsūtasaṃhitāyāmupapurāṇagaṇanā-
prasaṅge likhita� samupalabhyate-
ṣaṣṭha� tu nāradīyākhya� kāpila� saptama� vidu� || iti | āstāmidam |
itarapurāṇāpekṣayā nāradapurāṇe sarvapurāṇānā� lakṣaṇaiḥsaha pratipādyaviṣayāṇāṃ prāyo
mukhyāṃśānā� sūcikā, adhyāya� ślokānā� bodhikā yadisyātpāda - pūrvottara bhāgavyavasthā
sāpi varṇitā'sti | tena saṃprati samupalabhyamāneṣu mahāpurāṇeṣu kiyantoṃśāḥ
prācīnā� kiyantaśca navīnā� saṃpradāyābhimānibhi� saṃyojitā�, luptāśceti samyaktayā
jñātu� śakyate | yadyapi matsyādipurāṇeṣu keṣucitpurāṇalakṣaṇāni kasmin kalpe
kasya purāṇasya prādurbhāvo'tisaṃkṣepeṇa svarūpādika� cāste, parantu nāradapurāṇatulanayā
tadatīvasaṃkṣiptamasti | kecana nāradapurāṇasya purāṇānā� viṣayasūcikā na prācīnā
kintu navīnā kenacinnirmāya yojiteti vadanti | ata� sūcikāyā� prācīnatve vicāra-
karaṇamatyāvaśyaka� tena nāradamahāpurāṇasya prācīnatva� tatra nirdiṣṭānā� purāṇānā�
tato'pyatiprācīnatva� saṃsidhyet | atastadeva prārabhyate | viṣṇupurāṇasya lakṣaṇādika�
]
