Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 8, Part 1 (1966)
103 (of 340)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Jan. 1966] q. श्रीनारदपुराणम� [śī岹ܰṇa ] 95 श्रीशङ्कराचार्या अप� विष्णुपुराणस्य समाप्तिः संप्रत्यस्माभिर्यथ� मन्यते तथैव मन्यन्ते
स्� � तथ� विष्णुसहस्रनामभाष्ये पार्थक्येन नामनिर्देश� विष्णुपुरा�- विष्णुधर्मोत्तराभ्�
प्रमाणान� गृह्णन्तिस्म � एव� � विष्णुपुराणं विष्णुधर्मोत्तरपुराण� � सर्वथा भिन्नमेव
� त्वेकस्यैव ग्रन्थस्� पूर्वोत्तरभागरूपमिति व्यवहारः संप्रत� यथ� प्रचलितः तेषा�
समये तथैवासीत् � अत� नारदपुराणस्थविष्णुपुराणसूचिक� श्रीशङ्कराचार्येभ्यः
परमप्राचीने तत्काल� विस्मृतेति � कथने� भासमानेय� विसङ्गति� परिहर्तु� शक्यते
नान्यथ� � एव� � मत्स्यपुराणोक्ते विष्णुपुराणलक्षण� [śrīśaṅkarācāryā api viṣṇupurāṇasya samāpti� saṃpratyasmābhiryathā manyate tathaiva manyante
sma | tathā viṣṇusahasranāmabhāṣye pārthakyena nāmanirdeśa� viṣṇupurāṇa- viṣṇudharmottarābhya
pramāṇāni gṛhṇantisma | eva� ca viṣṇupurāṇa� viṣṇudharmottarapurāṇa� ca sarvathā bhinnameva
na tvekasyaiva granthasya pūrvottarabhāgarūpamiti vyavahāra� saṃprati yathā pracalita� teṣāṃ
samaye tathaivāsīt | ato nāradapurāṇasthaviṣṇupurāṇasūcikā śrīśaṅkarācāryebhya�
paramaprācīne tatkāle vismṛteti ca kathanena bhāsamāneya� visaṅgati� parihartu� śakyate
nānyathā | eva� ca matsyapurāṇokte viṣṇupurāṇalakṣaṇe ] " त्रयोविंशतिसाहस्� [ٰDZṃśaپ] '' मिति
श्लोकवर्णनमप� पूर्वोत्तरभागरूपमेकमेवपुराणमित� स्वीकारे सङ्गच्छत� � संप्रत� विष्णु-
पुराणनाम्न� प्रसिद्ध� विष्णुपुराणे सप्तसहस्रश्लोक� उपलभ्यन्ते, तथ� विष्णुधर्मोत्त�-
नाम्ना सर्वथा भिन्नत्वेन स्वीक्रियमाण� पुराणे ( व्यङ्कटेश्वरयन्त्रमुद्रिते ) प्रायो विंशति-
सहस्रश्लोक� लभ्यन्ते ( एतच्छुलोकाधिक्यं मूर्तिवर्णनादिना समधिकचतु� सहस्रश्लोक�-
वृद्धमित्यादियथार्थसमालोचनामर्हत� ) � विष्णुधर्मोत्तरे स्थितज्योतिषांशमवलम्ब्�
ब्रह्मगुप्ते� स्वी� ज्यौतिषं लिखितमित� सूर्यसिद्धान्तटीकाकारोक्ति� सङ्गच्छत�, यत�-
नारदपुराणस्थविष्णुपुराणसूचिकायां ज्यौतिषांशोऽस्ति � एव� � नारदपुराणोक्तमत्स्�-
पुराणोक्तविष्णुपुराणलक्षणे� त्रयोविंशतिसहस्रश्लोकात्मक� पूर्वोत्तरभागयुतमेकमेव
पुराणं श्रीशङ्कराचार्यत� पूर्वतरकाल� लोके प्रसिद्धमासीदत� ख्रिस्ताब्दपञ्चशत्या� पूर्वं
नारदपुराणस्थसर्वपुराणसूचिक�, नारदपुराणं तथान्यान� पुराणानि अब्दानां पञ्च�-
तीतः पूर्वं प्रादुर्भूतानि � तु सर्वथार्वाचीनानीति निश्चयेन वक्तुं शक्यते � तत� पूर्वं
कद� प्रादुर्भूतानीति � निश्चयेन वक्तुं शक्यते यतोऽथर्ववेदे पुराणस्य ग्रन्थरूपत्वेन
समुल्लेखोऽस्तीति पूर्वं प्रदर्शितमेव � नारदपुराणस्थसर्वपुराणविषयाणा� महत्या�
सूच्या� सर्वपुराणविषयाणा� प्राचीनत्व- नूतनत्�-प्रक्षेपत्�-निष्कासन न्यूनीकरणत्वाद�
विचारे महानुपयोगो ऽस्तीति निश्चप्रचम� � यथ� विष्णुधर्मोत्तरे नारदपुराणोक्�-
वेदान्तांशोऽत्यल्प उपलभ्यते � नारदपुराणेनानिर्दिष्टा विषय� मूर्तिनिर्माणादयोऽति-
१� [miti
ślokavarṇanamapi pūrvottarabhāgarūpamekamevapurāṇamiti svīkāre saṅgacchate | saṃprati viṣṇu-
purāṇanāmnā prasiddhe viṣṇupurāṇe saptasahasraślokā upalabhyante, tathā viṣṇudharmottara-
nāmnā sarvathā bhinnatvena svīkriyamāṇe purāṇe ( vyaṅkaṭeśvarayantramudrite ) prāyo viṃśati-
sahasraślokā labhyante ( etacchulokādhikya� mūrtivarṇanādinā samadhikacatu� sahasraślokai-
vṛddhamityādiyathārthasamālocanāmarhati ) | viṣṇudharmottare sthitajyotiṣāṃśamavalambya
brahmaguptena svīya jyautiṣa� likhitamiti sūryasiddhāntaṭīkākārokti� saṅgacchati, yato-
nāradapurāṇasthaviṣṇupurāṇasūcikāyā� jyautiṣāṃśo'sti | eva� ca nāradapurāṇoktamatsya-
purāṇoktaviṣṇupurāṇalakṣaṇena trayoviṃśatisahasraślokātmaka� pūrvottarabhāgayutamekameva
purāṇa� śrīśaṅkarācāryata� pūrvatarakāle loke prasiddhamāsīdata� khristābdapañcaśatyā� pūrva�
nāradapurāṇasthasarvapurāṇasūcikā, nāradapurāṇa� tathānyāni purāṇāni abdānā� pañcaśa-
tīta� pūrva� prādurbhūtāni na tu sarvathārvācīnānīti niścayena vaktu� śakyate | tata� pūrva�
kadā prādurbhūtānīti na niścayena vaktu� śakyate yato'tharvavede purāṇasya grantharūpatvena
samullekho'stīti pūrva� pradarśitameva | nāradapurāṇasthasarvapurāṇaviṣayāṇāṃ mahatyā�
sūcyā� sarvapurāṇaviṣayāṇāṃ prācīnatva- nūtanatva-prakṣepatva-niṣkāsana nyūnīkaraṇatvādi
vicāre mahānupayogo 'stīti niścapracam | yathā viṣṇudharmottare nāradapurāṇokta-
vedāntāṃśo'tyalpa upalabhyate | nāradapurāṇenānirdiṣṭā viṣayā mūrtinirmāṇādayo'ti-
1�] �योऽह� सत्त्व� जगच्चेदं सदेवासुरमानुषम� | अविद्यामोहितात्मान� पुरुषा-
भिन्नदर्शिनः इत� विष्णुपुराणे [yo'ha� sattva� jagacceda� sadevāsuramānuṣam | avidyāmohitātmāna� puruṣ�-
bhinnadarśina� iti viṣṇupurāṇe] " इत� [iti ] "पवित्राणां पवित्र� यः [pavitrāṇāṃ pavitra� ya�] � इत�
विष्णुसहस्रनाम दश� श्लोकव्याख्यान� तथ� - [iti
viṣṇusahasranāma daśama ślokavyākhyāne tathā - ] "यच्छन्दमन्ना� यस्य तत्तस्मिन्ने�
वस्तुन� १० [yacchandamannāma yasya tattasminneva
vastuni 10] " इत� विष्णुधर्मोत्तरवचनात� [iti viṣṇudharmottaravacanāt ] "इत� त्रयोदशश्लोकव्याख्या
प्रारम्भ� � एव� यानि नामानि गौणानीति श्लोकव्याख्यायामित� �
[iti trayodaśaślokavyākhyā
prārambhe | eva� yāni nāmāni gauṇānīti ślokavyākhyāyāmiti |
]
