365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 8, Part 1 (1966)

Page:

103 (of 340)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 103 has not been proofread.

Jan. 1966] q. श्रीनारदपुराणम� [śī岹ܰṇa ] 95 श्रीशङ्कराचार्या अप� विष्णुपुराणस्य समाप्तिः संप्रत्यस्माभिर्यथ� मन्यते तथैव मन्यन्ते
स्� � तथ� विष्णुसहस्रनामभाष्ये पार्थक्येन नामनिर्देश� विष्णुपुरा�- विष्णुधर्मोत्तराभ्�
प्रमाणान� गृह्णन्तिस्म � एव� � विष्णुपुराणं विष्णुधर्मोत्तरपुराण� � सर्वथा भिन्नमेव
� त्वेकस्यैव ग्रन्थस्� पूर्वोत्तरभागरूपमिति व्यवहारः संप्रत� यथ� प्रचलितः तेषा�
समये तथैवासीत् � अत� नारदपुराणस्थविष्णुपुराणसूचिक� श्रीशङ्कराचार्येभ्यः
परमप्राचीने तत्काल� विस्मृतेति � कथने� भासमानेय� विसङ्गति� परिहर्तु� शक्यते
नान्यथ� � एव� � मत्स्यपुराणोक्ते विष्णुपुराणलक्षण� [śrīśaṅkarācāryā api viṣṇupurāṇasya samāpti� saṃpratyasmābhiryathā manyate tathaiva manyante
sma | tathā viṣṇusahasranāmabhāṣye pārthakyena nāmanirdeśa� viṣṇupurāṇa- viṣṇudharmottarābhya
pramāṇāni gṛhṇantisma | eva� ca viṣṇupurāṇa� viṣṇudharmottarapurāṇa� ca sarvathā bhinnameva
na tvekasyaiva granthasya pūrvottarabhāgarūpamiti vyavahāra� saṃprati yathā pracalita� teṣāṃ
samaye tathaivāsīt | ato nāradapurāṇasthaviṣṇupurāṇasūcikā śrīśaṅkarācāryebhya�
paramaprācīne tatkāle vismṛteti ca kathanena bhāsamāneya� visaṅgati� parihartu� śakyate
nānyathā | eva� ca matsyapurāṇokte viṣṇupurāṇalakṣaṇe
]
" त्रयोविंशतिसाहस्� [ٰDZṃśaپ󲹲] '' मिति
श्लोकवर्णनमप� पूर्वोत्तरभागरूपमेकमेवपुराणमित� स्वीकारे सङ्गच्छत� � संप्रत� विष्णु-
पुराणनाम्न� प्रसिद्ध� विष्णुपुराणे सप्तसहस्रश्लोक� उपलभ्यन्ते, तथ� विष्णुधर्मोत्त�-
नाम्ना सर्वथा भिन्नत्वेन स्वीक्रियमाण� पुराणे ( व्यङ्कटेश्वरयन्त्रमुद्रिते ) प्रायो विंशति-
सहस्रश्लोक� लभ्यन्ते ( एतच्छुलोकाधिक्यं मूर्तिवर्णनादिना समधिकचतु� सहस्रश्लोक�-
वृद्धमित्यादियथार्थसमालोचनामर्हत� ) � विष्णुधर्मोत्तरे स्थितज्योतिषांशमवलम्ब्�
ब्रह्मगुप्ते� स्वी� ज्यौतिषं लिखितमित� सूर्यसिद्धान्तटीकाकारोक्ति� सङ्गच्छत�, यत�-
नारदपुराणस्थविष्णुपुराणसूचिकायां ज्यौतिषांशोऽस्ति � एव� � नारदपुराणोक्तमत्स्�-
पुराणोक्तविष्णुपुराणलक्षणे� त्रयोविंशतिसहस्रश्लोकात्मक� पूर्वोत्तरभागयुतमेकमेव
पुराणं श्रीशङ्कराचार्यत� पूर्वतरकाल� लोके प्रसिद्धमासीदत� ख्रिस्ताब्दपञ्चशत्या� पूर्वं
नारदपुराणस्थसर्वपुराणसूचिक�, नारदपुराणं तथान्यान� पुराणानि अब्दानां पञ्च�-
तीतः पूर्वं प्रादुर्भूतानि � तु सर्वथार्वाचीनानीति निश्चयेन वक्तुं शक्यते � तत� पूर्वं
कद� प्रादुर्भूतानीति � निश्चयेन वक्तुं शक्यते यतोऽथर्ववेदे पुराणस्य ग्रन्थरूपत्वेन
समुल्लेखोऽस्तीति पूर्वं प्रदर्शितमेव � नारदपुराणस्थसर्वपुराणविषयाणा� महत्या�
सूच्या� सर्वपुराणविषयाणा� प्राचीनत्व- नूतनत्�-प्रक्षेपत्�-निष्कासन न्यूनीकरणत्वाद�
विचारे महानुपयोगो ऽस्तीति निश्चप्रचम� � यथ� विष्णुधर्मोत्तरे नारदपुराणोक्�-
वेदान्तांशोऽत्यल्प उपलभ्यते � नारदपुराणेनानिर्दिष्टा विषय� मूर्तिनिर्माणादयोऽति-
१� [miti
ślokavarṇanamapi pūrvottarabhāgarūpamekamevapurāṇamiti svīkāre saṅgacchate | saṃprati viṣṇu-
purāṇanāmnā prasiddhe viṣṇupurāṇe saptasahasraślokā upalabhyante, tathā viṣṇudharmottara-
nāmnā sarvathā bhinnatvena svīkriyamāṇe purāṇe ( vyaṅkaṭeśvarayantramudrite ) prāyo viṃśati-
sahasraślokā labhyante ( etacchulokādhikya� mūrtivarṇanādinā samadhikacatu� sahasraślokai-
vṛddhamityādiyathārthasamālocanāmarhati ) | viṣṇudharmottare sthitajyotiṣāṃśamavalambya
brahmaguptena svīya jyautiṣa� likhitamiti sūryasiddhāntaṭīkākārokti� saṅgacchati, yato-
nāradapurāṇasthaviṣṇupurāṇasūcikāyā� jyautiṣāṃśo'sti | eva� ca nāradapurāṇoktamatsya-
purāṇoktaviṣṇupurāṇalakṣaṇena trayoviṃśatisahasraślokātmaka� pūrvottarabhāgayutamekameva
purāṇa� śrīśaṅkarācāryata� pūrvatarakāle loke prasiddhamāsīdata� khristābdapañcaśatyā� pūrva�
nāradapurāṇasthasarvapurāṇasūcikā, nāradapurāṇa� tathānyāni purāṇāni abdānā� pañcaśa-
tīta� pūrva� prādurbhūtāni na tu sarvathārvācīnānīti niścayena vaktu� śakyate | tata� pūrva�
kadā prādurbhūtānīti na niścayena vaktu� śakyate yato'tharvavede purāṇasya grantharūpatvena
samullekho'stīti pūrva� pradarśitameva | nāradapurāṇasthasarvapurāṇaviṣayāṇāṃ mahatyā�
sūcyā� sarvapurāṇaviṣayāṇāṃ prācīnatva- nūtanatva-prakṣepatva-niṣkāsana nyūnīkaraṇatvādi
vicāre mahānupayogo 'stīti niścapracam | yathā viṣṇudharmottare nāradapurāṇokta-
vedāntāṃśo'tyalpa upalabhyate | nāradapurāṇenānirdiṣṭā viṣayā mūrtinirmāṇādayo'ti-
1�
]
योऽह� सत्त्व� जगच्चेदं सदेवासुरमानुषम� | अविद्यामोहितात्मान� पुरुषा-
भिन्नदर्शिनः इत� विष्णुपुराणे [yo'ha� sattva� jagacceda� sadevāsuramānuṣam | avidyāmohitātmāna� puruṣ�-
bhinnadarśina� iti viṣṇupurāṇe
]
" इत� [iti ] "पवित्राणां पवित्र� यः [pavitrāṇāṃ pavitra� ya�]इत�
विष्णुसहस्रनाम दश� श्लोकव्याख्यान� तथ� - [iti
viṣṇusahasranāma daśama ślokavyākhyāne tathā -
]
"यच्छन्दमन्ना� यस्य तत्तस्मिन्ने�
वस्तुन� १० [yacchandamannāma yasya tattasminneva
vastuni 10
]
" इत� विष्णुधर्मोत्तरवचनात� [iti viṣṇudharmottaravacanāt ] "इत� त्रयोदशश्लोकव्याख्या
प्रारम्भ� � एव� यानि नामानि गौणानीति श्लोकव्याख्यायामित� �
[iti trayodaśaślokavyākhyā
prārambhe | eva� yāni nāmāni gauṇānīti ślokavyākhyāyāmiti |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: