Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 1 (1964)
51 (of 135)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
a 94 पुराणम�-- [ܰṇa-- ] ʱĀ
[Vol. VI., No. 1
त्वे� प्रतिपादितावित� फलति � द्वितीयपाद� पितृदुहित्रोर्ऋश्यरोहिद्रूपे� भूमौ
संचरणं तत्र ऋश्येन प्रजापतिना रेतस्सेकश्� प्रतिपाद्यते � तृतीयचतुर्�-
पादाभ्या� देवैस्ते� रेतस� वास्तोष्पतिनिर्माण� कृतमित� वर्ण्यते �
तथ� चायं मन्त्र�
देववृत्तान्त प्रतिपादनप� इत� गम्यते � अस्य मन्त्रस्� सृष्ट्यारम्भकालिकमनुप्यसमा�-
प्रवृत्तपितृदुहितृसंसर्गपरत्वकल्पन� देववास्तोष्पत्यादिशब्द समभिव्याहारविरुद्ध� पूर्वा-
परासंगतं चेत्युपेक्षणीयतामर्हत� � एतेन [tvena pratipāditāviti phalati | dvitīyapāde pitṛduhitrorṛśyarohidrūpeṇa bhūmau
saṃcaraṇa� tatra ṛśyena prajāpatinā retassekaśca pratipādyate | tṛtīyacaturtha-
pādābhyā� devaistena retasā vāstoṣpatinirmāṇa� kṛtamiti varṇyate |
tathā cāya� mantro
devavṛttānta pratipādanapara iti gamyate | asya mantrasya sṛṣṭyārambhakālikamanupyasamāja-
pravṛttapitṛduhitṛsaṃsargaparatvakalpana� devavāstoṣpatyādiśabda samabhivyāhāraviruddha� pūrvā-
parāsaṃgata� cetyupekṣaṇīyatāmarhati | etena ] "प्रथिष्ट यस्य [prathiṣṭa yasya] " इत� मन्त्रोऽपि व्याख्यातः �
कि� � यथ� रामचरितादौ बहुष� ग्रन्थेष� संक्षेपविस्तराभ्या� प्रतिपादित�
सत� तत्तद्ग्रन्थोदितसर्वविशेषोपसंहारेणैव तच्चरितस्य याथात्म्यं निष्कृप्यत�, तथ�
संक्षेपविस्तराभ्या� वेदे तत्र तत्र प्रतिपादितोऽयं पितृदुहितृसंसर्गरूपोऽर्थोऽपि तत्त-
द्वेदवचनोदिताशेषोपसंहारेणै� निष्कर्षणीयः � तथ� निष्कर्ष� कृते सत� � पि�
प्रजापति�, दुहिता द्यौरुषा वाग्वा, प्रजापते� सोऽलौकिक� संसर्गोऽपि देवैर्निषिद्�-
त्वे� गणित�, रुद्रे� प्रजापतिर्दण्डितश्चेति समुदितार्थ� फलति � तथ� � सृष्ट्या
रम्भकालेऽप� पितु� कन्यागामित्वमपराधत्वेन परिगणितं बभूवेत्येव सिध्यत� �
देवसमाजेपि पितुर्दुहितृगामित्वे पापत्वेन परिगण्यमान� सत� मनुष्यसमाज� तस्य
तथात्व� सुतरां सिध्यतीति सृष्ट्वारम्भका लिकमनुष्यसमाजे तस्याविगीताचारत्वेन
परिगृहीतत्वकल्पनमाप्तग्रन्थेष� तथाऽनुक्ते� कल्पकशेमुषी प्रसूतमित्ये� गम्यते �
श्रीमांसावार्तिककारा भट्टपादा� प्रजापतेर्दुहितृसंगमरूपं श्रीतमर्थं व्याचक्षाण� आहुः-
[iti mantro'pi vyākhyāta� |
ki� ca yathā rāmacaritādau bahuṣu grantheṣu saṃkṣepavistarābhyā� pratipādite
sati tattadgranthoditasarvaviśeṣopasaṃhāreṇaiva taccaritasya yāthātmya� niṣkṛpyate, tathā
saṃkṣepavistarābhyā� vede tatra tatra pratipādito'ya� pitṛduhitṛsaṃsargarūpo'rtho'pi tatta-
dvedavacanoditāśeṣopasaṃhāreṇaiva niṣkarṣaṇīya� | tathā niṣkarṣe kṛte sati sa pita
prajāpati�, duhitā dyauruṣ� vāgvā, prajāpate� so'laukika� saṃsargo'pi devairniṣiddha-
tvena gaṇita�, rudreṇa prajāpatirdaṇḍitaśceti samuditārtha� phalati | tathā ca sṛṣṭyā
rambhakāle'pi pitu� kanyāgāmitvamaparādhatvena parigaṇita� babhūvetyeva sidhyati |
devasamājepi piturduhitṛgāmitve pāpatvena parigaṇyamāne sati manuṣyasamāje tasya
tathātva� sutarā� sidhyatīti sṛṣṭvārambhakā likamanuṣyasamāje tasyāvigītācāratvena
parigṛhītatvakalpanamāptagrantheṣu tathā'nukte� kalpakaśemuṣ� prasūtamityeva gamyate |
śrīmāṃsāvārtikakārā bhaṭṭapādā� prajāpaterduhitṛsaṃgamarūpa� śrītamartha� vyācakṣāṇā āhu�-
] 'प्रजापतिस्तावत्रजापालनाधिकारादादित्य एवोच्यते � � चारुणोदयवेलाया-
समुद्यत्रभ्येत� � सा तदागमनादेवोपजायत इत� तद्दुहितृत्वेन व्यपदिश्यत� � तस्यां
चारकिरणाख्यबीननिक्षेपास्त्रीपुरुषयोगवदुपचारः [prajāpatistāvatrajāpālanādhikārādāditya evocyate | sa cāruṇodayavelāyā-
samudyatrabhyet | sā tadāgamanādevopajāyata iti tadduhitṛtvena vyapadiśyate | tasyā�
쾱ṇākⲹīԲԾṣeٰīܰṣaDzܱ貹�] " इत� �
अथैतदर्थमिदं विचार्यत� कि� सृष्ट्यारम्भकाले मनुष्यसमान� सभ्यता संस्कृति-
गन्धहीनः पशुप्रायाचरण आसोत� पश्चादेव क्रमेण सभ्यता संस्कृतिधर्मान� भजमा�
उन्नयन� विकसंश्च वर्तते इत्ययमर्थः प्रामाणिकः [iti ||
athaitadarthamida� vicāryate ki� sṛṣṭyārambhakāle manuṣyasamāna� sabhyatā saṃskṛti-
gandhahīna� paśuprāyācaraṇa āsot paścādeva krameṇa sabhyatā saṃskṛtidharmān bhajamāna
unnayan vikasaṃśca vartate ityayamartha� prāmāṇika� ] ? उत सुष्ट्यारम्भकाले मनुष्य-
समाज� प्राप्तसर्वेश्वरदे� महार्घ्यादिसंपर्कः सर्वसिद्धिसंपन्न� बभूव, पश्चाच्चकारपङ्क्ति-
रिवावनत्युन्नती पर्यायेण भजमानः सांप्रतिकी� दुःस्थितिमनुप्राप्� इत्ययमर्थः
माणि� इत� �
[uta suṣṭyārambhakāle manuṣya-
samāja� prāptasarveśvaradeva mahārghyādisaṃparka� sarvasiddhisaṃpanno babhūva, paścāccakārapaṅkti-
rivāvanatyunnatī paryāyeṇa bhajamāna� sāṃpratikī� duḥsthitimanuprāpta ityayamartha�
māṇika iti |
] Jan., 1964]
प्रजापति- तत्कन्या- वृत्तान्तमीमांस�
[prajāpati- tatkanyā- vṛttāntamīmāṃsā
] 95 विशालेऽस्मिन� भूमण्डले क्वचित� कचित� समुद्राप्लाव� भूखण्ड निमज्जनज्वाल�-
मुखपर्वतस्फोटन मह� भूकम्प महासंग्राम बहुसंहार� महाव्याधिप्रसरणराष्ट्रविप्लवसत्पुरुषगत�-
गतविच्छेदादिभिस्तत्रत्ये स्वल्पावशिष्टे मनुष्यसमान� सभ्यतासंस्कृतिधर्माणां
लोपस्तादात्विकमनुष्याणां पशुप्रायजोवन� ततस्तेषा� क्रमेण सभ्यतादीना� स्वीकर�-
मित्यादिकं संभाव्यत� � यथ� रामराज्य� युधिष्ठिरराज्य� � सर्वप्रकारसमुन्नतिमासे-
दुप्या भारती� जनताया� सन्तानानां कालक्रमेणावनतिगर्त� पातस्त� आत्मानमुद्धर्तुमुन्नति-
मवाप्त�
�
� सततोद्योगो निरीक्ष्यत� � तथैव सर्वेष्वपि देशेषु संभाव्यत� � इत्थमव-
नतस्� मनुष्यसमाजविशेषस्य क्रमेण सिध्यन्तीमुन्नतिमत्रेक्ष्� सृष्ट्यारम्भकालि�-
मनुष्यसमानेऽपि प्रथमतोऽवनततायाः क्रमेणोन्नतिप्राप्तेश्� कल्पनं कल्पकाना� कू�-
मण्डूक� धर्मतामेवावेदयति सृष्ट्यारम्भकालिकाना� मनुष्याणामुन्नतत्वमवनतत्वं वा
तत्तन्मनुप्यसमान� आप्तपुरुषपरम्परय� लब्धप्रसरा� धारणामनुरुध्यै� निर्णेयम� �
तत्र कृतादिक्रमेण युगपरिवृत्ति प्रतिपादयद्धयो वैदिकाना� धर्मग्रन्थवचनेभ्यः
सृष्ट्यारम्भकालिकमनुष्यसमा नस्योन्नतिकाष्ठारूढत� तत� क्रमेणावनत्युन्नतिचक्र-
परिवृत्तिः सत्यापित� भवति � तथ� � मनुः [viśāle'smin bhūmaṇḍale kvacit kacit samudrāplāvana bhūkhaṇḍa nimajjanajvālā-
mukhaparvatasphoṭana mahā bhūkampa mahāsaṃgrāma bahusaṃhāraka mahāvyādhiprasaraṇarāṣṭraviplavasatpuruṣagatā-
gatavicchedādibhistatratye svalpāvaśiṣṭe manuṣyasamāne sabhyatāsaṃskṛtidharmāṇāṃ
lopastādātvikamanuṣyāṇāṃ paśuprāyajovana� tatasteṣāṃ krameṇa sabhyatādīnā� svīkaraṇa-
mityādika� saṃbhāvyate | yathā rāmarājye yudhiṣṭhirarājye ca sarvaprakārasamunnatimāse-
dupyā bhāratīya janatāyā� santānānā� kālakrameṇāvanatigarte pātastata ātmānamuddhartumunnati-
ٳ
�
ca satatodyogo nirīkṣyate | tathaiva sarveṣvapi deśeṣu saṃbhāvyate | itthamava-
natasya manuṣyasamājaviśeṣasya krameṇa sidhyantīmunnatimatrekṣya sṛṣṭyārambhakālika-
manuṣyasamāne'pi prathamato'vanatatāyā� krameṇonnatiprāpteśca kalpana� kalpakānā� kūpa-
maṇḍūkasa dharmatāmevāvedayati sṛṣṭyārambhakālikānā� manuṣyāṇāmunnatatvamavanatatva� vā
tattanmanupyasamāne āptapuruṣaparamparayā labdhaprasarā� dhāraṇāmanurudhyaiva nirṇeyam |
tatra kṛtādikrameṇa yugaparivṛtti pratipādayaddhayo vaidikānā� dharmagranthavacanebhya�
sṛṣṭyārambhakālikamanuṣyasamā nasyonnatikāṣṭhārūḍhatā tata� krameṇāvanatyunnaticakra-
parivṛtti� satyāpitā bhavati | tathā ca manu� ] �अन्य� कृतयुग� धर्मास्त्रेतायां द्वापर� पर� �
अन्य� कलियुग� नृणा� युगह्रासानुरूपतः � [anye kṛtayuge dharmāstretāyā� dvāpare pare |
anye kaliyuge nṛṇā� yugahrāsānurūpata� ||] � (मनु० ११८५ ) इत� स्मरन् कृतो�-
क्रमत्वाद्युगप्रवृत्ते� सृष्ट्यारम्भ� मनुष्यसमाजस्� श्रेष्� धर्मावलम्बित्वादुन्नति� क्रमेण
शक्तिह्रासादेर्हतोस्तादृशधर्मनिर्वहणासिद्धेर्निम्न कोटि� धर्मारूढत्वादवनतिं पुनः कृ�--
युगप्राप्तावुन्नति� � सूचयति �
तत्सिद्ध� वेदाना� प्रामण्य� वेदोदितार्थाना� प्रामाणिकत्व� संप्रतिपन्नेऽप�
उदाहृतेष� [manu0 1185 ) iti smaran kṛtopa-
kramatvādyugapravṛtte� sṛṣṭyārambhe manuṣyasamājasya śreṣṭha dharmāvalambitvādunnati� krameṇa
śaktihrāsāderhatostādṛśadharmanirvahaṇāsiddhernimna koṭika dharmārūḍhatvādavanati� puna� kṛta--
yugaprāptāvunnati� ca sūcayati |
tatsiddha� vedānā� prāmaṇye vedoditārthānā� prāmāṇikatve saṃpratipanne'pi
ܻṛtṣu ] "मह� यत� पित्� [mahe yat pitra] � �पिता यत्स्वां दुहितरमधिप्कन् [pitā yatsvā� duhitaramadhipkan] " इत्यादिष� मन्त्रेष�
दुहितृगामिनः पितुर्देवत्वेन विशेषणात्तस्� देवरूपत्वसिद्धेस्सृष्ट्यारम्भकालिक-
मनुष्यरूपत्वासिद्धेः, पितृदुहितृसमागमप्रतिपादकानां मन्त्रब्राह्मणवचनानामैकाये
तत्तद्वचनोदिततत्रादं शोपसंहार पूर्वमेतद्वृत्तान्तयाथात्म्यस्� वेदनीयत्व� � नानान्यायै�
सिद्धे सत� एषां मन्त्राणां ब्राह्मणैकवाक्यतयाऽग्न्यादित्यादिनानारूपधरस्� प्रजापते-
जगत्पितु� स्वसृष्टत्वादुहितृत्वे� व्यपदेश्यय� स्त्रीलिङ्गशब्दबोध्यया द्युलोकदेवतय� उप�-
कालदेवतयाऽन्यान्यरूपया � सह संपन्नस्� मानणामस्� प्रतिपाद� एव
[ityādiṣu mantreṣu
duhitṛgāmina� piturdevatvena viśeṣaṇāttasya devarūpatvasiddhessṛṣṭyārambhakālika-
manuṣyarūpatvāsiddhe�, pitṛduhitṛsamāgamapratipādakānā� mantrabrāhmaṇavacanānāmaikāye
tattadvacanoditatatrāda� śopasaṃhāra pūrvametadvṛttāntayāthātmyasya vedanīyatve ca nānānyāyai�
siddhe sati eṣāṃ mantrāṇāṃ brāhmaṇaikavākyatayā'gnyādityādinānārūpadharasya prajāpate-
jagatpitu� svasṛṣṭatvāduhitṛtvena vyapadeśyayā strīliṅgaśabdabodhyayā dyulokadevatayā upa�-
kāladevatayā'nyānyarūpayā ca saha saṃpannasya mānaṇāmasya pratipādana eva
]
