365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 1 (1964)

Page:

51 (of 135)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 51 has not been proofread.

a 94 पुराणम�-- [ܰṇa-- ] ʱĀ
[Vol. VI., No. 1
त्वे� प्रतिपादितावित� फलति � द्वितीयपाद� पितृदुहित्रोर्ऋश्यरोहिद्रूपे� भूमौ
संचरणं तत्र ऋश्येन प्रजापतिना रेतस्सेकश्� प्रतिपाद्यते � तृतीयचतुर्�-
पादाभ्या� देवैस्ते� रेतस� वास्तोष्पतिनिर्माण� कृतमित� वर्ण्यते �
तथ� चायं मन्त्र�
देववृत्तान्त प्रतिपादनप� इत� गम्यते � अस्य मन्त्रस्� सृष्ट्यारम्भकालिकमनुप्यसमा�-
प्रवृत्तपितृदुहितृसंसर्गपरत्वकल्पन� देववास्तोष्पत्यादिशब्द समभिव्याहारविरुद्ध� पूर्वा-
परासंगतं चेत्युपेक्षणीयतामर्हत� � एतेन [tvena pratipāditāviti phalati | dvitīyapāde pitṛduhitrorṛśyarohidrūpeṇa bhūmau
saṃcaraṇa� tatra ṛśyena prajāpatinā retassekaśca pratipādyate | tṛtīyacaturtha-
pādābhyā� devaistena retasā vāstoṣpatinirmāṇa� kṛtamiti varṇyate |
tathā cāya� mantro
devavṛttānta pratipādanapara iti gamyate | asya mantrasya sṛṣṭyārambhakālikamanupyasamāja-
pravṛttapitṛduhitṛsaṃsargaparatvakalpana� devavāstoṣpatyādiśabda samabhivyāhāraviruddha� pūrvā-
parāsaṃgata� cetyupekṣaṇīyatāmarhati | etena
]
"प्रथिष्ट यस्य [prathiṣṭa yasya] " इत� मन्त्रोऽपि व्याख्यातः �
कि� � यथ� रामचरितादौ बहुष� ग्रन्थेष� संक्षेपविस्तराभ्या� प्रतिपादित�
सत� तत्तद्ग्रन्थोदितसर्वविशेषोपसंहारेणैव तच्चरितस्य याथात्म्यं निष्कृप्यत�, तथ�
संक्षेपविस्तराभ्या� वेदे तत्र तत्र प्रतिपादितोऽयं पितृदुहितृसंसर्गरूपोऽर्थोऽपि तत्त-
द्वेदवचनोदिताशेषोपसंहारेणै� निष्कर्षणीयः � तथ� निष्कर्ष� कृते सत� � पि�
प्रजापति�, दुहिता द्यौरुषा वाग्वा, प्रजापते� सोऽलौकिक� संसर्गोऽपि देवैर्निषिद्�-
त्वे� गणित�, रुद्रे� प्रजापतिर्दण्डितश्चेति समुदितार्थ� फलति � तथ� � सृष्ट्या
रम्भकालेऽप� पितु� कन्यागामित्वमपराधत्वेन परिगणितं बभूवेत्येव सिध्यत� �
देवसमाजेपि पितुर्दुहितृगामित्वे पापत्वेन परिगण्यमान� सत� मनुष्यसमाज� तस्य
तथात्व� सुतरां सिध्यतीति सृष्ट्वारम्भका लिकमनुष्यसमाजे तस्याविगीताचारत्वेन
परिगृहीतत्वकल्पनमाप्तग्रन्थेष� तथाऽनुक्ते� कल्पकशेमुषी प्रसूतमित्ये� गम्यते �
श्रीमांसावार्तिककारा भट्टपादा� प्रजापतेर्दुहितृसंगमरूपं श्रीतमर्थं व्याचक्षाण� आहुः-
[iti mantro'pi vyākhyāta� |
ki� ca yathā rāmacaritādau bahuṣu grantheṣu saṃkṣepavistarābhyā� pratipādite
sati tattadgranthoditasarvaviśeṣopasaṃhāreṇaiva taccaritasya yāthātmya� niṣkṛpyate, tathā
saṃkṣepavistarābhyā� vede tatra tatra pratipādito'ya� pitṛduhitṛsaṃsargarūpo'rtho'pi tatta-
dvedavacanoditāśeṣopasaṃhāreṇaiva niṣkarṣaṇīya� | tathā niṣkarṣe kṛte sati sa pita
prajāpati�, duhitā dyauruṣ� vāgvā, prajāpate� so'laukika� saṃsargo'pi devairniṣiddha-
tvena gaṇita�, rudreṇa prajāpatirdaṇḍitaśceti samuditārtha� phalati | tathā ca sṛṣṭyā
rambhakāle'pi pitu� kanyāgāmitvamaparādhatvena parigaṇita� babhūvetyeva sidhyati |
devasamājepi piturduhitṛgāmitve pāpatvena parigaṇyamāne sati manuṣyasamāje tasya
tathātva� sutarā� sidhyatīti sṛṣṭvārambhakā likamanuṣyasamāje tasyāvigītācāratvena
parigṛhītatvakalpanamāptagrantheṣu tathā'nukte� kalpakaśemuṣ� prasūtamityeva gamyate |
śrīmāṃsāvārtikakārā bhaṭṭapādā� prajāpaterduhitṛsaṃgamarūpa� śrītamartha� vyācakṣāṇā āhu�-
]
'प्रजापतिस्तावत्रजापालनाधिकारादादित्य एवोच्यते � � चारुणोदयवेलाया-
समुद्यत्रभ्येत� � सा तदागमनादेवोपजायत इत� तद्दुहितृत्वेन व्यपदिश्यत� � तस्यां
चारकिरणाख्यबीननिक्षेपास्त्रीपुरुषयोगवदुपचारः [prajāpatistāvatrajāpālanādhikārādāditya evocyate | sa cāruṇodayavelāyā-
samudyatrabhyet | sā tadāgamanādevopajāyata iti tadduhitṛtvena vyapadiśyate | tasyā�
쾱ṇākⲹīԲԾṣeٰīܰṣaDzܱ貹�
]
" इत� �
अथैतदर्थमिदं विचार्यत� कि� सृष्ट्यारम्भकाले मनुष्यसमान� सभ्यता संस्कृति-
गन्धहीनः पशुप्रायाचरण आसोत� पश्चादेव क्रमेण सभ्यता संस्कृतिधर्मान� भजमा�
उन्नयन� विकसंश्च वर्तते इत्ययमर्थः प्रामाणिकः [iti ||
athaitadarthamida� vicāryate ki� sṛṣṭyārambhakāle manuṣyasamāna� sabhyatā saṃskṛti-
gandhahīna� paśuprāyācaraṇa āsot paścādeva krameṇa sabhyatā saṃskṛtidharmān bhajamāna
unnayan vikasaṃśca vartate ityayamartha� prāmāṇika�
]
? उत सुष्ट्यारम्भकाले मनुष्य-
समाज� प्राप्तसर्वेश्वरदे� महार्घ्यादिसंपर्कः सर्वसिद्धिसंपन्न� बभूव, पश्चाच्चकारपङ्क्ति-
रिवावनत्युन्नती पर्यायेण भजमानः सांप्रतिकी� दुःस्थितिमनुप्राप्� इत्ययमर्थः
माणि� इत� �
[uta suṣṭyārambhakāle manuṣya-
samāja� prāptasarveśvaradeva mahārghyādisaṃparka� sarvasiddhisaṃpanno babhūva, paścāccakārapaṅkti-
rivāvanatyunnatī paryāyeṇa bhajamāna� sāṃpratikī� duḥsthitimanuprāpta ityayamartha�
māṇika iti |
]
Jan., 1964]
प्रजापति- तत्कन्या- वृत्तान्तमीमांस�
[prajāpati- tatkanyā- vṛttāntamīmāṃsā
]
95 विशालेऽस्मिन� भूमण्डले क्वचित� कचित� समुद्राप्लाव� भूखण्ड निमज्जनज्वाल�-
मुखपर्वतस्फोटन मह� भूकम्प महासंग्राम बहुसंहार� महाव्याधिप्रसरणराष्ट्रविप्लवसत्पुरुषगत�-
गतविच्छेदादिभिस्तत्रत्ये स्वल्पावशिष्टे मनुष्यसमान� सभ्यतासंस्कृतिधर्माणां
लोपस्तादात्विकमनुष्याणां पशुप्रायजोवन� ततस्तेषा� क्रमेण सभ्यतादीना� स्वीकर�-
मित्यादिकं संभाव्यत� � यथ� रामराज्य� युधिष्ठिरराज्य� � सर्वप्रकारसमुन्नतिमासे-
दुप्या भारती� जनताया� सन्तानानां कालक्रमेणावनतिगर्त� पातस्त� आत्मानमुद्धर्तुमुन्नति-
मवाप्त�

� सततोद्योगो निरीक्ष्यत� � तथैव सर्वेष्वपि देशेषु संभाव्यत� � इत्थमव-
नतस्� मनुष्यसमाजविशेषस्य क्रमेण सिध्यन्तीमुन्नतिमत्रेक्ष्� सृष्ट्यारम्भकालि�-
मनुष्यसमानेऽपि प्रथमतोऽवनततायाः क्रमेणोन्नतिप्राप्तेश्� कल्पनं कल्पकाना� कू�-
मण्डूक� धर्मतामेवावेदयति सृष्ट्यारम्भकालिकाना� मनुष्याणामुन्नतत्वमवनतत्वं वा
तत्तन्मनुप्यसमान� आप्तपुरुषपरम्परय� लब्धप्रसरा� धारणामनुरुध्यै� निर्णेयम� �
तत्र कृतादिक्रमेण युगपरिवृत्ति प्रतिपादयद्धयो वैदिकाना� धर्मग्रन्थवचनेभ्यः
सृष्ट्यारम्भकालिकमनुष्यसमा नस्योन्नतिकाष्ठारूढत� तत� क्रमेणावनत्युन्नतिचक्र-
परिवृत्तिः सत्यापित� भवति � तथ� � मनुः [viśāle'smin bhūmaṇḍale kvacit kacit samudrāplāvana bhūkhaṇḍa nimajjanajvālā-
mukhaparvatasphoṭana mahā bhūkampa mahāsaṃgrāma bahusaṃhāraka mahāvyādhiprasaraṇarāṣṭraviplavasatpuruṣagatā-
gatavicchedādibhistatratye svalpāvaśiṣṭe manuṣyasamāne sabhyatāsaṃskṛtidharmāṇāṃ
lopastādātvikamanuṣyāṇāṃ paśuprāyajovana� tatasteṣāṃ krameṇa sabhyatādīnā� svīkaraṇa-
mityādika� saṃbhāvyate | yathā rāmarājye yudhiṣṭhirarājye ca sarvaprakārasamunnatimāse-
dupyā bhāratīya janatāyā� santānānā� kālakrameṇāvanatigarte pātastata ātmānamuddhartumunnati-
ٳ

ca satatodyogo nirīkṣyate | tathaiva sarveṣvapi deśeṣu saṃbhāvyate | itthamava-
natasya manuṣyasamājaviśeṣasya krameṇa sidhyantīmunnatimatrekṣya sṛṣṭyārambhakālika-
manuṣyasamāne'pi prathamato'vanatatāyā� krameṇonnatiprāpteśca kalpana� kalpakānā� kūpa-
maṇḍūkasa dharmatāmevāvedayati sṛṣṭyārambhakālikānā� manuṣyāṇāmunnatatvamavanatatva� vā
tattanmanupyasamāne āptapuruṣaparamparayā labdhaprasarā� dhāraṇāmanurudhyaiva nirṇeyam |
tatra kṛtādikrameṇa yugaparivṛtti pratipādayaddhayo vaidikānā� dharmagranthavacanebhya�
sṛṣṭyārambhakālikamanuṣyasamā nasyonnatikāṣṭhārūḍhatā tata� krameṇāvanatyunnaticakra-
parivṛtti� satyāpitā bhavati | tathā ca manu�
]
अन्य� कृतयुग� धर्मास्त्रेतायां द्वापर� पर� �
अन्य� कलियुग� नृणा� युगह्रासानुरूपतः � [anye kṛtayuge dharmāstretāyā� dvāpare pare |
anye kaliyuge nṛṇā� yugahrāsānurūpata� ||
]
� (मनु० ११८५ ) इत� स्मरन् कृतो�-
क्रमत्वाद्युगप्रवृत्ते� सृष्ट्यारम्भ� मनुष्यसमाजस्� श्रेष्� धर्मावलम्बित्वादुन्नति� क्रमेण
शक्तिह्रासादेर्हतोस्तादृशधर्मनिर्वहणासिद्धेर्निम्न कोटि� धर्मारूढत्वादवनतिं पुनः कृ�--
युगप्राप्तावुन्नति� � सूचयति �
तत्सिद्ध� वेदाना� प्रामण्य� वेदोदितार्थाना� प्रामाणिकत्व� संप्रतिपन्नेऽप�
उदाहृतेष� [manu0 1185 ) iti smaran kṛtopa-
kramatvādyugapravṛtte� sṛṣṭyārambhe manuṣyasamājasya śreṣṭha dharmāvalambitvādunnati� krameṇa
śaktihrāsāderhatostādṛśadharmanirvahaṇāsiddhernimna koṭika dharmārūḍhatvādavanati� puna� kṛta--
yugaprāptāvunnati� ca sūcayati |
tatsiddha� vedānā� prāmaṇye vedoditārthānā� prāmāṇikatve saṃpratipanne'pi
ܻṛtṣu
]
"मह� यत� पित्� [mahe yat pitra] � �पिता यत्स्वां दुहितरमधिप्कन् [pitā yatsvā� duhitaramadhipkan] " इत्यादिष� मन्त्रेष�
दुहितृगामिनः पितुर्देवत्वेन विशेषणात्तस्� देवरूपत्वसिद्धेस्सृष्ट्यारम्भकालिक-
मनुष्यरूपत्वासिद्धेः, पितृदुहितृसमागमप्रतिपादकानां मन्त्रब्राह्मणवचनानामैकाये
तत्तद्वचनोदिततत्रादं शोपसंहार पूर्वमेतद्वृत्तान्तयाथात्म्यस्� वेदनीयत्व� � नानान्यायै�
सिद्धे सत� एषां मन्त्राणां ब्राह्मणैकवाक्यतयाऽग्न्यादित्यादिनानारूपधरस्� प्रजापते-
जगत्पितु� स्वसृष्टत्वादुहितृत्वे� व्यपदेश्यय� स्त्रीलिङ्गशब्दबोध्यया द्युलोकदेवतय� उप�-
कालदेवतयाऽन्यान्यरूपया � सह संपन्नस्� मानणामस्� प्रतिपाद� एव
[ityādiṣu mantreṣu
duhitṛgāmina� piturdevatvena viśeṣaṇāttasya devarūpatvasiddhessṛṣṭyārambhakālika-
manuṣyarūpatvāsiddhe�, pitṛduhitṛsamāgamapratipādakānā� mantrabrāhmaṇavacanānāmaikāye
tattadvacanoditatatrāda� śopasaṃhāra pūrvametadvṛttāntayāthātmyasya vedanīyatve ca nānānyāyai�
siddhe sati eṣāṃ mantrāṇāṃ brāhmaṇaikavākyatayā'gnyādityādinānārūpadharasya prajāpate-
jagatpitu� svasṛṣṭatvāduhitṛtvena vyapadeśyayā strīliṅgaśabdabodhyayā dyulokadevatayā upa�-
kāladevatayā'nyānyarūpayā ca saha saṃpannasya mānaṇāmasya pratipādana eva
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: