365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 1 (1964)

Page:

52 (of 135)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 52 has not been proofread.

96
पुराणम�- [ܰṇa- ] ʱĀ
[Vol. VI., No. 1
तात्पर्यावधारणात� परोक्षवादमाश्रित्य प्रवृत्तानामेषां मन्त्राणां स्थूलवाच्यार्थपरत्वा-
भावात्, मनुष्यसृष्टिप्राकालिकप्रजापतिवृत्तान्तविशेषपराणामेषा� मन्त्राणां स्रक्ष्यमा�-
मनुष्यवृत्तान्तपरत्वायोगात� पूर्वपक्षिसम्मतार्थप्रतिपादकत्वभावस्यार्थान्तरपरत्वस्य �
बहुप्रमा� सिद्धत्वात� पूर्वपक्षिमतस्वीकारे ब्राह्मणद्रष्टृणां विप्रलम्भकत्वप्रसङ्ग इत्याद�
दोषगणोन्मेषात्, पूर्वपक्षिकल्पनाया अतिप्रसङ्गावहत्वात�, सृष्ट्यारम्भकालिकमनुष्�-
समाजसुसभ्यताया बहुप्रमाणसिद्धत्वात् एषां मन्त्राणां सृष्ट्यारम्भकालि�-
मनुष्यसमाजप्रचलिताचारविशेषपरत्वनिर्बन्धे
तत्सभ्यतानुगुणार्थान्तरपरत्वस्�
संभवाच्चैत� मन्त्राः सृट्यारम्भकालिकमनुष्यसमाजप्रवृत्तं पितु� स्वदुहितृगामित्वरू�-
मर्थ� नै� प्रतिपादयन्तीति शम� �
[tātparyāvadhāraṇāt parokṣavādamāśritya pravṛttānāmeṣāṃ mantrāṇāṃ sthūlavācyārthaparatvā-
bhāvāt, manuṣyasṛṣṭiprākālikaprajāpativṛttāntaviśeṣaparāṇāmeṣāṃ mantrāṇāṃ srakṣyamāṇa-
manuṣyavṛttāntaparatvāyogāt pūrvapakṣisammatārthapratipādakatvabhāvasyārthāntaraparatvasya ca
bahupramāṇa siddhatvāt pūrvapakṣimatasvīkāre brāhmaṇadraṣṭṛṇā� vipralambhakatvaprasaṅga ityādi
doṣagaṇonmeṣāt, pūrvapakṣikalpanāyā atiprasaṅgāvahatvāt, sṛṣṭyārambhakālikamanuṣya-
samājasusabhyatāyā bahupramāṇasiddhatvāt eṣāṃ mantrāṇāṃ sṛṣṭyārambhakālika-
ԳṣyᲹ峦śṣa貹ٱԾԻ
ٲٲⲹԳܲṇārٳԳٲ貹ٱⲹ
saṃbhavāccaite mantrā� sṛṭyārambhakālikamanuṣyasamājapravṛtta� pitu� svaduhitṛgāmitvarūpa-
martha� naiva pratipādayantīti śam |
]
SAKHAS OF THE RGVEDA AS MENTIONED
IN THE PURAṆAS
BY
GANGA SAGAR RAI
[ श्रस्मिन� निबन्ध� पुराणेषु निर्दिष्टानाम् ऋग्वेदशाखानाम् विभा�-
विषयकं गवेषणात्मकमध्ययन� प्रस्तुतम् � ऋग्वेदशाखा संख्याविषय�
मतान्यनेकानि प्राप्यन्त� � महाभाष्य�, कूर्मपुराण�, मुक्तिकोपनिषदि,
अहिर्बुध्न्यसंहिताया�, महाभारते, प्रपञ्चहृदये चैकविंशतिः शाखा निर्दिष्टा�
सन्त�, किन्तु शौनकचरणव्यूह� पञ्च श्राथवरणचरणव्यूह� सप्त तथ�
अणुभाष्य� चतुर्विंशतिः शाखा उल्लिखिताः सन्त� �
यद� ऋग्वेदशाखा संख्यानाम् इयत्ता कदाऽपि नासीदिति �
अत� प्रतीयत�
लेखेऽस्मिन प्रमुखानाम� शाकल बाष्कल माण्डुकायन-प्राश्वलाय�-
शांखाय�- ऐतरे� कौषीतक� शौनकशाखाना� प्रवर्त्तनविषयकं वर्णनं वर्त्तते,
पुराणेष्वनिर्दिष्टानाम� बह्व�-पैज्�-वाशिष्�- शाम्भव्यशाखानामप� संक्षिप्तं
वर्णनमत्� प्रदत्तम� � ]
[śrasmin nibandhe purāṇeṣu nirdiṣṭānām ṛgvedaśākhānām vibhāga-
viṣayaka� gaveṣaṇātmakamadhyayana� prastutam | ṛgvedaśākhā saṃkhyāviṣaye
matānyanekāni prāpyante | mahābhāṣye, kūrmapurāṇe, muktikopaniṣadi,
ahirbudhnyasaṃhitāyā�, mahābhārate, prapañcahṛdaye caikaviṃśati� śākhā nirdiṣṭā�
santi, kintu śaunakacaraṇavyūhe pañca śrāthavaraṇacaraṇavyūhe sapta tathā
aṇubhāṣye caturviṃśati� śākhā ullikhitā� santi |
yad ṛgvedaśākhā saṃkhyānām iyattā kadā'pi nāsīditi |
ata� pratīyate
lekhe'smina pramukhānām śākala bāṣkala māṇḍukāyana-prāśvalāyana-
śāṃkhāyana- aitareya kauṣītaki śaunakaśākhānā� pravarttanaviṣayaka� varṇana� varttate,
purāṇeṣvanirdiṣṭānām bahvaca-paijya-vāśiṣṭha- śāmbhavyaśākhānāmapi saṃkṣipta�
varṇanamatra pradattam | ]
]
According to the Puranas the Rgveda was taught to Paila,
by Vedavyāsa. From Paila its knowledge descended to various
Rsis and in this way, this single Ṛgveda branched into many
recensions. However, tradition is not unanimous as to the
number of these recensions. The number of the Sakhās vary
from text to text. The Kurma-Purana gives the number of
the Ṛgvedic Śākhās as twenty-one. The Caranavyuha of
Saunaka gives the number as only five. On the other hand,
another Caranavyūha, the 49th Parisista of the Atharvaveda,
enumerates these Sākhās as seven." The Mukti kopaniṣat' and
the Ahirbudhnya-Samhita' count it as twenty-one, which is
1. एकविंशतिभेदे� ऋग्वेद� कृतवान्पुर� �
[ekaviṃśatibhedena ṛgveda� kṛtavānpurā |
]
2. एतेषां शाखा� पञ्चविधा भवन्ति �
[eteṣāṃ śākhā� pañcavidhā bhavanti |
]
3. तत्र ऋग्वेदस्� सप्तशाखा भवन्ति �
[tatra ṛgvedasya saptaśākhā bhavanti |
]
Karma-P, I. 52.8. ab.
P. 13 (Chaukhamba ed.)
Ath. Parisista, 49.1.6.
4. ऋग्वेदस्� तु शाखा� स्युरेकविंशत� संख्यय� � [ṛgvedasya tu śākhā� syurekaviṃśati saṃkhyayā | ] Muktikopanisat
5. XII. 8.
1

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: