Essay name: Purana Bulletin
Author:
Affiliation: University of Kerala / Faculty of Oriental Studies
The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.
Purana, Volume 6, Part 1 (1964)
50 (of 135)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
92
पुराणम� [ܰṇa ] PURANA
[Vol., VI. No. 1
कि� �, अतिप्रसङ्गावहत्वादपीयं पूर्वपक्षिकल्पना � स्वीकारमर्हत� � तथाह�-
यथ� प्रकृत� पूर्वपक्षी कल्पयत� सृष्ट्यारम्भकालिकमनुप्यसमाजे अविगीता-
चारत्वेन लब्धप्रचार� पितृदुहितृसंगमरू� आचार� मन्त्रेष� वर्णित� � पश्चात्सभ्�-
समाज� लब्धजन्मभिर्विगीतः � आचारोऽर्थान्तरकल्पनय� निहृतोऽभूदित� �
तथैवान्यान्यैरपि तत्र तत्र कल्पयितु� शक्यमित्यतिप्रसङ्गावहेयं कल्पना �
उदहृता ऋङ्मन्त्रा � सृष्ट्यारम्भकालि� मनुष्यसमाज� प्रचलितं पितुर्दुहितृ-
संगमरूपमर्थं प्रतिपादयन्त� अर्थान्तरपरत्वात� � तथाह�--
[ki� ca, atiprasaṅgāvahatvādapīya� pūrvapakṣikalpanā na svīkāramarhati | tathāhi-
yathā prakṛte pūrvapakṣ� kalpayati sṛṣṭyārambhakālikamanupyasamāje avigītā-
cāratvena labdhapracāra� pitṛduhitṛsaṃgamarūpa ācāro mantreṣu varṇita� | paścātsabhya-
samāje labdhajanmabhirvigīta� sa ācāro'rthāntarakalpanayā nihṛto'bhūditi |
tathaivānyānyairapi tatra tatra kalpayitu� śakyamityatiprasaṅgāvaheya� kalpanā |
udahṛtā ṛṅmantrā na sṛṣṭyārambhakālika manuṣyasamāje pracalita� piturܳ�-
saṃgamarūpamartha� pratipādayanti arthāntaraparatvāt | tathāhi--
] "मह� यत्पित्र � रस� दिवे करवत्सरत्पृशन्यचिकित्वान� �
सृजदस्ता घृपत� दिद्युमस्म� स्वाया� देवो दुहितर� विपि धात् � [mahe yatpitra ī � dive karavatsaratpṛśanya쾱ٱ |
sṛjad ghṛpatā didyumasmai � devo duhitari vipi ||] � इत� �
- [iti |
-] 11ऋ० � [�0 1] /७१ [71] /�)
अय� [5)
ⲹ� ] "उपप्रजिन्वन् [upaprajinvan] " इत्यादिक� पराशरदृष्ट� त्रिष्टु� छन्दस्केऽग्निदेवता के
सप्तमसूक्त� तृतीयमन्त्रोऽग्निदेवताकत्वादग्निप्रकाशनप� � यो मन्त्र� यद्देवता� �
तत्प्रकाशनपर इत्युत्सर्गः � अस्य मन्त्रस्� सायणाचार्यकृतेयं व्याख्या � [ityādike parāśaradṛṣṭe triṣṭupa chandaske'gnidevatā ke
saptamasūkte tṛtīyamantro'gnidevatākatvādagniprakāśanapara | yo mantro yaddevatāka sa
tatprakāśanapara ityutsarga� | asya mantrasya sāyaṇācāryakṛteya� vyākhyā | ] "मह� [mahe] �
महते [mahate ] "पित्रे [pitre] " पालयित्र� [⾱ٰ ] "दिवे [dive] " द्योतमानाय देवगणा� [dyotamānāya devagaṇāya ] &ܴdz;�&ܴdz; इम� [� ] "रस� [�] " पृथिव्या
रस� सारभूत� हविः [ṛt
� sārabhūta� havi� ] �यत� [yat] � यद� यजमानः [ⲹ yajamāna� ] "कः [첹�] " करोत�, तदानी� [karoti, tadānī� ] �पृशन्य� [ṛśaԲⲹ� ] " स्पर्श�-
कुशल� राक्षसादिः [貹śԲ-
kuśalo rākṣasādi� ] "चिकित्वान् [쾱ٱ] " हवींष� वहन्तं हे अग्न� त्वा� जानन� [havīṃṣi vahanta� he agne tvā� jānan ] "अवत्सरत् [avatsarat] "
स्वद्भयात्पलायते � [svadbhayātpalāyate | ] �अस्त� [] " इपुक्षेपणशीलोऽग्निः [ܰṣe貹ṇaśī'Ծ� ] " धृषत� [ṛṣ] � धर्षके� धनुष�
[dharṣakeṇa dhanuṣ�
] "अस्म� [asmai] � पलायमाना� राक्षसादये [palāyamānāya rākṣasādaye ] "दिद्युम् [didyum] � दीप्यमान� बाणं [dīpyamāna� bāṇa� ] �सृजत� [ṛj ] �विसृजत� �
[viṛji |
] �देवो [devo] � दीप्यमान उपःकाल� प्राप्तोग्नि� [dīpyamāna upaḥkāla� prāptogni� ] �स्वाया� [�] " स्वकीयाया� [ī� ] "दुहितर� [duhitari] " दुहितृ-
तत्समनन्तरभाविन्यामुपस� [ܳ�-
ٲٲԲԳٲ屹Բ峾ܱ貹 ] "त्विषि� [ٱṣi�] " स्वकीया� दीप्ति� [svakīyā� dīpti� ] "धात् [] " स्थापयति � उपःकाल�
हि सूर्यकिरणा� प्रादुर्भवन्ति, तै� स्वकीयं प्रकाशमेकीकरोत� � तय� �
तैत्तरीयकम् [sthāpayati | upaḥkāle
hi sūryakiraṇāḥ prādurbhavanti, tai� svakīya� prakāśamekīkaroti | tayā ca
ٲٳٲīⲹ첹 ] �उद्यन्तं वाऽऽदित्यमग्निरन� समारोहति, तस्माद्धूम एवाग्नेर्दिव� ददृश� [udyanta� vā''dityamagniranu samārohati, tasmāddhūma evāgnerdivā dadṛśe ] "
इत� �
अत उपसि दोति� निदधातीत्युच्यत इत� � स्वरससिद्धान� शब्दार्थ�-
नवलम्ब्य प्रवर्तमानेय� सायणकृता योजनाऽक्लिष्टत्वादुपादेय� � रात्रावग्निर्दीप्यत�
दिवा सूर्� इत� सर्वसंप्रतिपन्नम� � सायंप्रातः कालयोः सूर्यस्याग्न� अग्नेः सूर्ये
सायंप्रातःकालयोः
चानुसमारोह� श्रुतिसिद्धः � अत्र रात्रौ देदीप्यमानस्याग्ने� समनन्तरभावित्व�-
दुषः कालोऽग्नेर्दुहितृत्वेन तद� सूर्यकिरणै� सहाग्निन� स्वकिरणानामेकीकरणमुपसि
प्रजापति-तत्कन्या-वृत्तान्तमॶमांस�
[iti |
ata upasi doti� nidaītyucyata iti | svarasasiddhān śabdārthā-
navalambya pravartamāneya� sāyaṇakṛtā yojanā'kliṣṭatvādupādeyā | rātrāvagnirdīpyate
divā sūrya iti sarvasaṃpratipannam | sāyaṃprāta� kālayo� sūryasyāgnau agne� sūrye
ⲹṃpٲḥk�
cānusamāroha� śrutisiddha� | atra rātrau dedīpyamānasyāgne� samanantarabhāvitvā-
duṣa� kālo'gnerduhitṛtvena tadā sūryakiraṇai� sahāgninā svakiraṇānāmekīkaraṇamupasi
貹پ-ٲٰ첹Բ-ṛtԳٲīṃs
] 93 Jan., 1964]
दुहितर� अग्निकृतस्वकी� दीप्त्याधानरूपेण वर्ण्य� इत्यस्या� श्रुतेरुपस� सूर्यकिरणै�
सहाग्निकिरणानामेकीभावस्यैव प्रतिपादने तात्पर्य� गम्यते � अयमर्थोऽनय� श्रुत्या-
ऽऽलंकारिकभाषया प्रतिपाद्यते � तथ� प्रतिपादनं [duhitari agnikṛtasvakīya dīptyādhānarūpeṇa varṇyata ityasyā� śruterupasi sūryakiraṇai�
sahāgnikiraṇānāmekībhāvasyaiva pratipādane tātparya� gamyate | ayamartho'nayā śrutyā-
''laṃkārikabhāṣayā pratipādyate | tathā pratipādana� ] "परोक्षप्रिया इव हि देवा� [parokṣapriyā iva hi �] "
इत्युक्तरीत्या श्रुतिशेलीसिद्धम� � अस्य� ऋचोऽग्निदेवताकत्वादग्निरूप� प्रज�-
पतिरेवात्र देवशब्देनोच्यत इत� देववृत्तान्त एवात्र प्रतिपाद्यते � तु मृष्ट्यारम्भ-
कालिकस्य मनुष्यस्� स्वदुहितृगमनरूपोऽर्थ इत� देवशब्दसमभिव्याहाराद्विज्ञायते �
तत� सिद्धमस्� मन्त्रस्� सृष्ट्यारम्भकालि� मनुष्यसमाजप्रवृत्तिपितृदुहितृसंगमरूप�-
चारपरत्व� श्रत्यक्षरविरुद्धत्वादनादेयमित� �
[ityuktarītyā śrutiśelīsiddham | asyā ṛco'gnidevatākatvādagnirūpa� prajā-
patirevātra devaśabdenocyata iti devavṛttānta evātra pratipādyate na tu mṛṣṭyārambha-
kālikasya manuṣyasya svaduhitṛgamanarūpo'rtha iti devaśabdasamabhivyāhārādvijñāyate |
tat siddhamasya mantrasya sṛṣṭyārambhakālika manuṣyasamājapravṛttipitṛduhitṛsaṃgamarūpā-
cāraparatva� śratyakṣaraviruddhatvādanādeyamiti |
] "पिता यत्स्वां दुहितरमधिष्कन्क्ष्मय� रेतः सञ्जग्मानो निपिञ्चत� �
स्वाध्योऽजनयन् ब्रह्म देवा वास्तोष्पत� व्रतपा� निरतक्षन� [辱 yatsvā� duhitaramṣkkṣmayā reta� sañjagmāno Ծ辱ñ |
svādhyo'janayan brahma vāstoṣpati ٲ� Ծٲṣa ] " �
(ऋ० १०१६११�)
प्रथिष्ट यस्य [||
(�0 1016117)
prathiṣṭa yasya ] " इत्यादिक� [ٲ徱첹� ] "पिता यत्स्वां दुहितरम् [辱 yatsvā� duhitaram] " इत्यन्तमृड्मन्त्रत्रयं
[ityantamṛḍmantratrⲹ�
] "स्वांशेन भगवान् रुद्रः प्रजापतिर्वास्तोष्पत� रुद्रमसृनयत् [svāṃśena bhagavān rudra� prajāpatirvāstoṣpati rudramasṛnayat] " इत्येतदर्थपरतय�
सायणाचार्येण व्याख्यातम� � तत्रास्य मन्त्रस्� व्याख्यानं यथ� [ٲٲ岹ٳ貹ٲ
sāyaṇācāryeṇa vyākhyātam | tatrāsya mantrasya vyākhyāna� yathā ] "पिता [辱] "
प्रजापति� [貹پ� ] �यत� [yat] " यद� [ⲹ ] "स्वा� दुहितरम् [svā� duhitaram] " दिवमुपसं वा [divamupasa� vā ] "अधिष्कन् [ṣk] " अध्यस्�-
न्दत� तदानीमे� [adhyaska-
ndat tadānīmeva ] " धमया [] " पृथिव्या सह [ṛt saha ] "सञ्जग्मानः [ñᲹԲ�] � संगच्छमानः प्रजापतिरस्मिन�
लोके रोहितं भूतामृश्यो भूत्वा [saṃgacchamāna� prajāpatirasmin
loke rohita� bhūtāmṛśyo bhūtvā ] �निपिञ्चत� [Ծ辱ñ] " निपेकमकरोत� � [nipekamakarot | ] "तामृश्यो भूत्वा
रोहितं भूतामध्येत� इत� ब्राह्मणम् � तदानी� [tāmṛśyo bhūtvā
rohita� bhūtāmadhyet iti brāhmaṇam | tadānī� ] �स्वाध्यः [ⲹ�] " सुध्याना� सुकर्माण� वा
[sudhyānā� sukarmāṇo vā
] "देवा [] " "ब्रह्माजनयन् [ᲹԲⲹ] " उदपादयन् � कि� तद्ब्रह्मेति तदाह - [udapādayan | ki� tadbrahmeti tadāha - ] "वास्तोष्पतिम� [ٴṣpپ ] "
यज्ञवास्तुस्वामिनं [ⲹñٳܲ峾Բ� ] "व्रतपा� [ٲ�] " व्रतस्� कर्मणो रक्षःप्रभृतिभ्यः पालक� [vratasya karmaṇo rakṣaḥprabhṛtibhya� pālaka� ] "निरतक्षन� [Ծٲṣa] �
यज्ञवास्तुस्वामित्वं दत्त्व� कर्मरक्षकत्वेन निर्मितवन्तः [yajñavāstusvāmitva� dattvā karmarakṣakatvena nirmitavanta�] " इत� �
अत्र पित्रा स्वदुहितरि रेतस� सिक्के ते� देवैर्वास्तोष्पतेर्निर्माण� कृतमित�
स्फुटम� � � पिता कः सा दुहिता केति विशेषनिज्ञासायां मैत्रायणीसंहिताब्राह्मणैः
� पिता प्रजापति� सा दुहिता द्यौरुषावेति सिध्यत� � शतपथब्राह्मण� इयमृक्
[iti |
atra pitrā svaduhitari retasi sikke tena devairvāstoṣpaternirmāṇa� kṛtamiti
sphuṭam | sa 辱 첹� sā duhitā keti viśeṣanijñāsāyā� maitrāyaṇīsaṃhitābrāhmaṇai�
sa 辱 貹پ� sā duhitā dyauruṣāveti sidhyati | śatapathabrāhmaṇe iyamṛk
] "प्रजापतिर्� वै स्वा� दुहितरमभिदध्यौ दिवं वोपस� वा [prajāpatirha vai svā� duhitaramabhidadhyau diva� vopasa� vā] " इत्यादिन� प्रतिपादितेऽर्थे
संवादकत्वेनोपात्ता � मन्त्रविवक्षित एवार्थ� विवरणरूपैर्ब्राह्मणवचनैर्वित्रिय� इत्य-
भ्युपग� एव न्याय्यः � तथ� चास्मिन् मन्त्र� प्रजापतितृत्वे� द्यौरुषा वा दुहितृ-
[ityādinā pratipādite'rthe
saṃvādakatvenopāttā | mantravivakṣita evārtho vivaraṇarūpairbrāhmaṇavacanairvitriyata itya-
bhyupagama eva nyāyya� | tathā cāsmin mantre prajāpatitṛtvena dyauruṣ� vā ܳ�-
]
