365bet

Essay name: Purana Bulletin

Author:
Affiliation: University of Kerala / Faculty of Oriental Studies

The "Purana Bulletin" is an academic journal published in India. The journal focuses on the study of Puranas, which are a genre of ancient Indian literature encompassing mythological stories, traditions, and philosophical teachings. They represent Hindu scriptures in Sanskrit and cover a wide range of subjects.

Purana, Volume 6, Part 1 (1964)

Page:

50 (of 135)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 50 has not been proofread.

92
पुराणम� [ܰṇa ] PURANA
[Vol., VI. No. 1
कि� �, अतिप्रसङ्गावहत्वादपीयं पूर्वपक्षिकल्पना � स्वीकारमर्हत� � तथाह�-
यथ� प्रकृत� पूर्वपक्षी कल्पयत� सृष्ट्यारम्भकालिकमनुप्यसमाजे अविगीता-
चारत्वेन लब्धप्रचार� पितृदुहितृसंगमरू� आचार� मन्त्रेष� वर्णित� � पश्चात्सभ्�-
समाज� लब्धजन्मभिर्विगीतः � आचारोऽर्थान्तरकल्पनय� निहृतोऽभूदित� �
तथैवान्यान्यैरपि तत्र तत्र कल्पयितु� शक्यमित्यतिप्रसङ्गावहेयं कल्पना �
उदहृता ऋङ्मन्त्रा � सृष्ट्यारम्भकालि� मनुष्यसमाज� प्रचलितं पितुर्दुहितृ-
संगमरूपमर्थं प्रतिपादयन्त� अर्थान्तरपरत्वात� � तथाह�--
[ki� ca, atiprasaṅgāvahatvādapīya� pūrvapakṣikalpanā na svīkāramarhati | tathāhi-
yathā prakṛte pūrvapakṣ� kalpayati sṛṣṭyārambhakālikamanupyasamāje avigītā-
cāratvena labdhapracāra� pitṛduhitṛsaṃgamarūpa ācāro mantreṣu varṇita� | paścātsabhya-
samāje labdhajanmabhirvigīta� sa ācāro'rthāntarakalpanayā nihṛto'bhūditi |
tathaivānyānyairapi tatra tatra kalpayitu� śakyamityatiprasaṅgāvaheya� kalpanā |
udahṛtā ṛṅmantrā na sṛṣṭyārambhakālika manuṣyasamāje pracalita� piturܳ󾱳�-
saṃgamarūpamartha� pratipādayanti arthāntaraparatvāt | tathāhi--
]
"मह� यत्पित्र � रस� दिवे करवत्सरत्पृशन्यचिकित्वान� �
सृजदस्ता घृपत� दिद्युमस्म� स्वाया� देवो दुहितर� विपि धात् � [mahe yatpitra ī � dive karavatsaratpṛśanya쾱ٱ |
sṛjad ghṛpatā didyumasmai � devo duhitari vipi ||
]
इत� �
- [iti |
-
]
11ऋ० � [�0 1] /७१ [71] /�)
अय� [5)
ⲹ�
]
"उपप्रजिन्वन् [upaprajinvan] " इत्यादिक� पराशरदृष्ट� त्रिष्टु� छन्दस्केऽग्निदेवता के
सप्तमसूक्त� तृतीयमन्त्रोऽग्निदेवताकत्वादग्निप्रकाशनप� � यो मन्त्र� यद्देवता� �
तत्प्रकाशनपर इत्युत्सर्गः � अस्य मन्त्रस्� सायणाचार्यकृतेयं व्याख्या � [ityādike parāśaradṛṣṭe triṣṭupa chandaske'gnidevatā ke
saptamasūkte tṛtīyamantro'gnidevatākatvādagniprakāśanapara | yo mantro yaddevatāka sa
tatprakāśanapara ityutsarga� | asya mantrasya sāyaṇācāryakṛteya� vyākhyā |
]
"मह� [mahe]
महते [mahate ] "पित्रे [pitre] " पालयित्र� [⾱ٰ ] "दिवे [dive] " द्योतमानाय देवगणा� [dyotamānāya devagaṇāya ] &ܴdz;�&ܴdz; इम� [] "रस� [] " पृथिव्या
रस� सारभूत� हविः [ṛt󾱱
� sārabhūta� havi�
]
यत� [yat]यद� यजमानः [ⲹ yajamāna� ] "कः [첹�] " करोत�, तदानी� [karoti, tadānī� ]पृशन्य� [ṛśaԲⲹ� ] " स्पर्श�-
कुशल� राक्षसादिः [貹śԲ-
kuśalo rākṣasādi�
]
"चिकित्वान् [쾱ٱ] " हवींष� वहन्तं हे अग्न� त्वा� जानन� [havīṃṣi vahanta� he agne tvā� jānan ] "अवत्सरत् [avatsarat] "
स्वद्भयात्पलायते � [svadbhayātpalāyate | ]अस्त� [] " इपुक्षेपणशीलोऽग्निः [ܰṣe貹ṇaśī'Ծ� ] " धृषत� [ṛṣ]धर्षके� धनुष�
[dharṣakeṇa dhanuṣ�
]
"अस्म� [asmai]पलायमाना� राक्षसादये [palāyamānāya rākṣasādaye ] "दिद्युम् [didyum]दीप्यमान� बाणं [dīpyamāna� bāṇa� ]सृजत� [ṛj ]विसृजत� �
[viṛji |
]
देवो [devo]दीप्यमान उपःकाल� प्राप्तोग्नि� [dīpyamāna upaḥkāla� prāptogni� ]स्वाया� [] " स्वकीयाया� [ī� ] "दुहितर� [duhitari] " दुहितृ-
तत्समनन्तरभाविन्यामुपस� [ܳ󾱳�-
ٲٲԲԳٲ屹Բ峾ܱ貹
]
"त्विषि� [ٱṣi�] " स्वकीया� दीप्ति� [svakīyā� dīpti� ] "धात् [] " स्थापयति � उपःकाल�
हि सूर्यकिरणा� प्रादुर्भवन्ति, तै� स्वकीयं प्रकाशमेकीकरोत� � तय� �
तैत्तरीयकम् [sthāpayati | upaḥkāle
hi sūryakiraṇāḥ prādurbhavanti, tai� svakīya� prakāśamekīkaroti | tayā ca
ٲٳٲīⲹ첹
]
उद्यन्तं वाऽऽदित्यमग्निरन� समारोहति, तस्माद्धूम एवाग्नेर्दिव� ददृश� [udyanta� vā''dityamagniranu samārohati, tasmāddhūma evāgnerdivā dadṛśe ] "
इत� �
अत उपसि दोति� निदधातीत्युच्यत इत� � स्वरससिद्धान� शब्दार्थ�-
नवलम्ब्य प्रवर्तमानेय� सायणकृता योजनाऽक्लिष्टत्वादुपादेय� � रात्रावग्निर्दीप्यत�
दिवा सूर्� इत� सर्वसंप्रतिपन्नम� � सायंप्रातः कालयोः सूर्यस्याग्न� अग्नेः सूर्ये
सायंप्रातःकालयोः
चानुसमारोह� श्रुतिसिद्धः � अत्र रात्रौ देदीप्यमानस्याग्ने� समनन्तरभावित्व�-
दुषः कालोऽग्नेर्दुहितृत्वेन तद� सूर्यकिरणै� सहाग्निन� स्वकिरणानामेकीकरणमुपसि
प्रजापति-तत्कन्या-वृत्तान्तमॶमांस�
[iti |
ata upasi doti� nidaītyucyata iti | svarasasiddhān śabdārthā-
navalambya pravartamāneya� sāyaṇakṛtā yojanā'kliṣṭatvādupādeyā | rātrāvagnirdīpyate
divā sūrya iti sarvasaṃpratipannam | sāyaṃprāta� kālayo� sūryasyāgnau agne� sūrye
ⲹṃpٲḥk�
cānusamāroha� śrutisiddha� | atra rātrau dedīpyamānasyāgne� samanantarabhāvitvā-
duṣa� kālo'gnerduhitṛtvena tadā sūryakiraṇai� sahāgninā svakiraṇānāmekīkaraṇamupasi
貹پ-ٲٰ첹Բ-ṛtԳٲīṃs
]
93 Jan., 1964]
दुहितर� अग्निकृतस्वकी� दीप्त्याधानरूपेण वर्ण्य� इत्यस्या� श्रुतेरुपस� सूर्यकिरणै�
सहाग्निकिरणानामेकीभावस्यैव प्रतिपादने तात्पर्य� गम्यते � अयमर्थोऽनय� श्रुत्या-
ऽऽलंकारिकभाषया प्रतिपाद्यते � तथ� प्रतिपादनं [duhitari agnikṛtasvakīya dīptyādhānarūpeṇa varṇyata ityasyā� śruterupasi sūryakiraṇai�
sahāgnikiraṇānāmekībhāvasyaiva pratipādane tātparya� gamyate | ayamartho'nayā śrutyā-
''laṃkārikabhāṣayā pratipādyate | tathā pratipādana�
]
"परोक्षप्रिया इव हि देवा� [parokṣapriyā iva hi �] "
इत्युक्तरीत्या श्रुतिशेलीसिद्धम� � अस्य� ऋचोऽग्निदेवताकत्वादग्निरूप� प्रज�-
पतिरेवात्र देवशब्देनोच्यत इत� देववृत्तान्त एवात्र प्रतिपाद्यते � तु मृष्ट्यारम्भ-
कालिकस्य मनुष्यस्� स्वदुहितृगमनरूपोऽर्थ इत� देवशब्दसमभिव्याहाराद्विज्ञायते �
तत� सिद्धमस्� मन्त्रस्� सृष्ट्यारम्भकालि� मनुष्यसमाजप्रवृत्तिपितृदुहितृसंगमरूप�-
चारपरत्व� श्रत्यक्षरविरुद्धत्वादनादेयमित� �
[ityuktarītyā śrutiśelīsiddham | asyā ṛco'gnidevatākatvādagnirūpa� prajā-
patirevātra devaśabdenocyata iti devavṛttānta evātra pratipādyate na tu mṛṣṭyārambha-
kālikasya manuṣyasya svaduhitṛgamanarūpo'rtha iti devaśabdasamabhivyāhārādvijñāyate |
tat siddhamasya mantrasya sṛṣṭyārambhakālika manuṣyasamājapravṛttipitṛduhitṛsaṃgamarūpā-
cāraparatva� śratyakṣaraviruddhatvādanādeyamiti |
]
"पिता यत्स्वां दुहितरमधिष्कन्क्ष्मय� रेतः सञ्जग्मानो निपिञ्चत� �
स्वाध्योऽजनयन् ब्रह्म देवा वास्तोष्पत� व्रतपा� निरतक्षन� [辱 yatsvā� duhitaramṣkkṣmayā reta� sañjagmāno Ծ辱ñ |
svādhyo'janayan brahma vāstoṣpati ٲ� Ծٲṣa
]
"
(ऋ० १०१६११�)
प्रथिष्ट यस्य [||
(�0 1016117)
prathiṣṭa yasya
]
" इत्यादिक� [ٲ徱첹� ] "पिता यत्स्वां दुहितरम् [辱 yatsvā� duhitaram] " इत्यन्तमृड्मन्त्रत्रयं
[ityantamṛḍmantratrⲹ�
]
"स्वांशेन भगवान् रुद्रः प्रजापतिर्वास्तोष्पत� रुद्रमसृनयत् [svāṃśena bhagavān rudra� prajāpatirvāstoṣpati rudramasṛnayat] " इत्येतदर्थपरतय�
सायणाचार्येण व्याख्यातम� � तत्रास्य मन्त्रस्� व्याख्यानं यथ� [ٲٲ岹ٳ󲹱貹ٲ
sāyaṇācāryeṇa vyākhyātam | tatrāsya mantrasya vyākhyāna� yathā
]
"पिता [] "
प्रजापति� [貹پ� ]यत� [yat] " यद� [] "स्वा� दुहितरम् [svā� duhitaram] " दिवमुपसं वा [divamupasa� vā ] "अधिष्कन् [ṣk] " अध्यस्�-
न्दत� तदानीमे� [adhyaska-
ndat tadānīmeva
]
" धमया [󲹳] " पृथिव्या सह [ṛt󾱱 saha ] "सञ्जग्मानः [ñᲹԲ�]संगच्छमानः प्रजापतिरस्मिन�
लोके रोहितं भूतामृश्यो भूत्वा [saṃgacchamāna� prajāpatirasmin
loke rohita� bhūtāmṛśyo bhūtvā
]
निपिञ्चत� [Ծ辱ñ] " निपेकमकरोत� � [nipekamakarot | ] "तामृश्यो भूत्वा
रोहितं भूतामध्येत� इत� ब्राह्मणम् � तदानी� [tāmṛśyo bhūtvā
rohita� bhūtāmadhyet iti brāhmaṇam | tadānī�
]
स्वाध्यः [ⲹ�] " सुध्याना� सुकर्माण� वा
[sudhyānā� sukarmāṇo vā
]
"देवा [] " "ब्रह्माजनयन् [ᲹԲⲹ] " उदपादयन् � कि� तद्ब्रह्मेति तदाह - [udapādayan | ki� tadbrahmeti tadāha - ] "वास्तोष्पतिम� [ٴṣpپ ] "
यज्ञवास्तुस्वामिनं [ⲹñٳܲ峾Բ� ] "व्रतपा� [ٲ�] " व्रतस्� कर्मणो रक्षःप्रभृतिभ्यः पालक� [vratasya karmaṇo rakṣaḥprabhṛtibhya� pālaka� ] "निरतक्षन� [Ծٲṣa]
यज्ञवास्तुस्वामित्वं दत्त्व� कर्मरक्षकत्वेन निर्मितवन्तः [yajñavāstusvāmitva� dattvā karmarakṣakatvena nirmitavanta�] " इत� �
अत्र पित्रा स्वदुहितरि रेतस� सिक्के ते� देवैर्वास्तोष्पतेर्निर्माण� कृतमित�
स्फुटम� � � पिता कः सा दुहिता केति विशेषनिज्ञासायां मैत्रायणीसंहिताब्राह्मणैः
� पिता प्रजापति� सा दुहिता द्यौरुषावेति सिध्यत� � शतपथब्राह्मण� इयमृक्
[iti |
atra pitrā svaduhitari retasi sikke tena devairvāstoṣpaternirmāṇa� kṛtamiti
sphuṭam | sa 辱 첹� sā duhitā keti viśeṣanijñāsāyā� maitrāyaṇīsaṃhitābrāhmaṇai�
sa 辱 貹پ� sā duhitā dyauruṣāveti sidhyati | śatapathabrāhmaṇe iyamṛk
]
"प्रजापतिर्� वै स्वा� दुहितरमभिदध्यौ दिवं वोपस� वा [prajāpatirha vai svā� duhitaramabhidadhyau diva� vopasa� vā] " इत्यादिन� प्रतिपादितेऽर्थे
संवादकत्वेनोपात्ता � मन्त्रविवक्षित एवार्थ� विवरणरूपैर्ब्राह्मणवचनैर्वित्रिय� इत्य-
भ्युपग� एव न्याय्यः � तथ� चास्मिन् मन्त्र� प्रजापतितृत्वे� द्यौरुषा वा दुहितृ-
[ityādinā pratipādite'rthe
saṃvādakatvenopāttā | mantravivakṣita evārtho vivaraṇarūpairbrāhmaṇavacanairvitriyata itya-
bhyupagama eva nyāyya� | tathā cāsmin mantre prajāpatitṛtvena dyauruṣ� vā ܳ󾱳�-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: