Cidgaganacandrika (study)
by S. Mahalakshmi | 2017 | 83,507 words
Cidgaganacandrika 84 [Gurukrama], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena
This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.
Verse 84 [Gurukrama]
Sanskrit text, Unicode transliteration and English commentary of verse 84:
खेचरीप्रभृतिरम्� शाकिनीप्रान्� एष तव यो गुरुक्रम� �
सृष्टितश्च यदनाख्यविक्रमं चक्रमेतदखिलं तवोद्गमः � ८४ �khecarīprabhṛtiramba śākinīprānta eṣa tava yo ܰܰ� |
sṛṣṭitaśca yadanākhyavikrama� cakrametadakhila� tavodgama� || 84 ||
Comparative analysis of commentaries and excerpts in English:
ղdz峾śī moves in four states called:
The Śپ who rule the Ṣaٳ are:
Leaving out 쾱ī-Ajna [ñ?], the other five cakra rulers (Ḍākī-ū, 쾱ṇ�-Svādhiṣṭaṇa [ṣṭԲ?], 쾱ī-Ѳṇiū첹, 쾱ī-ٲ, Ś쾱ī-Viśuddhī [վśܻ?]) correspond to 徱-貹ñśپ in the Gurukrama[1]. Before ṛṣṭi and after ṃh there is an abode called which is a special abode sought for by the 첹.
Krama is known as the different phases of one Śپ in a certain process, known as:
-cakra is process of withdrawal but it forms the prime phase of Akrama.
Notes and Sanskrit references:
[1] [Mahānayaprakāśa] IX Ullasa shloka 23.�
citiśaktiūyā vāmeśvaryā� khecarī-gocarī-dikcarī-bhūcīraūścatasra avasthābhedā�, tāśca krameṇa pramāt�-antaḥkaraṇa-bahiṣkaraṇa-bhāvasvabhāvā� śaktaya� | anyāśca -
ḍākinī rākiṇ� caiva lākinī kākinī tathā |
śākinī hākinī caiva kramāt ṣaṭpaṅkajādhipā� ||
iti ṣaṭcakraniū貹ṇaṭīkāyāmuktā� | ṣaṭcakraśaktayastatra khecaryādikā� | 쾱ī� hitvā śākinyanta� ܰܰ� | sṛṣṭita� saṃhārācca paratra anākhyo 峾 �, śṣṭ� kramo � | tadukta� mahānayaprakāśe navama ullāse-
tatsṛṣṭisthitisaṃhārarūpe yo ya� krama� sthita� |
tatra tatrākramatvena anākhya� prathama� smṛtam ||
Cf. [Kramaprakāśikā] p 51-[侱岵ԲԻ-84.�
etacca anākhyacakramapi kvaciducyate |
tad yathā mahānayaprakāśe navama ullāse-
anākhyacakraprādhānyāt pūjanīyatayā ٳ || 18 || iti |
anākhyacaṃkra yadyapyakramam, tathāpi kramaū貹m |
tadukta� tatraiva-
anākhyamakramamapi kramātmaiva tadāśrayāt || 19 || iti |
kramalakṣaṇa� tu mahānayaprakāśe ṛtīⲹ udaye 6 ślokavyākhyāvasare-
bhedaiścaturbhirekasyā� śaktau yatkramaṇa� kramāt |
sṛṣṭisthitilayānākhyai� sa krama� parikīrtita� || iti |