365bet

Essay name: Yoga-sutra with Bhashya Vivarana (study)

Author: Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit

This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.

Chapter 4 - Textual Examination of the Text

Page:

118 (of 124)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 118 has not been proofread.

232
तस्य संयमस्� भूमिषु बाह्याध्यात्मिकेषु ध्यानालम्बनभूतास� वक्ष्यमाणासु परिणामत्रयादिष�
विनियोगः प्रयोग� कर्तव्यः � � ( [tasya saṃyamasya bhūmiṣu bāhyādhyātmikeṣu dhyānālambanabhūtāsu vakṣyamāṇāsu pariṇāmatrayādiṣu
viniyoga� prayoga� kartavya� | | (
]
Ibid, p.235)
233.
33 तत्रोभयकोटिस्पर्शिनी विकरणी � परममहत्वान्तस्पृग्विशाला � परमाण्वन्तस्पृक् संक्षिप्ता� ( [tatrobhayakoṭisparśinī vikaraṇ� | paramamahatvāntaspṛgviśālā | paramāṇvantaspṛk saṃkṣiptā| (] Ibid.,
p.97)
234 वितर्क� हिंसादयः कृतकारितानुमोदित� लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्र� दुःखाज्ञानानन्तफला
इत� प्रतिपक्षभावनम� ।। ( [vitarkā hiṃsādaya� kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā
iti pratipakṣabhāvanam || (
]
Y.S., II.34 )
235 तत्र हिंसैव एक� उदाह्रियते सर्वेषां प्रदर्शनाय � सा कृता कारिता अनुमोदितेत� त्रिविधा � कृता
स्वव्यापारेण � कारिता प्रयोज्यव्यापारे� � अनुमोदित� परेषां व्यापारे� मनसा अनुज्ञात� � एकैक�
पुनस्त्रिध� � कथम् [tatra hiṃsaiva ekā udāhriyate sarveṣāṃ pradarśanāya | sā kṛtā kāritā anumoditeti trividhā | kṛtā
svavyāpāreṇa | kāritā prayojyavyāpāreṇa | anumoditā pareṣāṃ vyāpāreṇa manasā anujñātā | ekaikā
punastridhā | katham
]
? लोभे� मांसचर्मार्थी मृगं हिनस्त� � क्रोधे�, अपकृतमनेनेति � एवमेते नव भेदा� �
एकैकस्� पुनस्त्रिध� भेदः � कथम् [lobhena māṃsacarmārthī mṛga� hinasti | krodhena, apakṛtamaneneti | evamete nava bhedā� |
ekaikasya punastridhā bheda� | katham
]
? लोभक्रोधमोहा� पुनस्त्रिध� मृदुमध्याधिमात्र� इत� � (एकैक� पुनः )
त्रिधा भवति- मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरित� � तथ� मृदुमध्य� मध्यमध्यस्तीव्रमध्� इत� � तथ� मृदुतीव्रो
मध्यतीव्रस्तीव्रतीव्� इत� � एव� एकाशीतिभेदा हिंस� भवति � �
( [lobhakrodhamohā� punastridhā mṛdumadhyādhimātrā iti | (ekaika� puna� )
tridhā bhavati- mṛdumṛdurmadhyamṛdustīvramṛduriti | tathā mṛdumadhyo madhyamadhyastīvramadhya iti | tathā mṛdutīvro
madhyatīvrastīvratīvra iti | eva� ekāśītibhedā hiṃsā bhavati | |
(
]
PYSBV., p.218-19)
236 प्रयत्ने� ह्यङ्ग्ङ्ग� कम्पयत� � ( [prayatnena hyaṅgṅga� kampayati | (] Ibid., p.226)
237.
स्थानं स्वर्गादिक� येषान्ते स्थानिनो देवा इन्द्रादयः � तै� उपमन्त्रणं भो भो इहोष्यताम् इत्याद� �
तस्मिन� सत्यात्मनो हीनत्व� स्मरतः प्राप्नुतः सङ्गस्मय� ( अर्थादित� ) तौ � � कर्तव्यौ �
सङ्गस्मयकरणेऽनिष्ट� प्रसज्येत। ( [sthāna� svargādika� yeṣānte sthānino devā indrādaya� | tai� upamantraṇa� bho bho ihoṣyatām ityādi |
tasmin satyātmano hīnatva� smarata� prāpnuta� saṅgasmayau ( arthāditi ) tau ca na kartavyau |
saṅgasmayakaraṇe'niṣṭa� prasajyeta| (
]
Ibid., p. 307)
238śbid., p.218
239 Ibid., pp.317-18.
240 Ibid., p.221.
241 विनयेष� शिष्येषु योग्येषु वा साधुषु ज्ञानमाधातुं समर्थो भवति यथ� भगवान् व्यासः सं (ज्ञय� ) जज्ञ� �
( [vinayeṣu śiṣyeṣu yogyeṣu vā sādhuṣu jñānamādhātu� samartho bhavati yathā bhagavān vyāsa� sa� (jñaye ) jajñe |
(
]
Ibid., p.222)
242 12 जन्मनः कथंभावबोधोऽस्य भवति � ( [janmana� kathaṃbhāvabodho'sya bhavati | (] Ibid.)
264

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: