Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
118 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
232
तस्य संयमस्� भूमिषु बाह्याध्यात्मिकेषु ध्यानालम्बनभूतास� वक्ष्यमाणासु परिणामत्रयादिष�
विनियोगः प्रयोग� कर्तव्यः � � ( [tasya saṃyamasya bhūmiṣu bāhyādhyātmikeṣu dhyānālambanabhūtāsu vakṣyamāṇāsu pariṇāmatrayādiṣu
viniyoga� prayoga� kartavya� | | ( ] Ibid, p.235)
233.
33 तत्रोभयकोटिस्पर्शिनी विकरणी � परममहत्वान्तस्पृग्विशाला � परमाण्वन्तस्पृक् संक्षिप्ता� ( [tatrobhayakoṭisparśinī vikaraṇ� | paramamahatvāntaspṛgviśālā | paramāṇvantaspṛk saṃkṣiptā| (] Ibid.,
p.97)
234 वितर्क� हिंसादयः कृतकारितानुमोदित� लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्र� दुःखाज्ञानानन्तफला
इत� प्रतिपक्षभावनम� ।। ( [vitarkā hiṃsādaya� kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā
iti pratipakṣabhāvanam || (] Y.S., II.34 )
235 तत्र हिंसैव एक� उदाह्रियते सर्वेषां प्रदर्शनाय � सा कृता कारिता अनुमोदितेत� त्रिविधा � कृता
स्वव्यापारेण � कारिता प्रयोज्यव्यापारे� � अनुमोदित� परेषां व्यापारे� मनसा अनुज्ञात� � एकैक�
पुनस्त्रिध� � कथम् [tatra hiṃsaiva ekā udāhriyate sarveṣāṃ pradarśanāya | sā kṛtā kāritā anumoditeti trividhā | kṛtā
svavyāpāreṇa | kāritā prayojyavyāpāreṇa | anumoditā pareṣāṃ vyāpāreṇa manasā anujñātā | ekaikā
punastridhā | katham ] ? लोभे� मांसचर्मार्थी मृगं हिनस्त� � क्रोधे�, अपकृतमनेनेति � एवमेते नव भेदा� �
एकैकस्� पुनस्त्रिध� भेदः � कथम् [lobhena māṃsacarmārthī mṛga� hinasti | krodhena, apakṛtamaneneti | evamete nava bhedā� |
ekaikasya punastridhā bheda� | katham ] ? लोभक्रोधमोहा� पुनस्त्रिध� मृदुमध्याधिमात्र� इत� � (एकैक� पुनः )
त्रिधा भवति- मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरित� � तथ� मृदुमध्य� मध्यमध्यस्तीव्रमध्� इत� � तथ� मृदुतीव्रो
मध्यतीव्रस्तीव्रतीव्� इत� � एव� एकाशीतिभेदा हिंस� भवति � �
( [lobhakrodhamohā� punastridhā mṛdumadhyādhimātrā iti | (ekaika� puna� )
tridhā bhavati- mṛdumṛdurmadhyamṛdustīvramṛduriti | tathā mṛdumadhyo madhyamadhyastīvramadhya iti | tathā mṛdutīvro
madhyatīvrastīvratīvra iti | eva� ekāśītibhedā hiṃsā bhavati | |
(] PYSBV., p.218-19)
236 प्रयत्ने� ह्यङ्ग्ङ्ग� कम्पयत� � ( [prayatnena hyaṅgṅga� kampayati | (] Ibid., p.226)
237.
स्थानं स्वर्गादिक� येषान्ते स्थानिनो देवा इन्द्रादयः � तै� उपमन्त्रणं भो भो इहोष्यताम् इत्याद� �
तस्मिन� सत्यात्मनो हीनत्व� स्मरतः प्राप्नुतः सङ्गस्मय� ( अर्थादित� ) तौ � � कर्तव्यौ �
सङ्गस्मयकरणेऽनिष्ट� प्रसज्येत। ( [sthāna� svargādika� yeṣānte sthānino devā indrādaya� | tai� upamantraṇa� bho bho ihoṣyatām ityādi |
tasmin satyātmano hīnatva� smarata� prāpnuta� saṅgasmayau ( arthāditi ) tau ca na kartavyau |
saṅgasmayakaraṇe'niṣṭa� prasajyeta| (] Ibid., p. 307)
238śbid., p.218
239 Ibid., pp.317-18.
240 Ibid., p.221.
241 विनयेष� शिष्येषु योग्येषु वा साधुषु ज्ञानमाधातुं समर्थो भवति यथ� भगवान् व्यासः सं (ज्ञय� ) जज्ञ� �
( [vinayeṣu śiṣyeṣu yogyeṣu vā sādhuṣu jñānamādhātu� samartho bhavati yathā bhagavān vyāsa� sa� (jñaye ) jajñe |
(] Ibid., p.222)
242 12 जन्मनः कथंभावबोधोऽस्य भवति � ( [janmana� kathaṃbhāvabodho'sya bhavati | (] Ibid.)
264
