365bet

Essay name: Yoga-sutra with Bhashya Vivarana (study)

Author: Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit

This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.

Chapter 4 - Textual Examination of the Text

Page:

117 (of 124)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 117 has not been proofread.

220 221
'आजानुप्रसारितबाहुशयन� पर्यङ्कासनम्� ( [ājānuprasāritabāhuśayana� paryaṅkāsanam| (] Ibid.)
...
. क्रौञ्चादिनिषदनसंस्थानसादृश्यादे�...� ( [krauñcādiniṣadanasaṃsthānasādṛśyādeva...| (] Ibid.)
222 भूमौ न्यस्तोरुजङ्� समसंस्थितम्। ( [bhūmau nyastorujaṅgha samasaṃsthitam| (] Ibid.)
223T.V., p.265.
224 The first stroke is when the air agitated by restraint escapes after
reaching top of the head. That is mild. When the air which escaped once,
is restrained by past exhalations it is observed as the second stroke. It is
called the middling. The one observed by this many exhalations and
inhalations is the third one. This third one is tīvra.
225 "स्वै� स्वैश्शब्दादिभिर्विषयै� इन्द्रियाणां श्रोत्रादीना� संयोगाभावे विषयदोषदर्शनात� ध्यायिना�
स्वविषयात् निवर्तितानां चित्तस्वरूपानुकारतेव � ( [svai� svaiśśabdādibhirviṣayai� indriyāṇāṃ śrotrādīnā� saṃyogābhāve viṣayadoṣadarśanāt dhyāyinā�
svaviṣayāt nivartitānā� cittasvarūpānukārateva | (
]
PYSBV., p.231)
226 देशबन्धश्चित्तस्� धारण� � ( [deśabandhaścittasya dhāraṇ� | (] Y.S., III.1)
227 'तस्य चित्तस्य इत्येवमादिष्वप्रचलितरूपे� या वृत्ति� सा धारणेत्युच्यते � ( [tasya cittasya ityevamādiṣvapracalitarūpeṇa yā vṛtti� sā dhāraṇetyucyate | (] PYSBV., p.234)
228 ध्येयालम्बनस्य ध्येयो देशादि�, तदालम्बनस्� � प्रत्ययस्य एकतानत� सदृशप्रवाह�, तुल्यप्रत्ययानां
प्रवाह एकाकार� प्रत्ययसन्तानः प्रत्ययान्तरेण विजातीये� अपरामृष्टः अनाकीर्णः � तत� ध्यानम� �
( [dhyeyālambanasya dhyeyo deśādi�, tadālambanasya | pratyayasya ekatānatā sadṛśapravāha�, tulyapratyayānā�
pravāha ekākāra� pratyayasantāna� pratyayāntareṇa vijātīyena aparāmṛṣṭa� anākīrṇa� | tat dhyānam |
(
]
Ibid.)
229भिन्नजातीयप्रत्ययान्तरापरामृष्टैकप्रत्ययप्रवा� एव हि ध्यानम्। ( [bhinnajātīyapratyayāntarāparāmṛṣṭaikapratyayapravāha eva hi dhyānam| (] Ibid.)
230 " तदेव ध्यानं तुल्यप्रत्ययप्रवाहरूपं स्वामेकप्रत्ययसन्तानतामि� हित्वा ध्येयाकारनिर्भास�
ध्येयाकारवदवभासत� � ( [tadeva dhyāna� tulyapratyayapravāharūpa� svāmekapratyayasantānatāmiva hitvā dhyeyākāranirbhāsa�
dhyeyākāravadavabhāsate | (
]
Ibid.)
231.
'धारणादित्रये� विना � योगः संभवति कस्यचित्� ... केचिदतिसमीचीनदर्शन� जन्मनै�
संस्कारादपरक्ताः � तेषा� परवैराग्यविरामप्रत्ययसंशीलनादिसमीक्षय� निर्बीजः समाधिरुपजनिष्य� एव �
� हि तेषा� धारणादिसमीक्षणम्� ( [dhāraṇāditrayeṇa vinā na yoga� saṃbhavati kasyacit| ... kecidatisamīcīnadarśanā janmanaiva
saṃskārādaparaktā� | teṣāṃ paravairāgyavirāmapratyayasaṃśīlanādisamīkṣayā nirbīja� samādhirupajaniṣyata eva |
na hi teṣāṃ dhāraṇādisamīkṣaṇam| (
]
Ibid., p. 238)
263

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: